Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 397 1 398 1 399 1 4 3931 40 81 400 1 401 1 | Frequency [« »] 3953 jkv 3952 ps 3952 start 3931 4 3478 1 3237 2 2417 kim | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 4 |
Ps, chap., par.
3501 7, 1, 86 | vā ṣapūrvasya nigame (*6,4.9) iti dīrghavikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3502 7, 1, 96 | tideśe r̥nnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /~ 3503 7, 2, 4 | neṭi || PS_7,2.4 ||~ _____START JKv_7,2. 3504 7, 2, 4 | START JKv_7,2.4:~ iḍhādau sici halanatasya 3505 7, 2, 5 | prāptā, sā ca neṭi (*7,2.4) iti na pratiṣidhyate /~ 3506 7, 2, 20 | iti lyapi laghupūrvāt (*6,4.56) iti ṇerayādeśo na syāt, 3507 7, 2, 28 | saha-lubha-ruṣa. riṣaḥ (*4,2.48) iti vikalpavidhānāt 3508 7, 2, 58 | iṅādeśasya ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam /~se 3509 7, 2, 67 | paratvād ghasibhasorhali ca (*6,4.100) iti upadhālope kr̥te 3510 7, 2, 67 | gamahanajanakhanaghasām (*6,4.98) iti upadhālopaḥ /~sa 3511 7, 2, 80 | nanu ca ato lopaḥ (*6,4.48) ity anena atra bhavitavyam, 3512 7, 2, 81 | sārvadhātukam apit (*1,2.4) ity atra na ṅitīva ṅidvat 3513 7, 2, 99 | priyacatasr̥̄ṇi /~nadyr̥taś ca (*5,4.153) iti samāsānto na bhavati, 3514 7, 2, 118| bhavati /~naḍādibhyaḥ phak (*4,1.99) nāḍāyanaḥ /~cārāyaṇaḥ 3515 7, 2, 118| cārāyaṇaḥ prāgvahateṣṭhak (*4,4.1) ākṣikaḥ /~śālākikaḥ //~ 3516 7, 2, 118| cārāyaṇaḥ prāgvahateṣṭhak (*4,4.1) ākṣikaḥ /~śālākikaḥ //~ 3517 7, 3, 2 | janapadaśabdāt kṣatriyād añ (*4,1.168) iti añ pratyayaḥ /~ 3518 7, 3, 4 | dvārādīnāṃ ca || PS_7,3.4 ||~ _____START JKv_7,3.4:~ 3519 7, 3, 4 | 4 ||~ _____START JKv_7,3.4:~ dvāra ity evam ādīnāṃ 3520 7, 3, 4 | idam śauvanam /~aṇi an (*6,4.167) iti prakr̥tibhāvaḥ /~ 3521 7, 3, 4 | praṇirajatādibhyo 'ñ (*4,3.154) ity añ /~śvādaṃśṭrāyāṃ 3522 7, 3, 6 | tadantāt ṇacaḥ striyām añ (*5,4.14) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3523 7, 3, 11 | ekadeśisamāsaḥ /~tatra bhavaḥ (*4,3.53) ity etasiminn arthe 3524 7, 3, 11 | etasiminn arthe varṣabhyaṣṭhak (*4,3.18), hemantāc ca (*4,3. 3525 7, 3, 11 | 4,3.18), hemantāc ca (*4,3.21), sarvatra aṇ talopaś 3526 7, 3, 11 | sarvatra aṇ talopaś ca (*4,3.22) ity aṇ pratyayaḥ /~ 3527 7, 3, 11 | paurvavarṣikam /~kālāṭ ṭhañ (*4,3.11) iti ṭhañ /~avayavapūrvasya+ 3528 7, 3, 12 | janapadatadavadhyoś ca (*4,2.124), avr̥ddhād api bahuvacanaviṣayāt (* 3529 7, 3, 12 | api bahuvacanaviṣayāt (*4,2.125) iti vuñ /~susarvārdhadikśabdebhyo 3530 7, 3, 13 | āparamadraḥ /~madrebhyo 'ñ (*4,2.108) iti añpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3531 7, 3, 18 | aṇ /~tasya lubaviśeṣe (*4,2.4) iti lup /~proṣṭhapadāsu 3532 7, 3, 18 | tasya lubaviśeṣe (*4,2.4) iti lup /~proṣṭhapadāsu 3533 7, 3, 20 | pārastraiṇeyaḥ /~kulaṭāyā vā (*4,1.127) iti inaṅ /~rājapuruṣāt 3534 7, 3, 20 | udīcāṃ vr̥ddhād agotrāt (*4,1.157) iti phiñ /~śatakumbhasukhaśayanādayaḥ - 3535 7, 3, 22 | taddhite ekasya yasyeti ca (*6,4.148) iti lopaḥ, aparasya 3536 7, 3, 28 | pravāhaṇeyaḥ /~śubhrādibhyaś ca (*4,1.123) iti ḍhak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3537 7, 3, 47 | utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau 3538 7, 3, 50 | bhavati /~prāg vahateṣ ṭhak (*4,4.1) - ākṣikaḥ /~śālākikaḥ /~ 3539 7, 3, 50 | prāg vahateṣ ṭhak (*4,4.1) - ākṣikaḥ /~śālākikaḥ /~ 3540 7, 3, 50 | śālākikaḥ /~lavaṇāṭ ṭhañ (*4,4.52) lāvaṇikaḥ /~ṭhagādiṣu 3541 7, 3, 50 | śālākikaḥ /~lavaṇāṭ ṭhañ (*4,4.52) lāvaṇikaḥ /~ṭhagādiṣu 3542 7, 3, 50 | atra tu yasya+iti ca (*6,4.148) iti lope kr̥te is-us- 3543 7, 3, 60 | tu ajer vy-aghañ-apoḥ (*2,4.56) iti vībhāvasya vidhānāt 3544 7, 3, 95 | śamyamoḥ bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki sati 3545 7, 3, 107| gārgīmāta /~nadyr̥taś ca (*5,4.153) iti samāsāntāpavādo 3546 7, 4, 1 | upadhāyā hrasvaḥ || PS_7,4.1 ||~ _____START JKv_7, 3547 7, 4, 1 | 1 ||~ _____START JKv_7,4.1:~ aṅgasya iti vartate /~ 3548 7, 4, 2 | aglopi-śāsv-r̥ditām || PS_7,4.2 ||~ _____START JKv_7, 3549 7, 4, 2 | 2 ||~ _____START JKv_7,4.2:~ aglopinām aṅgānāṃ śāseḥ 3550 7, 4, 3 | pīḍām anyatarasyām || PS_7,4.3 ||~ _____START JKv_7, 3551 7, 4, 3 | 3 ||~ _____START JKv_7,4.3:~ bhrāja bhāsa bhāṣa dīpa 3552 7, 4, 4 | īcca abhyāsasya || PS_7,4.4 ||~ _____START JKv_7, 3553 7, 4, 4 | īcca abhyāsasya || PS_7,4.4 ||~ _____START JKv_7,4. 3554 7, 4, 4 | 4 ||~ _____START JKv_7,4.4:~ pibateḥ aṅgasya ṇau 3555 7, 4, 4 | START JKv_7,4.4:~ pibateḥ aṅgasya ṇau caṅi 3556 7, 4, 5 | tiṣṭhater it || PS_7,4.5 ||~ _____START JKv_7, 3557 7, 4, 5 | 5 ||~ _____START JKv_7,4.5:~ tiṣṭhater aṅgasya ṇau 3558 7, 4, 6 | jighrater vā || PS_7,4.6 ||~ _____START JKv_7, 3559 7, 4, 6 | 6 ||~ _____START JKv_7,4.6:~ jighrateḥ aṅgasya nau 3560 7, 4, 7 | ur r̥t || PS_7,4.7 ||~ _____START JKv_7, 3561 7, 4, 7 | 7 ||~ _____START JKv_7,4.7:~ ṇau caṅi upadhāyāḥ r̥varṇasya 3562 7, 4, 8 | nityaṃ chandasi || PS_7,4.8 ||~ _____START JKv_7, 3563 7, 4, 8 | 8 ||~ _____START JKv_7,4.8:~ chandasi viṣaye ṇau 3564 7, 4, 9 | dayater digi liṭi || PS_7,4.9 ||~ _____START JKv_7, 3565 7, 4, 9 | 9 ||~ _____START JKv_7,4.9:~ dayater aṅgasya liṭi 3566 7, 4, 10 | saṃyogāder guṇaḥ || PS_7,4.10 ||~ _____START JKv_7, 3567 7, 4, 10 | 10 ||~ _____START JKv_7,4.10:~ r̥kārāntasya aṅgasya 3568 7, 4, 11 | r̥cchaty-r̥-r̥tām || PS_7,4.11 ||~ _____START JKv_7, 3569 7, 4, 11 | 11 ||~ _____START JKv_7,4.11:~ r̥cchater aṅgasya, 3570 7, 4, 12 | prāṃ hrasvo vā || PS_7,4.12 ||~ _____START JKv_7, 3571 7, 4, 12 | 12 ||~ _____START JKv_7,4.12:~ śr̥̄ dr̥̄ pr̥̄ ity 3572 7, 4, 13 | ke 'ṇaḥ || PS_7,4.13 ||~ _____START JKv_7, 3573 7, 4, 13 | 13 ||~ _____START JKv_7,4.13:~ ke pratyaye parato ' 3574 7, 4, 13 | na bhavati /~na kapi (*7,4.14) iti pratiṣedhasāmarthyāt 3575 7, 4, 14 | na kapi || PS_7,4.14 ||~ _____START JKv_7, 3576 7, 4, 14 | 14 ||~ _____START JKv_7,4.14:~kapi pratyaye parato ' 3577 7, 4, 15 | apo 'nyatarasyām || PS_7,4.15 ||~ _____START JKv_7, 3578 7, 4, 15 | 15 ||~ _____START JKv_7,4.15:~ ābantasyāṅgasya kapi 3579 7, 4, 16 | dr̥śo 'ṅi guṇaḥ || PS_7,4.16 ||~ _____START JKv_7, 3580 7, 4, 16 | 16 ||~ _____START JKv_7,4.16:~ r̥varṇāntānāṃ dr̥śeś 3581 7, 4, 17 | asyates thuk || PS_7,4.17 ||~ _____START JKv_7, 3582 7, 4, 17 | 17 ||~ _____START JKv_7,4.17:~ asyater aṅgasya thugāgamo 3583 7, 4, 18 | śvayater aḥ || PS_7,4.18 ||~ _____START JKv_7, 3584 7, 4, 18 | 18 ||~ _____START JKv_7,4.18:~ śvayateḥ aṅgasya akārādeśo 3585 7, 4, 19 | pataḥ pum || PS_7,4.19 ||~ _____START JKv_7, 3586 7, 4, 19 | 19 ||~ _____START JKv_7,4.19:~ pater aṅgasya pumāgamo 3587 7, 4, 20 | vaca um || PS_7,4.20 ||~ _____START JKv_7, 3588 7, 4, 20 | 20 ||~ _____START JKv_7,4.20:~ vaceḥ aṅgasya aṅi parataḥ 3589 7, 4, 21 | sārvadhātuke guṇaḥ || PS_7,4.21 ||~ _____START JKv_7, 3590 7, 4, 21 | 21 ||~ _____START JKv_7,4.21:~ śīṅaḥ aṅgasya sārvadhātuke 3591 7, 4, 22 | ayaṅ yi kṅiti || PS_7,4.22 ||~ _____START JKv_7, 3592 7, 4, 22 | 22 ||~ _____START JKv_7,4.22:~ yakārādau kṅiti pratyaye 3593 7, 4, 23 | upasargād dhrasva ūhateḥ || PS_7,4.23 ||~ _____START JKv_7, 3594 7, 4, 23 | 23 ||~ _____START JKv_7,4.23:~ upasargād uttarasya 3595 7, 4, 24 | eter ligi || PS_7,4.24 ||~ _____START JKv_7, 3596 7, 4, 24 | 24 ||~ _____START JKv_7,4.24:~ eter aṅgasya upasargād 3597 7, 4, 25 | sārvadhātukayor dīrghaḥ || PS_7,4.25 ||~ _____START JKv_7, 3598 7, 4, 25 | 25 ||~ _____START JKv_7,4.25:~ akr̥dyakāre asārvadhātukayakāre 3599 7, 4, 26 | cvau ca || PS_7,4.26 ||~ _____START JKv_7, 3600 7, 4, 26 | 26 ||~ _____START JKv_7,4.26:~cvipratyaye parato ' 3601 7, 4, 27 | rīṅ r̥taḥ || PS_7,4.27 ||~ _____START JKv_7, 3602 7, 4, 27 | 27 ||~ _____START JKv_7,4.27:~ r̥kārāntasya aṅgasya 3603 7, 4, 28 | riṅ śayagliṅkṣu || PS_7,4.28 ||~ _____START JKv_7, 3604 7, 4, 28 | 28 ||~ _____START JKv_7,4.28:~r̥kārāntasya aṅgasya 3605 7, 4, 29 | rti-saṃyogād yoḥ || PS_7,4.29 ||~ _____START JKv_7, 3606 7, 4, 29 | 29 ||~ _____START JKv_7,4.29:~ r̥taḥ yaki ligi iti 3607 7, 4, 30 | yaṅi ca || PS_7,4.30 ||~ _____START JKv_7, 3608 7, 4, 30 | 30 ||~ _____START JKv_7,4.30:~ yagi ca parataḥ arteḥ 3609 7, 4, 31 | ī ghrā-dhmoḥ || PS_7,4.31 ||~ _____START JKv_7, 3610 7, 4, 31 | 31 ||~ _____START JKv_7,4.31:~ ghrā dhmā ity etayoḥ 3611 7, 4, 32 | asya cvau || PS_7,4.32 ||~ _____START JKv_7, 3612 7, 4, 32 | 32 ||~ _____START JKv_7,4.32:~ ī iti vartate /~acarṇāntasya 3613 7, 4, 33 | kyaci ca || PS_7,4.33 ||~ _____START JKv_7, 3614 7, 4, 33 | 33 ||~ _____START JKv_7,4.33:~ asya iti vartate /~ 3615 7, 4, 33 | akr̥tsārvadhātukayor dīrghaḥ (*7,4.24) ity asya apavādaḥ /~ 3616 7, 4, 34 | pipāsā-gardheṣu || PS_7,4.34 ||~ _____START JKv_7, 3617 7, 4, 34 | 34 ||~ _____START JKv_7,4.34:~ aśanāya udanya dhanāya 3618 7, 4, 35 | cchandasy aputrasya || PS_7,4.35 ||~ _____START JKv_7, 3619 7, 4, 35 | 35 ||~ _____START JKv_7,4.35:~ chandasi viṣaye putravarjitasya 3620 7, 4, 36 | vr̥ṣaṇyati riṣaṇyati || PS_7,4.36 ||~ _____START JKv_7, 3621 7, 4, 36 | 36 ||~ _____START JKv_7,4.36:~ durasyuḥ draviṇasyuḥ 3622 7, 4, 37 | aśva-aghasya āt || PS_7,4.37 ||~ _____START JKv_7, 3623 7, 4, 37 | 37 ||~ _____START JKv_7,4.37:~ aśva agha ity etayoḥ 3624 7, 4, 37 | cchandasy aputrasya (*7,4.35) iti dīrgharatiṣedho 3625 7, 4, 38 | sumnayor yajuṣi kāṭhake || PS_7,4.38 ||~ _____START JKv_7, 3626 7, 4, 38 | 38 ||~ _____START JKv_7,4.38:~ deva sumna ity etayoḥ 3627 7, 4, 39 | pr̥tanasya-rci lopaḥ || PS_7,4.39 ||~ _____START JKv_7, 3628 7, 4, 39 | 39 ||~ _____START JKv_7,4.39:~ kavi adhvara pr̥tanā 3629 7, 4, 40 | sthām it ti kiti || PS_7,4.40 ||~ _____START JKv_7, 3630 7, 4, 40 | 40 ||~ _____START JKv_7,4.40:~ dyati syāti mā sthā 3631 7, 4, 41 | chor anyatarasyām || PS_7,4.41 ||~ _____START JKv_7, 3632 7, 4, 41 | 41 ||~ _____START JKv_7,4.41:~ śā chā ity etayoḥ anyatarasyām 3633 7, 4, 42 | dadhāter hiḥ || PS_7,4.42 ||~ _____START JKv_7, 3634 7, 4, 42 | 42 ||~ _____START JKv_7,4.42:~ dadhāter aṅgasya hi 3635 7, 4, 43 | jahāteś ca ktvi || PS_7,4.43 ||~ _____START JKv_7, 3636 7, 4, 43 | 43 ||~ _____START JKv_7,4.43:~ jahāter aṅgasya hi 3637 7, 4, 44 | vibhāṣā chandasi || PS_7,4.44 ||~ _____START JKv_7, 3638 7, 4, 44 | 44 ||~ _____START JKv_7,4.44:~ jahāter aṅgasya vibhāṣā 3639 7, 4, 45 | dhiṣva-dhiṣīya ca || PS_7,4.45 ||~ _____START JKv_7, 3640 7, 4, 45 | 45 ||~ _____START JKv_7,4.45:~ sudhita vasudhita nemadhita 3641 7, 4, 46 | do dad ghoḥ || PS_7,4.46 ||~ _____START JKv_7, 3642 7, 4, 46 | 46 ||~ _____START JKv_7,4.46:~ dā ity etasya ghusañjñakasya 3643 7, 4, 46 | aca upasargāt taḥ (*7,4.47) iti prāpte nipātyante /~ 3644 7, 4, 47 | aca upasargāt taḥ || PS_7,4.47 ||~ _____START JKv_7, 3645 7, 4, 47 | 47 ||~ _____START JKv_7,4.47:~ ajantād upasargāduttarasya 3646 7, 4, 47 | bhaviṣyati /~apo bhi (*7,4.48) ity atra pañcamyantam 3647 7, 4, 48 | apo bhi || PS_7,4.48 ||~ _____START JKv_7, 3648 7, 4, 48 | 48 ||~ _____START JKv_7,4.48:~ ap ity etasya aṅgasya 3649 7, 4, 49 | sy ārdhadhātuke || PS_7,4.49 ||~ _____START JKv_7, 3650 7, 4, 49 | 49 ||~ _____START JKv_7,4.49:~ sakārāntasya aṅgasya 3651 7, 4, 50 | tās-astyor lopaḥ || PS_7,4.50 ||~ _____START JKv_7, 3652 7, 4, 50 | 50 ||~ _____START JKv_7,4.50:~ tāseḥ asteś ca sakārasya 3653 7, 4, 51 | ri ca || PS_7,4.51 ||~ _____START JKv_7, 3654 7, 4, 51 | 51 ||~ _____START JKv_7,4.51:~ rephādau ca pratyaye 3655 7, 4, 52 | ha eti || PS_7,4.52 ||~ _____START JKv_7, 3656 7, 4, 52 | 52 ||~ _____START JKv_7,4.52:~ tāsastyoḥ sakārasya 3657 7, 4, 53 | ivarnayor dīdhī-vevyoḥ || PS_7,4.53 ||~ _____START JKv_7, 3658 7, 4, 53 | 53 ||~ _____START JKv_7,4.53:~ yakārādau ivarṇādau 3659 7, 4, 54 | pata-padām aca is || PS_7,4.54 ||~ _____START JKv_7, 3660 7, 4, 54 | 54 ||~ _____START JKv_7,4.54:~ sani pratyaye sakārādau 3661 7, 4, 55 | jñapy-r̥dhām īt || PS_7,4.55 ||~ _____START JKv_7, 3662 7, 4, 55 | 55 ||~ _____START JKv_7,4.55:~ āp jñapi r̥dha ity 3663 7, 4, 56 | dambha ic-ca || PS_7,4.56 ||~ _____START JKv_7, 3664 7, 4, 56 | 56 ||~ _____START JKv_7,4.56:~ dambheḥ aca ikārādeśo 3665 7, 4, 57 | karmakasya guṇo vā || PS_7,4.57 ||~ _____START JKv_7, 3666 7, 4, 57 | 57 ||~ _____START JKv_7,4.57:~ muco 'karmakasya guṇo 3667 7, 4, 58 | lopo 'bhyāsasya || PS_7,4.58 ||~ _____START JKv_7, 3668 7, 4, 58 | 58 ||~ _____START JKv_7,4.58:~ yad etat prakrāntaṃ 3669 7, 4, 58 | vakṣyati, hrasvaḥ (*7,4.59) - ḍuḍhaukiṣate /~tutraukiṣate /~ 3670 7, 4, 58 | sanvallaghuni caṅpare 'naglope (*7,4.93) iti sanvadbhāvāt prāpnoti /~ 3671 7, 4, 59 | hrasvaḥ || PS_7,4.59 ||~ _____START JKv_7, 3672 7, 4, 59 | 59 ||~ _____START JKv_7,4.59:~ hrasvo bhavati abhyāsasya /~ 3673 7, 4, 60 | halādiḥ śeṣaḥ || PS_7,4.60 ||~ _____START JKv_7, 3674 7, 4, 60 | 60 ||~ _____START JKv_7,4.60:~ abhyāsasya halādiḥ 3675 7, 4, 61 | śarpūrvāḥ khayaḥ || PS_7,4.61 ||~ _____START JKv_7, 3676 7, 4, 61 | 61 ||~ _____START JKv_7,4.61:~ abhyāsasya śarpūrvāḥ 3677 7, 4, 62 | ku-hoś cuḥ || PS_7,4.62 ||~ _____START JKv_7, 3678 7, 4, 62 | 62 ||~ _____START JKv_7,4.62:~ abhyāsasya kavargahakārayoḥ 3679 7, 4, 63 | na kavater yaṅi || PS_7,4.63 ||~ _____START JKv_7, 3680 7, 4, 63 | 63 ||~ _____START JKv_7,4.63:~ kavateḥ abhyāsasya 3681 7, 4, 64 | kr̥ṣeśchandasi || PS_7,4.64 ||~ _____START JKv_7, 3682 7, 4, 64 | 64 ||~ _____START JKv_7,4.64:~ kr̥ṣeḥ chandasi viṣaye 3683 7, 4, 65 | iti ca || PS_7,4.65 ||~ _____START JKv_7, 3684 7, 4, 65 | 65 ||~ _____START JKv_7,4.65:~ dādharti dardharti 3685 7, 4, 65 | yaṅlugantasya śatari bhr̥ñām it (*7,4.76) iti itvābhāvo jaśtvābhāvo ' 3686 7, 4, 66 | urat || PS_7,4.66 ||~ _____START JKv_7, 3687 7, 4, 66 | 66 ||~ _____START JKv_7,4.66:~ r̥varṇāntasya abhyāsasya 3688 7, 4, 67 | svāpyoḥ samprasāraṇam || PS_7,4.67 ||~ _____START JKv_7, 3689 7, 4, 67 | 67 ||~ _____START JKv_7,4.67:~ dyuti svāpi ity etayoḥ 3690 7, 4, 68 | vyatho liṭi || PS_7,4.68 ||~ _____START JKv_7, 3691 7, 4, 68 | 68 ||~ _____START JKv_7,4.68:~ vyarther liṭi parato ' 3692 7, 4, 69 | dīrgha iṇaḥ kiti || PS_7,4.69 ||~ _____START JKv_7, 3693 7, 4, 69 | 69 ||~ _____START JKv_7,4.69:~ iṇo 'ṅgasya yo 'bhyāsaḥ 3694 7, 4, 69 | īyatuḥ, īyuḥ /~iṇo yaṇ (*6,4.81) iti yaṇādeśe kr̥te sthānivadbhāvād 3695 7, 4, 70 | ata ādeḥ || PS_7,4.70 ||~ _____START JKv_7, 3696 7, 4, 70 | 70 ||~ _____START JKv_7,4.70:~ abhyāsasya ādeḥ akārasya 3697 7, 4, 71 | tasmān nuḍ dvihalaḥ || PS_7,4.71 ||~ _____START JKv_7, 3698 7, 4, 71 | 71 ||~ _____START JKv_7,4.71:~ tasmād ato 'bhyāsād 3699 7, 4, 72 | aśnoteś ca || PS_7,4.72 ||~ _____START JKv_7, 3700 7, 4, 72 | 72 ||~ _____START JKv_7,4.72:~ aśnoteś ca dīrghībhūtād 3701 7, 4, 73 | bhavater aḥ || PS_7,4.73 ||~ _____START JKv_7, 3702 7, 4, 73 | 73 ||~ _____START JKv_7,4.73:~ bhavater abhyāsasya 3703 7, 4, 74 | sasūveti nigame || PS_7,4.74 ||~ _____START JKv_7, 3704 7, 4, 74 | 74 ||~ _____START JKv_7,4.74:~ sasūva iti nipātyate /~ 3705 7, 4, 75 | trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||~ _____START JKv_7, 3706 7, 4, 75 | 75 ||~ _____START JKv_7,4.75:~ nijādīnāṃ trayāṇāṃ 3707 7, 4, 76 | bhr̥ñāmit || PS_7,4.76 ||~ _____START JKv_7, 3708 7, 4, 76 | 76 ||~ _____START JKv_7,4.76:~ bhr̥ñādīnāṃ trayāṇām 3709 7, 4, 77 | arti-pipartyoś ca || PS_7,4.77 ||~ _____START JKv_7, 3710 7, 4, 77 | 77 ||~ _____START JKv_7,4.77:~ arti piparti ity etayoḥ 3711 7, 4, 78 | bahulaṃ chandasi || PS_7,4.78 ||~ _____START JKv_7, 3712 7, 4, 78 | 78 ||~ _____START JKv_7,4.78:~ chandasi viṣaye abhyāsasya 3713 7, 4, 79 | sanyataḥ || PS_7,4.79 ||~ _____START JKv_7, 3714 7, 4, 79 | 79 ||~ _____START JKv_7,4.79:~ sani parato 'kārāntābhyāsasya 3715 7, 4, 80 | pu-yaṇ-jy-apare || PS_7,4.80 ||~ _____START JKv_7, 3716 7, 4, 80 | 80 ||~ _____START JKv_7,4.80:~ sani iti vartate, it 3717 7, 4, 81 | plavati-cyavatīnāṃ vā || PS_7,4.81 ||~ _____START JKv_7, 3718 7, 4, 81 | 81 ||~ _____START JKv_7,4.81:~ sravati śr̥ṇoti dravati 3719 7, 4, 82 | guṇo yaṅ-lukoḥ || PS_7,4.82 ||~ _____START JKv_7, 3720 7, 4, 82 | 82 ||~ _____START JKv_7,4.82:~ yaṅi yaṅluki ca igantasya 3721 7, 4, 83 | dīrgho 'kitaḥ || PS_7,4.83 ||~ _____START JKv_7, 3722 7, 4, 83 | 83 ||~ _____START JKv_7,4.83:~ akito 'bhyāsasya dīrgho 3723 7, 4, 83 | ity atra dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ 3724 7, 4, 83 | mīmāṃsate, ī ca gaṇaḥ (*7,4.97) itītvena halādiśeṣo 3725 7, 4, 84 | pata-pada-skandām || PS_7,4.84 ||~ _____START JKv_7, 3726 7, 4, 84 | 84 ||~ _____START JKv_7,4.84:~ vañcu sraṃsu dhvaṃsu 3727 7, 4, 85 | nunāsikāntasya || PS_7,4.85 ||~ _____START JKv_7, 3728 7, 4, 85 | 85 ||~ _____START JKv_7,4.85:~ anunāsikāntasya aṅgasya 3729 7, 4, 85 | vaktavyam /~vā padāntasya (*8,4.59) iti parasavarnavikalpo 3730 7, 4, 86 | bhañja-paśāṃ ca || PS_7,4.86 ||~ _____START JKv_7, 3731 7, 4, 86 | 86 ||~ _____START JKv_7,4.86:~ japa jabha daha daśa 3732 7, 4, 87 | cara-phaloś ca || PS_7,4.87 ||~ _____START JKv_7, 3733 7, 4, 87 | 87 ||~ _____START JKv_7,4.87:~ cara phala ity etayoḥ 3734 7, 4, 88 | ut parasya ataḥ || PS_7,4.88 ||~ _____START JKv_7, 3735 7, 4, 88 | 88 ||~ _____START JKv_7,4.88:~ caraphaloḥ abhyāsāt 3736 7, 4, 89 | ti ca || PS_7,4.89 ||~ _____START JKv_7, 3737 7, 4, 89 | 89 ||~ _____START JKv_7,4.89:~ takārādau pratyaye 3738 7, 4, 90 | rīgr̥dupadhasya ca || PS_7,4.90 ||~ _____START JKv_7, 3739 7, 4, 90 | 90 ||~ _____START JKv_7,4.90:~ r̥dupadhasya aṅgasya 3740 7, 4, 91 | rug-rikau ca luki || PS_7,4.91 ||~ _____START JKv_7, 3741 7, 4, 91 | 91 ||~ _____START JKv_7,4.91:~ yaṅluki r̥dupadhasya 3742 7, 4, 92 | r̥taś ca || PS_7,4.92 ||~ _____START JKv_7, 3743 7, 4, 92 | 92 ||~ _____START JKv_7,4.92:~ r̥kārāntasya aṅgasya 3744 7, 4, 93 | caṅpare 'nag lope || PS_7,4.93 ||~ _____START JKv_7, 3745 7, 4, 93 | 93 ||~ _____START JKv_7,4.93:~ laghuni dhātvakṣare 3746 7, 4, 93 | anaglope /~sanyataḥ (*7,4.79) ity uktam, caṅpare ' 3747 7, 4, 93 | apīpacat /~oḥ puyaṇjyapare (*7,4.80) ity uktam, caṅpare ' 3748 7, 4, 93 | sravatiśr̥ṇotidravatipravatiplavaticyavatīnāṃ vā (*7,4.81) ity uktam, caṅpare ' 3749 7, 4, 94 | dīrgho laghoḥ || PS_7,4.94 ||~ _____START JKv_7, 3750 7, 4, 94 | 94 ||~ _____START JKv_7,4.94:~ dīrghā bhavati laghoḥ 3751 7, 4, 95 | mrada-str̥̄-spaśām || PS_7,4.95 ||~ _____START JKv_7, 3752 7, 4, 95 | 95 ||~ _____START JKv_7,4.95:~ smr̥ dr̥̄ tvara pratha 3753 7, 4, 95 | kr̥te dīrgho laghoḥ (*7,4.94) ity etad api na bhavati, 3754 7, 4, 96 | vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||~ _____START JKv_7, 3755 7, 4, 96 | 96 ||~ _____START JKv_7,4.96:~ veṣṭi ceṣṭi ity etayoḥ 3756 7, 4, 97 | ī ca gaṇaḥ || PS_7,4.97 ||~ _____START JKv_7, 3757 7, 4, 97 | 97 ||~ _____START JKv_7,4.97:~ gaṇeḥ abhyāsasya īkārādeśo 3758 8, 1, 1 | vakṣyati - nityavīpsayoḥ (*8,1.4) iti, tatra sarvasya sthāne 3759 8, 1, 4 | nitya-vīpsayoḥ || PS_8,1.4 ||~ _____START JKv_8,1. 3760 8, 1, 4 | START JKv_8,1.4:~ nitye cārthe vipsāyāṃ 3761 8, 2, 2 | ca na ṣaṭsvasrādibhyaḥ (*4,1.10) iti ṭāpaḥ pratiṣedho 3762 8, 2, 4 | svarito 'nudāttasya || PS_8,2.4 ||~ _____START JKv_8,2. 3763 8, 2, 4 | START JKv_8,2.4:~ udāttayaṇaḥ svaritayaṇaś 3764 8, 2, 4 | anudāttasya svaritaḥ (*8,4.66) ity etasya api āśrayāt 3765 8, 2, 6 | suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ, 3766 8, 2, 26 | asiddhatvāt saḥ syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ /~ 3767 8, 2, 36 | cchvoḥ śūḍanunāsike ca (*6,4.19) ity atra kṅiti ity anuvartate 3768 8, 2, 37 | loṭi hujhalbhyo herdhiḥ (*6,4.101) iti dhibhāve saty etad 3769 8, 2, 46 | niṣṭhāyām aṇyadarthe (*6,4.60), vā+ākrośādainyayoḥ (* 3770 8, 2, 46 | vā+ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati /~ 3771 8, 2, 46 | niṣthāyām aṇyadarthe (*6,4.60) ity atra dīrghagrahaṇaṃ 3772 8, 2, 64 | anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam /~natvasya 3773 8, 2, 67 | atvasantasya cādhātoḥ (*6,4.14) iti ? sambuddhau dīrghārtham 3774 8, 2, 67 | atvasantasya cādhātoḥ (*6,4.14) ity atra hi asambuddhau 3775 8, 2, 108| svarito 'nudāttasya (*8,2.4) ity eṣa svaro na bhavati //~ 3776 8, 3, 4 | paro 'nusvāraḥ || PS_8,3.4 ||~ _____START JKv_8,3. 3777 8, 3, 4 | START JKv_8,3.4:~ anyaśabdo 'trādhyāhartavyaḥ /~ 3778 8, 3, 28 | chantvartham /~śaścho 'ṭi (*8,4.63) iti hi padantāj jhayaḥ 3779 8, 3, 28 | na padāntāṭ ṭoranām (*8,4.42) ṣṭutvapratiṣedhārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3780 8, 3, 29 | na padāntāṭ ṭoranām (*8,4.42) iti ṣṭutvapratiṣedhārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3781 8, 3, 31 | samadhimāhuḥ, stoḥ ścunā ścuḥ (*8,4.40) ity atra yogavibhāgaḥ 3782 8, 3, 59 | ikāralopaḥ, leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (* 3783 8, 3, 60 | ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ /~akṣan 3784 8, 3, 87 | ānuseyaḥ /~śubhrāditvāḍ ḍhak (*4,1.123), ḍhe lopo 'kadrvāḥ (* 3785 8, 3, 87 | ḍhe lopo 'kadrvāḥ (*6,4.147) iti uvarnalopaḥ /~yacparaḥ 3786 8, 3, 89 | nadīṣṇaḥ /~supi sthaḥ (*3,2.4) ity atra supi iti yogavibhāgāt 3787 8, 3, 109| vibhāṣā sāti kārtsnye (*5,4.52) /~pratyayasakāratvāt 3788 8, 4, 1 | no ṇaḥ samānapade || PS_8,4.1 ||~ _____START JKv_8,4. 3789 8, 4, 1 | 4.1 ||~ _____START JKv_8,4.1:~ rephaṣakārābhyām uttarasy 3790 8, 4, 2 | num-vyavāye 'pi || PS_8,4.2 ||~ _____START JKv_8, 3791 8, 4, 2 | 2 ||~ _____START JKv_8,4.2:~ aṭ ku pu āṅ num ity 3792 8, 4, 3 | pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 ||~ _____START JKv_8, 3793 8, 4, 3 | 3 ||~ _____START JKv_8,4.3:~ pūrvapadasthān nimittād 3794 8, 4, 4 | koṭara-agrebhyaḥ || PS_8,4.4 ||~ _____START JKv_8, 3795 8, 4, 4 | koṭara-agrebhyaḥ || PS_8,4.4 ||~ _____START JKv_8,4. 3796 8, 4, 4 | 4 ||~ _____START JKv_8,4.4:~ pūrvapadāt sañjñāyam 3797 8, 4, 4 | START JKv_8,4.4:~ pūrvapadāt sañjñāyam iti 3798 8, 4, 5 | pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 ||~ _____START JKv_8, 3799 8, 4, 5 | 5 ||~ _____START JKv_8,4.5:~ pra nir antar śara ikṣu 3800 8, 4, 6 | vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 ||~ _____START JKv_8, 3801 8, 4, 6 | 6 ||~ _____START JKv_8,4.6:~ vanam ity eva /~oṣadhivāci 3802 8, 4, 7 | ahno 'dantāt || PS_8,4.7 ||~ _____START JKv_8, 3803 8, 4, 7 | 7 ||~ _____START JKv_8,4.7:~ adantaṃ yat pūrvapadaṃ 3804 8, 4, 7 | ahno 'hna etebhyaḥ (*5,4.88) ity ahnādeśaḥ /~ahnaḥ 3805 8, 4, 8 | vāhanam āhitāt || PS_8,4.8 ||~ _____START JKv_8, 3806 8, 4, 8 | 8 ||~ _____START JKv_8,4.8:~ āhitavāci yat pūrvapadaṃ 3807 8, 4, 9 | pānaṃ deśe || PS_8,4.9 ||~ _____START JKv_8,4. 3808 8, 4, 9 | 4.9 ||~ _____START JKv_8,4.9:~ pānanakārasya pūrvapadasthān 3809 8, 4, 10 | bhāva-karaṇayoḥ || PS_8,4.10 ||~ _____START JKv_8, 3810 8, 4, 10 | 10 ||~ _____START JKv_8,4.10:~ bhāve karaṇe ca yaḥ 3811 8, 4, 11 | num-vibhaktiṣu ca || PS_8,4.11 ||~ _____START JKv_8, 3812 8, 4, 11 | 11 ||~ _____START JKv_8,4.11:~ vā iti vartate /~prātipadikānte 3813 8, 4, 12 | ekājuttarapade ṇaḥ || PS_8,4.12 ||~ _____START JKv_8, 3814 8, 4, 12 | 12 ||~ _____START JKv_8,4.12:~ ekājuttarapadaṃ yasya 3815 8, 4, 13 | kumati ca || PS_8,4.13 ||~ _____START JKv_8, 3816 8, 4, 13 | 13 ||~ _____START JKv_8,4.13:~ kavargavati ca+uttarapade 3817 8, 4, 14 | pi ṇa-upadeśasya || PS_8,4.14 ||~ _____START JKv_8, 3818 8, 4, 14 | 14 ||~ _____START JKv_8,4.14:~ ṇaḥ upadeśo yasya asau 3819 8, 4, 15 | hinu-mīnā || PS_8,4.15 ||~ _____START JKv_8, 3820 8, 4, 15 | 15 ||~ _____START JKv_8,4.15:~ hinu mīnā ity etayoḥ 3821 8, 4, 16 | āni loṭ || PS_8,4.16 ||~ _____START JKv_8, 3822 8, 4, 16 | 16 ||~ _____START JKv_8,4.16:~ āni ity etasya loḍādeśasya 3823 8, 4, 17 | degdhiṣu ca || PS_8,4.17 ||~ _____START JKv_8, 3824 8, 4, 17 | 17 ||~ _____START JKv_8,4.17:~ ni ity etasya upasargasthānnimittād 3825 8, 4, 18 | khādāv-aṣānta upadeśe || PS_8,4.18 ||~ _____START JKv_8, 3826 8, 4, 18 | 18 ||~ _____START JKv_8,4.18:~ neḥ iti vartate, upasargāt 3827 8, 4, 19 | aniteḥ || PS_8,4.19 ||~ _____START JKv_8, 3828 8, 4, 19 | 19 ||~ _____START JKv_8,4.19:~ aniteḥ nakārasya upasargasthānnimittād 3829 8, 4, 20 | antaḥ || PS_8,4.20 ||~ _____START JKv_8, 3830 8, 4, 20 | 20 ||~ _____START JKv_8,4.20:~ aniteḥ iti vartate /~ 3831 8, 4, 21 | ubhau sābhyāsasya || PS_8,4.21 ||~ _____START JKv_8, 3832 8, 4, 21 | 21 ||~ _____START JKv_8,4.21:~ sābhyāsasya aniteḥ 3833 8, 4, 22 | hanter atpūrvasya || PS_8,4.22 ||~ _____START JKv_8, 3834 8, 4, 22 | 22 ||~ _____START JKv_8,4.22:~ akārapūrvasya hantinakārasya 3835 8, 4, 23 | va-mor vā || PS_8,4.23 ||~ _____START JKv_8, 3836 8, 4, 23 | 23 ||~ _____START JKv_8,4.23:~ hanteḥ iti vartate /~ 3837 8, 4, 24 | antar adeśe || PS_8,4.24 ||~ _____START JKv_8, 3838 8, 4, 24 | 24 ||~ _____START JKv_8,4.24:~ antaḥśabdād uttarasya 3839 8, 4, 25 | ayanaṃ ca || PS_8,4.25 ||~ _____START JKv_8, 3840 8, 4, 25 | 25 ||~ _____START JKv_8,4.25:~ antaradeśe iti vartate /~ 3841 8, 4, 26 | chandasy r̥davagrahāt || PS_8,4.26 ||~ _____START JKv_8, 3842 8, 4, 26 | 26 ||~ _____START JKv_8,4.26:~ purvapadāt iti vartate /~ 3843 8, 4, 27 | dhātustha-uru-ṣubhyaḥ || PS_8,4.27 ||~ _____START JKv_8, 3844 8, 4, 27 | 27 ||~ _____START JKv_8,4.27:~ nas ity etasya nakārasya 3845 8, 4, 28 | upasargād bahulam || PS_8,4.28 ||~ _____START JKv_8, 3846 8, 4, 28 | 28 ||~ _____START JKv_8,4.28:~ upasargasthān nimittāt 3847 8, 4, 29 | kr̥ty acaḥ || PS_8,4.29 ||~ _____START JKv_8, 3848 8, 4, 29 | 29 ||~ _____START JKv_8,4.29:~ kr̥tsthaḥ yo nakāraḥ 3849 8, 4, 30 | ṇer vibhāṣā || PS_8,4.30 ||~ _____START JKv_8, 3850 8, 4, 30 | 30 ||~ _____START JKv_8,4.30:~ ṇyantād yo vihitaḥ 3851 8, 4, 31 | halaścejupadhāt || PS_8,4.31 ||~ _____START JKv_8, 3852 8, 4, 31 | 31 ||~ _____START JKv_8,4.31:~ kr̥tyacaḥ iti vartate /~ 3853 8, 4, 32 | ijādeḥ sanumaḥ || PS_8,4.32 ||~ _____START JKv_8, 3854 8, 4, 32 | 32 ||~ _____START JKv_8,4.32:~ halaḥ iti vartate, 3855 8, 4, 33 | niṃsa-nikṣa-nindām || PS_8,4.33 ||~ _____START JKv_8, 3856 8, 4, 33 | 33 ||~ _____START JKv_8,4.33:~ upasargāt it vartate /~ 3857 8, 4, 34 | gami-pyāyī-vepām || PS_8,4.34 ||~ _____START JKv_8, 3858 8, 4, 34 | 34 ||~ _____START JKv_8,4.34:~ bhā bhū pū kami gami 3859 8, 4, 35 | ṣāt padāntāt || PS_8,4.35 ||~ _____START JKv_8, 3860 8, 4, 35 | 35 ||~ _____START JKv_8,4.35:~ ṣakārāt padantād uttarasya 3861 8, 4, 36 | naśeḥ ṣāntasya || PS_8,4.36 ||~ _____START JKv_8, 3862 8, 4, 36 | 36 ||~ _____START JKv_8,4.36:~ na iti vartate /~naśeḥ 3863 8, 4, 37 | padāntasya || PS_8,4.37 ||~ _____START JKv_8, 3864 8, 4, 37 | 37 ||~ _____START JKv_8,4.37:~ padāntasya nakārasya 3865 8, 4, 38 | padavyavāye 'pi || PS_8,4.38 ||~ _____START JKv_8, 3866 8, 4, 38 | 38 ||~ _____START JKv_8,4.38:~ padena vyavāyaḥ padavyavāyaḥ 3867 8, 4, 39 | kṣubhnādiṣu ca || PS_8,4.39 ||~ _____START JKv_8, 3868 8, 4, 39 | 39 ||~ _____START JKv_8,4.39:~ na iti vartate /~kṣubhnā 3869 8, 4, 39 | chandasy r̥davagrahāt (*8,4.26) iti ca prāpnoti /~nandin, 3870 8, 4, 40 | toḥ ś-cunā ś-cuḥ || PS_8,4.40 ||~ _____START JKv_8, 3871 8, 4, 40 | 40 ||~ _____START JKv_8,4.40:~ sakāratavargayoḥ śakāracavargābhyāṃ 3872 8, 4, 40 | yāceḥ - yācñā /~śāt (*8,4.44) iti pratiṣedho jñāpakaḥ 3873 8, 4, 41 | ṣṭunā ṣuḥ || PS_8,4.41 ||~ _____START JKv_8, 3874 8, 4, 41 | 41 ||~ _____START JKv_8,4.41:~ stoḥ iti vartate /~ 3875 8, 4, 42 | padāntāṭ ṭor anām || PS_8,4.42 ||~ _____START JKv_8, 3876 8, 4, 42 | 42 ||~ _____START JKv_8,4.42:~ padāntāṭ ṭavargād uttarasya 3877 8, 4, 43 | toḥ ṣi || PS_8,4.43 ||~ _____START JKv_8, 3878 8, 4, 43 | 43 ||~ _____START JKv_8,4.43:~ na iti vartate /~tavargasya 3879 8, 4, 44 | śāt || PS_8,4.44 ||~ _____START JKv_8, 3880 8, 4, 44 | 44 ||~ _____START JKv_8,4.44:~ toḥ iti vartate /~śakārād 3881 8, 4, 45 | nunāsike 'nunāsiko vā || PS_8,4.45 ||~ _____START JKv_8, 3882 8, 4, 45 | 45 ||~ _____START JKv_8,4.45:~ padāntagrahaṇam anuvartate /~ 3883 8, 4, 46 | aco ra-hābhyāṃ dve || PS_8,4.46 ||~ _____START JKv_8, 3884 8, 4, 46 | 46 ||~ _____START JKv_8,4.46:~ yaraḥ iti vartate /~ 3885 8, 4, 47 | anaci ca || PS_8,4.47 ||~ _____START JKv_8, 3886 8, 4, 47 | 47 ||~ _____START JKv_8,4.47:~ acaḥ iti vartate, yaraḥ 3887 8, 4, 48 | ākrośe putrasya || PS_8,4.48 ||~ _____START JKv_8, 3888 8, 4, 48 | 48 ||~ _____START JKv_8,4.48:~ ādini parataḥ ākrośe 3889 8, 4, 48 | bhavataḥ /~anaci ca (*8,4.47) iti prāptiḥ pratiṣidhyate /~ 3890 8, 4, 49 | śaro 'ci || PS_8,4.49 ||~ _____START JKv_8, 3891 8, 4, 49 | 49 ||~ _____START JKv_8,4.49:~ na iti varsate /~śaro ' 3892 8, 4, 49 | aco rahābhyāṃ dve (*8,4.46) iti prāptiḥ pratiṣidhyate /~ 3893 8, 4, 50 | triprabhr̥tiṣu śākaṭāyanasya || PS_8,4.50 ||~ _____START JKv_8, 3894 8, 4, 50 | 50 ||~ _____START JKv_8,4.50:~ triprabhr̥tiṣu varṇeṣu 3895 8, 4, 51 | sarvatra śākalyasya || PS_8,4.51 ||~ _____START JKv_8, 3896 8, 4, 51 | 51 ||~ _____START JKv_8,4.51:~ śākalyasya ācaryasya 3897 8, 4, 52 | dīrghād ācāryāṇām || PS_8,4.52 ||~ _____START JKv_8, 3898 8, 4, 52 | 52 ||~ _____START JKv_8,4.52:~ dīrghād uttarasya ācāryāṇāṃ 3899 8, 4, 53 | jhalaṃ jaś jhaśi || PS_8,4.53 ||~ _____START JKv_8, 3900 8, 4, 53 | 53 ||~ _____START JKv_8,4.53:~ jhalāṃ sthāne jaśādeśo 3901 8, 4, 54 | abhyāse carca || PS_8,4.54 ||~ _____START JKv_8, 3902 8, 4, 54 | 54 ||~ _____START JKv_8,4.54:~ abhyāse vartamānānāṃ 3903 8, 4, 55 | khari ca || PS_8,4.55 ||~ _____START JKv_8, 3904 8, 4, 55 | 55 ||~ _____START JKv_8,4.55:~ khari ca parato jhalāṃ 3905 8, 4, 56 | vā+avasāne || PS_8,4.56 ||~ _____START JKv_8, 3906 8, 4, 56 | 56 ||~ _____START JKv_8,4.56:~jhalāṃ car iti vartate /~ 3907 8, 4, 57 | pragr̥hyasya anunāsikaḥ || PS_8,4.57 ||~ _____START JKv_8, 3908 8, 4, 57 | 57 ||~ _____START JKv_8,4.57:~ aṇaḥ apragr̥hyasañjñasya 3909 8, 4, 58 | yayi parasavarṇaḥ || PS_8,4.58 ||~ _____START JKv_8, 3910 8, 4, 58 | 58 ||~ _____START JKv_8,4.58:~ anusvārasya yayi parataḥ 3911 8, 4, 59 | vā padāntasya || PS_8,4.59 ||~ _____START JKv_8, 3912 8, 4, 59 | 59 ||~ _____START JKv_8,4.59:~ padāntasya anusvārasya 3913 8, 4, 60 | tor li || PS_8,4.60 ||~ _____START JKv_8, 3914 8, 4, 60 | 60 ||~ _____START JKv_8,4.60:~ tavargasya lakāre parataḥ 3915 8, 4, 61 | sthāstambhoḥ pūrvasya || PS_8,4.61 ||~ _____START JKv_8, 3916 8, 4, 61 | 61 ||~ _____START JKv_8,4.61:~ savarṇaḥ iti vartate /~ 3917 8, 4, 62 | ho 'nyatarasyām || PS_8,4.62 ||~ _____START JKv_8, 3918 8, 4, 62 | 62 ||~ _____START JKv_8,4.62:~ jhayaḥ uttarasya pūrvasavarṇādeśo 3919 8, 4, 63 | śaścho 'ṭi || PS_8,4.63 ||~ _____START JKv_8, 3920 8, 4, 63 | 63 ||~ _____START JKv_8,4.63:~ jhayaḥ iti vartate, 3921 8, 4, 64 | yamāṃ yami lopaḥ || PS_8,4.64 ||~ _____START JKv_8, 3922 8, 4, 64 | 64 ||~ _____START JKv_8,4.64:~ anyatarasyām iti vartate /~ 3923 8, 4, 65 | jharo jhari savarṇe || PS_8,4.65 ||~ _____START JKv_8, 3924 8, 4, 65 | 65 ||~ _____START JKv_8,4.65:~ halaḥ iti vartate, 3925 8, 4, 65 | upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /~ 3926 8, 4, 66 | anudāttasya svaritaḥ || PS_8,4.66 ||~ _____START JKv_8, 3927 8, 4, 66 | 66 ||~ _____START JKv_8,4.66:~ udāttāt uttarasya anudāttasya 3928 8, 4, 67 | kāśyapa-gālavānām || PS_8,4.67 ||~ _____START JKv_8, 3929 8, 4, 67 | 67 ||~ _____START JKv_8,4.67:~ udattodayasya svaritodayasya 3930 8, 4, 68 | a a iti || PS_8,4.68 ||~ _____START JKv_8, 3931 8, 4, 68 | 68 ||~ _____START JKv_8,4.68:~ eko 'tra vivr̥taḥ,