Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nagnamusitam 1 nagnankaranam 1 nago 1 nah 59 ñah 8 naha 8 nahah 1 | Frequency [« »] 59 karake 59 kecit 59 kriya 59 nah 59 pradesah 59 urdhvam 59 yoge | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nah |
Ps, chap., par.
1 1, 1, 45 | grāmo vaḥ svaṃ /~jana-pado naḥ svam /~padasya (*8,1.16) 2 1, 1, 45 | caturthy-ekavacane ca allopo 'naḥ (*6,4.134) ity a-kāra-lopaḥ 3 1, 1, 45 | viduṣāṃ śabda-siddhy-arthaṃ sā naḥ pātu śarāvatī //~iti śrījayādityaviracitāyāṃ 4 1, 4, 15 | naḥ kye || PS_1,4.15 ||~ _____ 5 3, 1, 8 | putram icchati /~kakāraḥ naḥ kye (*1,4.15) iti sāmāny- 6 3, 1, 13 | sāmānyagrahaṇārtho 'nubadhyate naḥ kye (*1,4.15) iti /~na hi 7 3, 1, 22 | bhr̥śārtho vā kriyāsamabhihāraḥ /~naḥ punaḥ pacati pāpacyate /~ 8 3, 1, 140| jvaliti-kasantebhyo ṇaḥ || PS_3,1.140 ||~ _____ 9 3, 2, 1 | śīlikāmibhakṣyācaribhyo ṇaḥ pūrvapada-prakr̥tisvaratvaṃ 10 3, 2, 66 | havyavāḍagnirajaraḥ pitā naḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 1, 39 | varṇād anudāttāt topadhātto naḥ || PS_4,1.39 ||~ _____START 12 4, 1, 147| tadabhidhāyinaḥ śabdād apatye ṇaḥ pratyayo bhavati, cakārāṭ 13 4, 2, 57 | praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 ||~ _____START 14 4, 2, 57 | asyām iti saptamy-arthe ṇaḥ pratyayo bhavati, yat tat 15 4, 2, 71 | añadhikāraḥ prāk subāstvādibhyo 'ṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 4, 4, 62 | chatrādibhyo ṇaḥ || PS_4,4.62 ||~ _____START 17 4, 4, 62 | ādibhyaḥ prātipadikebhyo ṇaḥ pratyayo bhavati tad asya 18 4, 4, 85 | annāṇ ṇaḥ || PS_4,4.85 ||~ _____START 19 4, 4, 85 | labdhā ity etasmin arthe ṇaḥ pratyayo bhavati /~annaṃ 20 4, 4, 100| bhaktāṇ ṇaḥ || PS_4,4.100 ||~ _____ 21 4, 4, 100| 4,4.100:~ bhakta-śabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ 22 4, 4, 114| anu sahā sayūthyaḥ /~yo naḥ sanutyaḥ /~sarvatra samānasya 23 5, 2, 101| śraddhā-arcā-vr̥ttibhyo ṇaḥ || PS_5,2.101 ||~ _____ 24 5, 2, 101| arcā vr̥tti ity etebhyaḥ ṇaḥ pratyayo bhavati matubarthe /~ 25 5, 4, 38 | śraddhā-arcā-vr̥ttibhyo ṇaḥ (*5,2.101) iti /~vidannityatra 26 6, 1, 65 | ṇo naḥ || PS_6,1.65 ||~ _____START 27 6, 1, 103| tasmāc chaso naḥ puṃsi || PS_6,1.103 ||~ _____ 28 6, 1, 138| suḍāgamo bhavati /~tatra naḥ saṃskr̥tam /~tatra naḥ pariṣkr̥tam /~ 29 6, 1, 138| tatra naḥ saṃskr̥tam /~tatra naḥ pariṣkr̥tam /~tatra na upaskr̥tam /~ 30 6, 1, 192| vibharti /~juhoti /~mamattu naḥ parijmā /~madeḥ bahulaṃ 31 6, 3, 84 | anusakhā sayūthyaḥ /~yo naḥ sanutyaḥ /~samāno garbhaḥ 32 6, 3, 111| ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||~ _____ 33 6, 3, 134| dīrgho bhavati /~abhī ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa 34 6, 4, 7 | saptānām /~navānām /~daśānām /~naḥ iti kim ? caturṇām /~nāmi 35 6, 4, 53 | iḍādau ṇilopo nipātyate /~yo naḥ pitā janitā /~mantre iti 36 6, 4, 134| al-lopo 'naḥ || PS_6,4.134 ||~ _____ 37 6, 4, 144| bāhvāditvād iñ pratyayaḥ /~naḥ iti kim ? sātvataḥ /~taddhite 38 6, 4, 172| kārmaḥ /~śīlam, chatrādibhyo ṇaḥ (*4,4.61) iti ṇapratyayaḥ /~ 39 7, 1, 39 | svapnena iti prāpte /~ayār - sa naḥ sindhumiva nāvayā /~nāvā 40 7, 2, 33 | somaś ced bhavati /~mā naḥ somo hvaritaḥ /~vihvaritastvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 7, 3, 47 | ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, 42 7, 4, 13 | ke 'ṇaḥ || PS_7,4.13 ||~ _____START 43 8, 1, 18 | grāmo vaḥ svam, janapado naḥ svam /~apādādau iti kim ? 44 8, 1, 21 | grāmo vaḥ svam /~janapado naḥ svam /~grāmo vo dīyate /~ 45 8, 1, 21 | grāmo vaḥ paśyati /~janapado naḥ paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 8, 2, 37 | ḍhralope pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /~ 47 8, 2, 42 | ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8, 48 8, 3, 9 | START JKv_8,3.9:~ naḥ ity anuvarate /~dīrghād 49 8, 3, 27 | napare naḥ || PS_8,3.27 ||~ _____START 50 8, 3, 49 | sūryaraśmirharikeśaḥ purastāt, sa naḥ pāvaka ity evam ādiṣu sarve 51 8, 3, 105| chandasi viṣaye /~abhī ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa 52 8, 3, 117| bhavati vā /~nyaṣīdat pitā naḥ, nyasīdat /~vyaṣīdat pitā 53 8, 3, 117| nyasīdat /~vyaṣīdat pitā naḥ, vyasīdat /~abhyaṣīdat, 54 8, 4, 1 | ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4.1 ||~ _____ 55 8, 4, 12 | ekājuttarapade ṇaḥ || PS_8,4.12 ||~ _____START 56 8, 4, 12 | kṣīrapeṇa /~surāpeṇa /~ṇaḥ iti vartamāne punarṇagrahaṇaṃ 57 8, 4, 14 | START JKv_8,4.14:~ ṇaḥ upadeśo yasya asau ṇopadeśaḥ /~ 58 8, 4, 27 | dhātusthāt tāvat - agne rakṣā naḥ /~śikṣā ṇo asmin /~uruśabdāt - 59 8, 4, 27 | ṇaskr̥dhi /~ṣuśabdāt - abhī ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa