Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
urdhvajanuh 1
urdhvajñuh 1
urdhvakhasabdayoh 1
urdhvam 59
urdhvamanam 1
urdhvamane 1
urdhvamauhurtikah 1
Frequency    [«  »]
59 kriya
59 nah
59 pradesah
59 urdhvam
59 yoge
58 84
58 padasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

urdhvam

   Ps, chap., par.
1 1, 4, 1 | etasmāt sūtrāvadheryadita ūrdhvam anukramiṣyāmaḥ, tatra ekā 2 1, 4, 23 | adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ kārake ity 3 1, 4, 56 | prāg etasmād avadheryānita ūrdhvam anukramiṣyāmaḥ, nipāta-sañjñāste 4 1, 4, 83 | adhikāro viditavyaḥ /~yānita ūrdhvam anukramiṣyāmaḥ karmapravacanīya. 5 2, 1, 3 | saṃśabdanāt prāg yānita urdhvam anukramiṣyāmaḥ, te samāsasañjñā 6 2, 1, 4 | adhikr̥taṃ veditavyam /~yad ita ūrdhvam anukramiṣyāmaḥ, tatra+idam 7 2, 1, 5 | adhikāro veditavyaḥ /~yānita ūrdhvam anukramiṣyāmaḥ, avyayībhāva- 8 2, 1, 11 | adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, tad vibhāṣā 9 2, 1, 22 | prāg bahuvrīheḥ /~yānita ūrdhvam anukramiṣyāmaḥ, tatpuruṣa- 10 2, 3, 1 | yaṃ veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, anabhihite 11 2, 4, 19 | adhikr̥taṃ viditavyam, yad ita ūrdhvam anukramiṣyāmas tatra /~vakṣyati -- 12 2, 4, 35 | 4.58) iti yāvat /~yadita ūrdhvam anukramiṣyamast ad ārdhadhātuke 13 3, 1, 1 | pañcamādyāyaparisamāpteryānita ūrdhvam anukramiṣyamaḥ, pratyayasañjñāste 14 3, 1, 91 | ātr̥tīyādhyāya-parisamāpteḥ yadita ūrdhvam anukramiṣyāmo dhātoḥ ity 15 3, 1, 95 | etasmāṇ ṇvulsaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, kr̥tya-sañjakaste 16 3, 2, 73 | pratyayo bhavati /~upayaḍbhir ūrdhvaṃ vahanti /~upayaṭtvam /~chando- 17 3, 2, 84 | 123) iti yavat /~yadita ūrdhvam anukramiṣyāmaḥ bhūte ity 18 3, 2, 134| etasmāt kvip saṃ-śabdād yānita ūrdhvam-anukramiṣyāmas tacchīlādiṣu 19 3, 3, 9 | bhavati, cakārāl laṭ ca /~ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ /~ 20 3, 3, 9 | bhavisyataś ca+etad viśeṣaṇam /~ūrdhvaṃ muhūrtāt upari muhūrtasya 21 3, 3, 141| prāgetasmāt sūtrāvadheḥ yadita ūrdhvam anukramiṣyāmaḥ, tatra bhūte 22 3, 3, 164| cakārād yathā prāptaṃ ca /~ūrdhvaṃ muhūrtāt, upari muhūrtasya 23 3, 3, 165| liṅ-kr̥tyānām apavādaḥ /~ūrdhvaṃ muhūrtād bhavān kaṭaṃ kaortu 24 3, 4, 44 | ūrdhvaśoṣaṃ śuṣyati /~ūrdhvaṃ śuṣyati ity arthaḥ /~ūrdhvapūraṃ 25 3, 4, 44 | ūrdhvapūraṃ pūryate /~ūrdhvaṃ pūryate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 3, 4, 77 | sthānitvena adhikriyate /~yad iti ūrdhvam anukramiṣyāmaḥ lasya ity 27 4, 1, 1 | adhikāro 'yam /~yadita ūrdhvam anukramiṣyāmaḥ āapañvamādhyāya- 28 4, 1, 3 | adhikāro 'yam /~yad iti ūrdhvam anukramiṣyāmaḥ striyām ity 29 4, 1, 14 | pratiṣedhaṃ karoti /~yad iti ūrdhvam anukramiṣyāmo 'nupasarjanāt 30 4, 1, 76 | āpañcamādhyāyaparisamāpteḥ yānita ūrdhvam anukramisyāmaḥ taddhitasañjñāste 31 4, 1, 83 | dīvyatsaṃśabdanād yānita ūrdhvam anukramiṣyamaḥ, aṇ pratyayas 32 4, 2, 92 | ity adhikāro 'yam /~yānita ūrdhvaṃ pratyayān anukramiṣyāmaḥ, 33 4, 4, 75 | dhitasaṃśabdanād yānita ūrdhvam anukramiṣyāmo yat pratyayasteṣvadhikr̥to 34 5, 1, 1 | krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv 35 5, 1, 18 | vatisaṃ-śabdanād yānita ūrdhvam anukramiṣyāmaḥ ṭhañ pratyayas 36 5, 1, 19 | arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas 37 5, 1, 78 | ity adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmaḥ kālāt ity 38 5, 1, 120| etasmāt tvasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, tatra tvatalau 39 5, 3, 1 | dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo vibhaktisañjñās 40 5, 3, 70 | etasmād iva saṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ kapratyayas 41 5, 3, 83 | ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3. 42 5, 3, 83 | parataḥ prakr̥ter dvitīyād aca ūrdhvaṃ yac chabdarūpaṃ tasya lopo 43 6, 2, 111| etad adhikr̥tam /~yad ita ūrdhvam anukramiṣyāma uttarapadasya 44 6, 2, 143| ity adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmas tatra samāsasya+ 45 6, 3, 1 | adhikr̥tam veditavyam /~yad iti ūrdhvam anukramiṣyāmo 'luk uttarapade 46 6, 3, 109| śayanaśabdasya api śānaśabda ādeśaḥ /~ūrdhvaṃ khamasya iti ulūkhalam /~ 47 6, 3, 114| ayam adhikāraḥ /~yad iti ūrdhvam anukramiṣyāmaḥ saṃhitāyām 48 6, 4, 1 | āsaptamādhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ aṅgasya ity 49 6, 4, 22 | ayam adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmaḥ ā adhyāyaparisamāpteḥ 50 6, 4, 46 | iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ ārdhahdātuke 51 6, 4, 129| adhyāyaparisamāapteḥ /~yad ita ūrdhvam anukamiṣyāmaḥ bhasya ity 52 7, 2, 91 | ayam adhikāraḥ /~yadita ūrdhvam anukramiṣyāmo maparyantasya 53 7, 3, 10 | iti prāgetasmāt /~mad ita ūrdhvam anukramiṣyāmaḥ uttarapadasya 54 8, 1, 16 | prāgapadāntādhikārāt /~yad ita ūrdhvam anukramiṣyāmaḥ padasya ity 55 8, 1, 17 | 69) ity etasmāt /~yad iti ūrdhvam anukramiṣyāmaḥ padāt ity 56 8, 2, 1 | adhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ pūrvatra 57 8, 2, 82 | veditavyamāpādaparisamāpteḥ /~yat iti ūrdhvam anukramiṣyāmaḥ vākyasya 58 8, 3, 2 | adhikr̥taṃ veditavyam, yad ita ūrdhvam anukramiṣyāmas tatra /~vakṣyati - 59 8, 3, 63 | sitasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ tatra aḍvyavāye '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL