Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kitava 6 kitavah 1 kitavavyavahare 2 kiti 60 kititi 1 kitkaranam 1 kitkaranena 1 | Frequency [« »] 61 adyudattah 60 101 60 kecid 60 kiti 60 pratyayasya 60 tasmin 59 93 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kiti |
Ps, chap., par.
1 2, 4, 36 | ado jagdhir lyap ti kiti || PS_2,4.36 ||~ _____START 2 2, 4, 36 | lyapi parataḥ, takārādau ca kiti pratyaye /~prajagdhya /~ 3 2, 4, 36 | ti iti kim ? adyate /~kiti iti kim ? attavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 4, 41 | pratiṣidhyate /~vaś ca anyatarasyāṃ kiti (*6,1.39) iti va-kāro vidhīyate -- 5 3, 2, 139| guṇo na bhavati /~śryukaḥ kiti (*7,2.11) ity atra api gakaro 6 6, 1, 15 | vaci-svapi-yajādīnāṃ kiti || PS_6,1.15 ||~ _____START 7 6, 1, 15 | teṣāṃ vacisv api yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam 8 6, 1, 17 | samprasāraṇaṃ vidhīyate /~kiti hi paratvād dhātoḥ samprasāraṇe 9 6, 1, 18 | svāpyate /~svāpitaḥ /~kiti iti nivr̥ttam /~ṅiti iti 10 6, 1, 30 | vibhāṣa vidhīyate /~liṭi tu kiti yajāditvāt nityaṃ prāptaṃ, 11 6, 1, 39 | vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 ||~ _____START 12 6, 1, 39 | 39:~ asya vayo yakārasya kiti liṭi parato vakārādeśo bhavati 13 6, 1, 39 | ūvatuḥ, ūvuḥ /~ūyatuḥ, ūyuḥ /~kiti iti kim ? uvāya /~uvayitha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 1, 40 | vavau, vavatuḥ, vavuḥ /~kiti yajāditvāt dhātoḥ prāptam 15 6, 4, 15 | praśān /~pratān /~jhalādau kiti - śāntaḥ /~śāntavān /~śāntvā /~ 16 6, 4, 34 | anvaśiṣatām, anvaśiṣan /~halādau kiti-śiṣṭaḥ /~śiṣṭavān /~ṅiti - 17 6, 4, 64 | papitha /~tasthitha /~kiti - papatuḥ /~papuḥ /~tasthatuḥ /~ 18 7, 2, 11 | śry-ukaḥ kiti || PS_7,2.11 ||~ _____START 19 7, 2, 11 | ity etasya ugantānāṃ ca kiti pratyaye parataḥ iḍāgamo 20 7, 2, 11 | śryukaḥ iti kim ? viditaḥ /~kiti iti kim ? śrayitā /~śrayitum /~ 21 7, 2, 11 | sautratvāc ca nirdeśasya śryukaḥ kiti ity atra cartvasya asiddhatvamanāśritya 22 7, 2, 36 | niṣṭramitiā /~snauteḥ sani kiti ca pratyaye śryukaḥ kiti (* 23 7, 2, 36 | kiti ca pratyaye śryukaḥ kiti (*7,2.11), sani grahaguhośca (* 24 7, 2, 44 | vipratiṣedhena /~svariṣyati /~kiti tu pratyaye śryukaḥ kiti (* 25 7, 2, 44 | kiti tu pratyaye śryukaḥ kiti (*7,2.11) iti nityaḥ pratiṣedho 26 7, 2, 51 | pūtavān, pavitavān /~śryukaḥ kiti (*7,2.11) iti pratiṣedhe 27 7, 2, 55 | jr̥̄ ity etasya śryukaḥ kiti (*7,2.11) iti pratiṣedhaḥ 28 7, 2, 118| kiti ca || PS_7,2.118 ||~ _____ 29 7, 2, 118| START JKv_7,2.118:~ kiti ca taddhite parato 'ṅgasyācām 30 7, 3, 1 | ākāro bhavati ñiti, ṇiti, kiti taddhite parataḥ /~devikāyāṃ 31 7, 3, 2 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~kekayasya apatyam 32 7, 3, 3 | aijāgamau bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /~yakārāt 33 7, 3, 11 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~pūrvavārṣikam /~ 34 7, 3, 12 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~supāñcālakaḥ /~ 35 7, 3, 13 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~pūrvapāñcālakaḥ /~ 36 7, 3, 14 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~grāmāṇām - 37 7, 3, 15 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~dvau saṃvatsarābadhīṣṭo 38 7, 3, 16 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sa cet taddhito 39 7, 3, 17 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sañjñāyāṃ viṣaye 40 7, 3, 18 | vihitaḥ tasmin ñiti, ṇiti, kiti ca parataḥ proṣthapadānām 41 7, 3, 19 | bhavati taddhite ñiti, ṇIti, kiti ca parataḥ /~suhr̥dayasya 42 7, 3, 20 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~anuśatikasya 43 7, 3, 21 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~āgnimārutīṃ 44 7, 3, 24 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ [#837]~ suhmanagare 45 7, 3, 25 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~kurujaṅgaleṣu 46 7, 3, 26 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ardhadroṇena 47 7, 3, 27 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ardhaprasthikaḥ, 48 7, 3, 30 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~śuci - aśaucam, 49 7, 3, 31 | bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~āyathātathyam, 50 7, 3, 32 | nivr̥ttam, tatsambaddhaṃ kiti ity api /~ñṇiti iti vartate /~ 51 7, 4, 40 | dyati-syati-mā-sthām it ti kiti || PS_7,4.40 ||~ _____START 52 7, 4, 40 | ikārādeśo bhavati takārādau kiti pratyaye parataḥ /~dyati - 53 7, 4, 40 | ti iti kim ? avadāya /~kiti iti kim ? avadātā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 7, 4, 41 | ikārādeśo bhavati takārādau kiti /~śā niśitam, niśātam /~ 55 7, 4, 42 | ādeśo bhavati takārādau kiti pratyaye parataḥ /~hitaḥ /~ 56 7, 4, 46 | ādeśo bhavati takārādau kiti pratyaya parataḥ /~dattaḥ /~ 57 7, 4, 47 | ādeśo bhavati takārādau kiti /~prattam /~avattam /~nīttam /~ 58 7, 4, 69 | dīrgha iṇaḥ kiti || PS_7,4.69 ||~ _____START 59 7, 4, 69 | bhyāsaḥ tasya dīrgho bhavati kiti liṭi parataḥ /~īyatuḥ, īyuḥ /~ 60 7, 4, 69 | sthānivadbhāvād dvirvacanam /~kiti iti kim ? iyāya /~iyayitha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~