Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kritavat 1
kritiyesv 1
krito 1
kriya 59
kriyaavacanad 1
kriyabhedad 1
kriyabhede 2
Frequency    [«  »]
59 devadattena
59 karake
59 kecit
59 kriya
59 nah
59 pradesah
59 urdhvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kriya

   Ps, chap., par.
1 1, 3, 64 | tasya kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /~ 2 1, 3, 67 | 74) iti kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /~ 3 1, 3, 67 | ṇau ced-grahanaṃ samāna-kriya-artham -- ārohanti hastinaṃ 4 1, 3, 72 | bhūtam, yad-artham asau kriyā ārabhyate tac cet kartur 5 1, 4, 32 | māṇavakāya bhikṣāṃ dadāti /~kriyā-grahaṇam api kartavyam /~ 6 1, 4, 42 | START JKv_1,4.42:~ kriyā-siddhau yat prakr̥ṣṭopakārakaṃ 7 1, 4, 54 | ucyate /~aguṇī-bhūto, yaḥ kriyā-siddhau svatantryeṇa vivakṣyate, 8 1, 4, 58 | viśeṣaṇa-artham /~upasargāḥ kriyā-yoge (*1,4.59) iti ca-ādīnām 9 1, 4, 59 | upasargāḥ kriyā-yoge || PS_1,4.59 ||~ _____ 10 1, 4, 59 | JKv_1,4.59:~ pra-ādayaḥ kriyā-yoge upasargas-añjñā bhavanti /~ 11 1, 4, 59 | praṇāyakaḥ /~pariṇāyakaḥ /~kriyā-yoge iti kim ? pragato nāyako ' 12 1, 4, 60 | sañjñakāś ca pra-ādayo bhavanti kriyā-yoge /~prakr̥tya /~prakr̥tam /~ 13 1, 4, 61 | śabdāḥ cvy-antā ḍaj-antāś ca kriyā-yoge gati-sañjñā bhavanti /~ 14 1, 4, 62 | anukaranam anitiparaṃ kriyā-yoge gati-sañjñam bhavati /~ 15 2, 3, 5 | atyantasaṃyoge gamyamāne /~kriyā-guṇa-dravyaiḥ sākalyena 16 2, 3, 14 | kriya-artha-upapadasya ca karmaṇi 17 2, 3, 14 | START JKv_2,3.14:~ kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ /~ 18 2, 3, 37 | saptamī iti vartate /~bhāvaḥ kriyā /~yasya ca bhāvena yasya 19 2, 4, 18 | vipatham /~supatham /~kriyā-viśeṣaṇānāṃ ca klībateṣyate /~ 20 2, 4, 31 | śabdaḥ piśāce ubhaya-liṅgaḥ, kriyā-śabdasya abhidheyavalliṅgam /~ 21 2, 4, 53 | sthānivadbhāvena kartr-abhiprāya-kriyā-phala-vivakṣāyām ātmanepadaṃ 22 3, 1, 87 | START JKv_3,1.87:~ karmaṇi kriyā karma, karmasthayā kriyayā 23 3, 1, 87 | karmaṇi kartr̥bhūte 'pi tadvat kriyā lakṣyate yathā karmaṇi, 24 3, 1, 87 | bhāvaḥ karmasthā ca bhideḥ kriyā /~māsāsibhāvaḥ kartr̥sthaḥ 25 3, 1, 87 | kartr̥sthaḥ kartr̥sthā ca gameḥ kriyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 2, 126| bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /~lakṣaṇe - 27 3, 3, 10 | tumun-ṇvulau kriyāyāṃ kriya-arthāyām || PS_3,3.10 ||~ _____ 28 3, 3, 10 | 10:~ bhaviṣyati ity eva /~kriya-arthāyāṃ kriyāyām upapade 29 3, 3, 10 | bhikṣiṣya ity asya jaṭāḥ /~kriya-arthāyām iti kim ? dhāvataste 30 3, 3, 43 | START JKv_3,3.43:~ karma kriyā /~vyatihāraḥ paraspara-karaṇam /~ 31 3, 3, 100| ktinn api yathā syāt /~kriyā, kr̥tyā, kr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 3, 3, 139| liṅ-nimitte lr̥ṅ kriyā-atipattau || PS_3,3.139 ||~ _____ 33 3, 3, 140| 3.140:~ liṅ-nimitte lr̥ṅ kriya-atipattau iti sarvam anuvartate /~ 34 3, 3, 140| bhūte ca kāle liṅ-nimitte kriya-atipattau satyāṃ lr̥ṅ pratyayo 35 3, 3, 141| bhūte liṅ-nimitte lr̥ṅ kriya-atipattau iti sarvam anuvartate /~ 36 3, 3, 141| tatra bhūte liṅ-nimitte kriya-atipattau lr̥ṅ bhavati 37 3, 3, 142| liṅ-nimittābhāvād iha kriya-atipattau lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 3, 3, 143| asti iti bhūta-vivakṣāyāṃ kriya-atipattau lr̥ṅ /~bhaviṣyad 39 3, 3, 145| yājayiṣyati /~bhūta-vivakṣāyāṃ tu kriya-atipattau lr̥ṅ bhavati /~ 40 3, 3, 147| śraddadhe, na marṣayāmi /~kriya-atipattau bhūte lr̥ṅ /~ 41 3, 3, 148| tatrabhavān vr̥ṣalaṃ yājayet /~kriya-atipattau yathāyathaṃ lr̥ṅ 42 3, 3, 150| yājayet, āścaryam etat /~kriya-atipattau yathāyathaṃ lr̥ṅ 43 3, 3, 152| prabhr̥ṭi bhūte 'pi liṅ-nimitte kriya-atipattau nityaṃ lr̥ṅ /~ 44 3, 4, 2 | paunaḥpunyaṃ bhr̥śārtho kriyā-samabhihāraḥ /~prakr̥tyartha- 45 3, 4, 2 | vibhāgo 'tra kartavyaḥ /~kriyā-samabhihāre loḍ bhavati, 46 3, 4, 2 | eva lakāreṣu udāhāryam /~kriyā-samabhihārābhivyaktau dvirvacanam 47 3, 4, 2 | dvirvacanam ayaṃ loḍ apekṣate, kriyā-samabhihāre dve bhavataḥ 48 3, 4, 56 | dvirvacanam, āsevyamānatāyāṃ tu kriyā-vacanasya /~tathā ca vakṣyati - 49 4, 2, 58 | pratyayārthaḥ strīliṅgaḥ /~kriyā iti prakr̥tyartha-viśeṣaṇam /~ 50 4, 2, 58 | śyenapatanam asyāṃ vartate /~kriyā iti kim ? prākāro 'syāṃ 51 4, 4, 120| bhavati /~bhāgaḥ aṃśaḥ /~karma kriyā /~yadagne yāsi dūtyam /~ 52 5, 1, 18 | JKv_5,1.18:~ tena tulyaṃ kriyā ced vatiḥ (*5,1.115) iti 53 5, 1, 28 | saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvr̥ttigaṇane kr̥tvasuc (* 54 5, 1, 115| tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||~ _____ 55 5, 1, 115| pratyayo bhavati, yat tulyaṃ kriyā cet bhavati /~brāhmaṇena 56 5, 1, 115| brāhmaṇavat /~rājavat /~kriyā-grahaṇam kim ? guṇatulye 57 5, 3, 66 | kriyāpradhānam ākhyātam /~ekā ca kriyā iti rupappratyayāntād dvivacanabahuvacane 58 5, 4, 17 | saṅkyāyāḥ kriyā-abhyāvr̥ttigaṇane kr̥tvasuc || 59 5, 4, 17 | sakr̥c ca (*5,4.19) ity atra kriya+eva gaṇyate, na abhyāvr̥ttiḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL