Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yogaya 1
yogayoh 1
yogayorvikalpah 1
yoge 59
yogena 2
yogesu 3
yogi 1
Frequency    [«  »]
59 nah
59 pradesah
59 urdhvam
59 yoge
58 84
58 padasya
58 tatpurusas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yoge

   Ps, chap., par.
1 1, 1, 14 | odakāntāt /~īṣad-arthe triyā-yoge maryā-adābhividhau ca yaḥ /~ 2 1, 3, 64 | START JKv_1,3.64:~ yujir yoge svaritet /~tasya kartr-abhiprāye 3 1, 4, 58 | artham /~upasargāḥ kriyā-yoge (*1,4.59) iti ca-ādīnām 4 1, 4, 59 | upasargāḥ kriyā-yoge || PS_1,4.59 ||~ _____START 5 1, 4, 59 | 4.59:~ pra-ādayaḥ kriyā-yoge upasargas-añjñā bhavanti /~ 6 1, 4, 59 | praṇāyakaḥ /~pariṇāyakaḥ /~kriyā-yoge iti kim ? pragato nāyako ' 7 1, 4, 60 | pra-ādayo bhavanti kriyā-yoge /~prakr̥tya /~prakr̥tam /~ 8 1, 4, 61 | antā ḍaj-antāś ca kriyā-yoge gati-sañjñā bhavanti /~cvi- 9 1, 4, 61 | ūry-ādīnām api tair eva yoge gati-sañjñā vidhīyate /~ 10 1, 4, 62 | anukaranam anitiparaṃ kriyā-yoge gati-sañjñam bhavati /~khāṭkr̥tya /~ 11 1, 4, 90 | pariṣiñcati /~atha pariśabda-yoge pañcamī kasmān na bhavati 12 2, 1, 31 | eva vacanāt pūrvādibhir yoge tr̥tīyā bhavati, hetau 13 2, 3, 4 | sāhacaryād gr̥hyete /~ābhyāṃ yoge dvitīyā vibhaktir bhavati /~ 14 2, 3, 10 | etaiḥ karmapravacanīyair yoge pajcamī vibhaktir bhavati /~ 15 2, 3, 16 | svadhā alam vaṣaṭ ity etair yoge caturthī vibhaktir bhvati /~ 16 2, 3, 19 | tasyāprādhānyam /~sahārthena ca yoge tr̥tīyā-vidhānāt paryāya- 17 2, 3, 29 | uttarapada āc āhi ity etair yoge pañcamī vibhaktir bhavati /~ 18 2, 3, 29 | deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, itarathā hi 19 2, 3, 32 | pr̥thak vinā nānā ity etair yoge tr̥tīyā vibhaktir bhavati, 20 2, 3, 34 | dūra-antika-arthaiḥ śabdair yoge ṣaṣthī vibhaktir bhavati, 21 2, 3, 39 | pratibhū prasūta ity etair yoge ṣaṣṭhī-saptamyau vibhaktī 22 2, 3, 40 | kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ gamyamānāyāṃ ṣaṣṭhī- 23 2, 3, 43 | sādhu nipuṇa ity etābhyām yoge 'rcāyāṃ gamyamānāyāṃ saptamī 24 2, 3, 44 | prasita utsuka ity etābhyāṃ yoge tr̥tīyā vibhaktir bhavati, 25 2, 3, 72 | 72:~ tulyārthaiḥ śabdair yoge tr̥tīyā vibhaktir bhavaty 26 2, 3, 73 | sukha artha hita ity etair yoge caturthī vibhaktir bhavati /~ 27 2, 4, 2 | eakvad bhavati /~itaretara-yoge samahāre ca dvandvo vihitaḥ /~ 28 3, 1, 2 | 1.2:~ ayam apy adhikāro yoge yoge upatiṣṭhate, paribhāṣā 29 3, 1, 2 | ayam apy adhikāro yoge yoge upatiṣṭhate, paribhāṣā /~ 30 3, 1, 12 | ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc 31 3, 1, 13 | kr̥bhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva 32 3, 2, 61 | suvateḥ taudādikasya /~yujir yoge, yuja samādhau, dvayor api 33 3, 2, 142| samādhau divādiḥ, yujir yoge rudhādiḥ dvayor api grahaṇam /~ 34 3, 2, 182| hiṃsāyām, yu miśraṇe, yujir yoge, ṣṭuñ stutau, tuda vyathane, 35 3, 4, 20 | para-avara-yoge ca || PS_3,4.20 ||~ _____ 36 3, 4, 20 | prāvarayogaḥ /~pareṇa pūrvasya yoge gamyamāne avareṇa ca parasya 37 5, 4, 44 | pratinā karmapravacanīyena yoge pañcamī vihitā tadantāt 38 5, 4, 50 | kr̥bhvastibhir dhātubhir yoge cviḥ pratyayo bhavati /~ 39 5, 4, 53 | pratyayo bhavati sampadā yoge, cakārāt kr̥bhvastibhiś 40 5, 4, 53 | sa tu kr̥bhvastibhir eva yoge bhavati, na sampadā /~agnisātsampadyate, 41 5, 4, 54 | kr̥bhvastibhiḥ sampadā ca yoge /~rājādhīnaṃ karoti rājasātkaroti /~ 42 5, 4, 55 | kr̥bhvastibhiḥ sampadā ca yoge /~brāhmanebhyo deyam iti 43 5, 4, 58 | ḍāc pratyayo bhavati kr̥ño yoge, na anyatra /~punaḥ kr̥ñgrahaṇam 44 5, 4, 59 | ḍāc pratyayo bhavati kr̥ño yoge /~dviguṇaṃ vilekhanaṃ karoti 45 5, 4, 60 | ḍāc pratyayo bhavati kr̥ño yoge /~samayākaroti /~samayaṃ 46 5, 4, 61 | ḍāc pratyayo bhavati kr̥ño yoge sati /~ativyathanam atipīḍanam /~ 47 5, 4, 62 | niṣkoṣane vartamānāt kr̥ño yoge ḍāc pratyayo bhavati /~niṣkoṣaṇam 48 5, 4, 63 | ānulomye vartamānābhyāṃ kr̥ño yoge ḍāc pratyayo bhavati /~ānulomyam 49 5, 4, 64 | ḍāc pratyayo bhavati kr̥ño yoge /~prātikūlyaṃ pratikūlatā /~ 50 5, 4, 65 | ḍāc pratyayo bhavti kr̥ño yoge /~śūle pacati śūlākaroti 51 5, 4, 66 | ḍāc pratyayo bhavati kr̥ño yoge /~satyaśabdo 'nr̥tapratipakṣavacanaḥ /~ 52 5, 4, 67 | ḍāc pratyayo bhavati kr̥ño yoge /~parivāpaṇaṃ muṇḍanam /~ 53 6, 1, 17 | vr̥ścateḥ satyasati yoge na asti viśeṣaḥ /~yogārambhe 54 7, 4, 41 | devatrāto galo grāha iti yoge ca sadvidhiḥ /~mithaste 55 8, 1, 36 | pacati yathā /~pareṇa api yoge bhavati pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 8, 1, 59 | ca--yoge prathamā || PS_8,1.59 ||~ _____ 57 8, 1, 59 | nānuvartate /~ca, ity etābhyāṃ yoge prathamā tiṅavibhaktir nānudāttā 58 8, 1, 59 | yogagrahaṇaṃ pūrvābhyām api yoge nighātapratiṣedho yathā 59 8, 2, 22 | atreṣyate, na taraptamapau iti /~yoge ceti vaktavyam /~pariyogaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL