Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ke 20
kebhyah 1
kecic 1
kecid 60
kecida 1
kecidahuh 1
kecidamantena 1
Frequency    [«  »]
61 79
61 adyudattah
60 101
60 kecid
60 kiti
60 pratyayasya
60 tasmin
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kecid

   Ps, chap., par.
1 1, 1, 45 | uptam /~graha -- gr̥hītam /~kecid ubhayathā sūtram idaṃ vyācakṣate 2 1, 2, 34 | nyūṅkhā okārāḥ ṣoḍaśa /~teṣu kecid udāttāḥ kecid anudāttāḥ /~ [# 3 1, 2, 34 | ṣoḍaśa /~teṣu kecid udāttāḥ kecid anudāttāḥ /~ [#40]~ asāmasu 4 1, 3, 82 | āmr̥ṣyate /~vahatim api kecid atra anuvartayanti - parivahati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 3, 66 | kr̥tiḥ pāṇineḥ pāṇininā /~kecid aviśeṣeṇaiva vibhāṣām icchanti, 6 3, 2, 124| pacan /~ pacamānaḥ /~kecid vibhāṣā-grahaṇam anuvartayanti 7 3, 3, 1 | tato 'nyatra api bhavanti /~kecid avihitā eva prayogata unnīyante /~ 8 3, 3, 82 | drughanaḥ /~drughaṇaḥ iti kecid udāharanti /~kathaṃ ṇatvam ? 9 3, 3, 163| vidhipraiṣayoḥ ko viśeṣa ? kecid āhuḥ, ajñātajñāpanaṃ vidhiḥ, 10 3, 3, 171| kuto bādhaprasaṅgaḥ ? tatra kecid āhuḥ, bhavyageyādayaḥ kartr̥- 11 3, 3, 175| iti ? asādhur eva ayam /~kecid āhuḥ, aṅidaparo -śabdo 12 4, 1, 114| śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham api kākatālīyanyāyena 13 4, 4, 67 | saṅghātavigr̥hīta-arthaṃ kecid icchanti, tatra vr̥ddhyabhāvo 14 5, 1, 125| karma stoyam /~stonāt iti kecid yogavibhāgaṃ kurvanti /~ 15 5, 3, 12 | kvādhyeṣyase /~tralam api kecid icchanti - kutra /~tatkatham ? 16 5, 3, 35 | pañcamyantād api bhavati /~kecid iha+uttarādigrahaṇaṃ na 17 5, 3, 102| śileva śileyaṃ dadhi /~kecid atra ḍhañam api icchanti, 18 5, 4, 57 | iti svarito na bhavati /~kecid dvyajavarārdhyād iti yakāraṃ 19 6, 1, 2 | nimittabhāvaḥ iti /~atra kecid ajādeḥ iti karmadhārayāt 20 6, 1, 3 | ajādeḥ ity eva, didrāsati /~kecid ajādeḥ ity api pañcamyantaṃ 21 6, 1, 3 | vaktavyam /~kasya tr̥tīyasya ? kecid āhur vyañjanasya iti /~īrṣyiyiṣati /~ 22 6, 1, 26 | samavaśyānam ity atra bhūt iti kecid vyacakṣate , nakilāyam abhyavapūrvaḥ 23 6, 1, 63 | pratipīḍyau /~nāsike te kr̥śe /~kecid atra chandasi ity anuvartayanti /~ 24 6, 1, 64 | ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /~ke punas te ? 25 6, 1, 65 | vyavasthārthaṃ ṇādayo dhātvaḥ kecid upadiṣyante /~ke punas te ? 26 6, 1, 115| anvagniruṣasāmagramakhyat /~kecid idaṃ sūtraṃ na antaḥpādam 27 6, 1, 126| ugraputre jighāṃsataḥ /~kecid āṅo 'nunāsikaś chandasi 28 6, 1, 134| ślokapādasya api grahaṇaṃ kecid icchanti, tena+idaṃ siddhaṃ 29 6, 1, 156| vr̥kṣaḥ iti kim ? kārakaraḥ /~kecid idaṃ nādhīyate, pāraskaraprabhr̥tiṣveva 30 6, 1, 210| atra vikalpaḥ prāptaḥ /~kecid atra juṣṭa ity etad eva 31 6, 2, 48 | ahirantodātto vyutpāditaḥ /~kecid ādyudāttam icchanti /~vajro 32 6, 2, 140| antodāttaṃ nipātayanti /~tasya kecid ādyudāttatvaṃ varṇayanti /~ 33 6, 2, 153| tr̥tīyāpūrvapadaprakr̥tisvarāpavado yogaḥ /~atra kecid arthe iti svarūpagrahaṇam 34 6, 3, 19 | samāsaḥ /~cakrabandhaḥ iti kecid udāharanti, tat pacādyajantam 35 6, 4, 6 | nr̥pate, tvaṃ nr̥ṇāṃ nr̥pate kecid atra chandasi iti na anuvartayanti, 36 6, 4, 11 | bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto 37 6, 4, 19 | eva, dyubhyās /~dyubhiḥ /~kecid atra kṅiti iti na anuvartayanti /~ 38 6, 4, 89 | ayādeśapratiṣedhārthaṃ ca kecid icchanti /~nigūhya gataḥ 39 6, 4, 92 | śamayati /~jñapayati /~kecid atra ity anuvartayanti /~ 40 7, 1, 12 | atijarasina, atijarasāt iti kecid icchanti /~yathā tu bhāṣye 41 7, 1, 80 | atiprasaṅgaḥ iti ? atra samādhiṃ kecid āhuḥ /~śaturavayave śatr̥śabdo 42 7, 1, 96 | kroṣṭrībhiḥ /~kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi 43 7, 2, 10 | pāṭhasya prayojanaṃ cintyam /~kecid asya sthāne vijiṃ paṭhanti, 44 7, 2, 11 | śrayitum /~śrayitavyam /~kecid atra dvikakāranirdeśena 45 7, 2, 45 | radhādibhyaḥ paratvād vikalpaṃ kecid icchanti /~apare punarāhuḥ, 46 7, 2, 49 | sisaniṣati, siṣāsati /~kecid atra bharajñapisanitanipatidaridrāṇām 47 7, 3, 30 | anaipuṇam, ānaipuṇam /~atra kecid āhuḥ iyaṃ pūrvapadasya vr̥ddhir 48 7, 3, 85 | jāgr̥taḥ /~jāgr̥thaḥ /~vi iti kecid ikāram uccāraṇārthaṃ varṇayanti, 49 7, 3, 101| eva, aṅganā /~keśavaḥ /~kecid atra tiṅi ity anuvartayanti, 50 7, 4, 12 | itvotvanivr̥ttyartham /~kecid etat sūtraṃ pratyācakṣate /~ 51 7, 4, 93 | jāgarayateḥ ajajāgarat /~atra kecid gaśabdam labhumāśritya sanbadbhāvam 52 8, 1, 44 | śete, āhosvid adhīte /~atra kecid āhuḥ, pūrvaṃ kiṃyuktam iti 53 8, 1, 55 | ubhayam anena kriyate iti kecid āhuḥ /~plutodāttaḥ punar 54 8, 2, 20 | bhāvagarhāyāṃ gro yaṅ vihitaḥ /~kecid graḥ iti girateḥ gr̥ṇāteś 55 8, 2, 80 | adaso 'dreḥ pr̥thaṅ mutvaṃ kecid icchanti latvavat /~kecidantyasadeśasya 56 8, 2, 92 | str̥ṇāhi iti /~tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa ity 57 8, 3, 3 | ojasā /~devāṃ acchā dīdyat /~kecid anusvāram adhīyate sa cchāndaso 58 8, 3, 10 | bhojayati /~ubhayathā ity api kecid anuvartayanti nr̥̄n pāhi 59 8, 4, 3 | agaḥ iti kim ? r̥gayanam /~kecid etan niyamārthaṃ varṇayanti, 60 8, 4, 47 | bhavata iti vaktavyam /~kecid atra yaṇaḥ iti pañcamī,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL