Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kecidantyasadesasya 1 kecidanuvartayanti 1 kecin 2 kecit 59 kedara 1 kedarad 2 kedarah 8 | Frequency [« »] 59 dese 59 devadattena 59 karake 59 kecit 59 kriya 59 nah 59 pradesah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kecit |
Ps, chap., par.
1 Ref | grahaṇam-asya dr̥śyate /~kecit-tu sarvāṇy-etāni pratyāhāra- 2 1, 1, 27 | udāttaḥ /~dvitīyo 'nudāttaḥ /~kecit takārāntamekaṃ paṭhanti /~ 3 1, 3, 88 | prayojayati cetayate, iti kecit pratyudāharanti tad-yuktam /~ 4 3, 1, 58 | dvayor upādānaṃ kr̥tam /~kecit tu varnayanti dvayor upādāna- 5 4, 2, 97 | paṭhyate /~paurvanagareyam /~kecit tu pūrvanagirī iti paṭhanti, 6 4, 3, 27 | sasyam /~sañjñādhikāraṃ kecit kr̥talabdhakrītakuśalāḥ (* 7 4, 4, 66 | āpūpikaḥ /~śāṣkulikaḥ /~kecit tu niyuktaṃ nityam āhuḥ /~ 8 4, 4, 135| sahasratulyaḥ ity arthaḥ /~kecit tu samitau iti paṭhanti /~ 9 5, 1, 12 | caturthī samarthavibhaktiḥ /~kecit tu tasmai hitam (*5,1.5) 10 5, 1, 85 | bhūto bhāvī vā samīnaḥ /~kecit tu tena nirvr̥ttam (*5,1. 11 5, 2, 12 | pūrvapade supo 'lug vaktavyaḥ /~kecit tu samāyāṃ vijāyate iti 12 5, 2, 13 | gauḥ /~adyaśvīnā vaḍavā /~kecit tu vijāyate iti na anuvartayanti, 13 5, 3, 93 | viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ 14 5, 4, 3 | br̥hatkaḥ /~cañcadbr̥hayoḥ iti kecit paṭhanti /~teṣāṃ cañcakaḥ, 15 5, 4, 90 | vaicitryārtham puṇyāhaḥ /~ekāhaḥ /~kecit tu upottamasya api pratipattyarthaṃ 16 5, 4, 121| susakthiḥ /~haliśaktyoḥ iti kecit paṭhanti /~avidyamānā śaktiḥ 17 6, 1, 94 | prelayati /~upoṣati /~proṣati /~kecit vā supyāpiśaleḥ (*6,1.92) 18 6, 1, 154| grāhaḥ /~makarī samudraḥ /~kecit punar atra māṅi upapade 19 6, 1, 160| tayor dhātusvaraḥ prāptaḥ /~kecit tu vadhaḥ iti paṭhanti /~ 20 6, 1, 160| uttamaśaśvattamau sarvatra /~kecit tu bhāvagarhāyām ity atra 21 6, 2, 26 | kumāraśabdo 'ntodāttaḥ /~atra kecit lakṣaṇapratipadokayoḥ pratipadoktasya+ 22 6, 2, 26 | samāse svaram etam icchanti /~kecit punar aviśeṣeṇa sarvatra+ 23 6, 2, 37 | luk /~śākalaśaṇakāḥ iti kecit paṭhanti /~teṣāṃ śaṇakaśabād 24 6, 2, 44 | atadarthārtho 'yam ārambhaḥ /~kecit punarāhuḥ jñāpakārtham idam /~ 25 6, 2, 81 | purvottarapadaniyamārthā iti kecit /~iha mā bhūt, vr̥kṣārohi, 26 6, 2, 85 | anivasantaḥ iti na anuvartayanti kecit /~apare punar anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 6, 2, 125| maḍarakantham /~maḍura iti kecit paṭhanti /~maḍurakantham /~ 28 6, 2, 140| ṅīṣantatvād antodāttaḥ /~kecit tu śārṅgaravādisu paṭhanti 29 6, 2, 154| paṇabandhena aikārthyam ucyate /~kecit punar āhuḥ gr̥hyamāṇaviśeṣā 30 6, 2, 184| dustarīpaḥ /~nistarīpaḥ iti kecit paṭhanti /~apare nistarīkaḥ 31 6, 3, 70 | meruputrī, meruduhitā /~kecit tu śārṅgaravādiṣu putraśabdaṃ 32 7, 1, 30 | punarvr̥ttāvavidhirniṣṭhitasya iti na bhavati /~kecit punarabhyamādeśametvanivr̥ttyarthaṃ 33 7, 1, 82 | anaḍvān /~he anaḍvan /~atra kecit āt ity adhikārād āmamoḥ 34 7, 1, 90 | taparakaraṇaṃ tu nirdeśartham eva /~kecit oto ṇit iti paṭhanti, dyośabdād 35 7, 2, 26 | ity adhyayane mā bhūt iti kecit /~apare tu vartito guṇo 36 7, 2, 48 | tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /~saha - 37 7, 2, 78 | īśidhvam iti /~tadarthaṃ kecit īḍijanoḥ sdhve ca iti sūtraṃ 38 7, 2, 80 | sautratvān nirdeśasya iti /~kecit atra ato yāsiyaḥ iti sūtraṃ 39 7, 2, 90 | aliṅge vā yusmadasmadī iti /~kecit tu śeṣe lopaṃ ṭilopam icchanti /~ 40 7, 3, 1 | vahīnarasya apatyam vaihīnariḥ /~kecit tu vihīnarasya+eva vaihīnarim 41 7, 3, 4 | sauvargamanikaḥ /~svādhyāya iti kecit paṭhanti, tadanarthakam /~ 42 7, 3, 17 | asañjñāśāṇakulijānām iti kecit paṭhanti /~dve kulije prayojanamasya 43 7, 3, 20 | āsihātyam /~asyahatya iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /~ 44 7, 3, 53 | kṣaṇepākaḥ ity api hi kecit paṭhanti /~dūrepākā, phalepākā 45 7, 3, 80 | plī gatau vr̥t iti yāvat kecit icchanti, vr̥tkaraṇam etat 46 7, 4, 58 | lopaḥ iṣyate, tadartham eva kecit atragrahaṇaṃ varṇayanti /~ 47 8, 1, 12 | tr̥tīyākaroti /~tadarthaṃ kecit ḍāci bahulam iti paṭhanti /~ 48 8, 2, 2 | iti tug na bhavati /~atra kecit sannipātalakṣaṇo vidhir 49 8, 2, 4 | yaṇādeśe siddho vaktavyaḥ /~kecit tu bruvate, udāttāt svaritayaṇo ' 50 8, 2, 18 | ralayor ekatvasmaraṇam iti kecit /~kim idam ekatvasmaraṇamiti ? 51 8, 2, 36 | jhalādirābhyāmiṭā paryavapadyate /~kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti 52 8, 2, 80 | tra /~adaḥ /~tadarthaṃ kecit sūtraṃ varṇayanti, aḥ seḥ 53 8, 2, 83 | bhava gārgi /~asūyake 'pi kecit pratiṣedham icchanti, abhivādaye 54 8, 3, 7 | 8,3.7:~ bhavāṃścarati /~kecit tu paraśabdam eva anyārthaṃ 55 8, 3, 20 | agho atra, aghoyatra /~kecit tu sarvam eva yakāram atra 56 8, 3, 37 | ity etad eva bhavati /~kecit tu etad arthaṃ yogavibhāgaṃ 57 8, 3, 106| niyamārtham idam /~atra kecit savanādipāṭhād gosanirniyamasya 58 8, 3, 107| pr̥tanāṣāham /~r̥tāṣāham /~kecit saheḥ iti yogavibhāgaṃ kurvanti /~ 59 8, 4, 20 | ca padāpekṣo gr̥hayate /~kecit tu pūrvasūtre eva etad antagrahaṇaṃ