Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karakavan 1
karakayoh 1
karakayor 1
karake 59
karakesu 2
karakisalayam 1
karakm 1
Frequency    [«  »]
59 94
59 dese
59 devadattena
59 karake
59 kecit
59 kriya
59 nah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karake

   Ps, chap., par.
1 1, 4, 23 | kārake || PS_1,4.23 ||~ _____START 2 1, 4, 23 | START JKv_1,4.23:~ kārake iti vaśeṣaṇam apādānādisañjñāviṣayam 3 1, 4, 23 | apādānādisañjñāviṣayam adhikriyate /~kārake ity adhikāro veditavyaḥ /~ 4 1, 4, 23 | ita ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam /~ 5 1, 4, 23 | grāmādāgacchati /~parvatādavarohati /~kārake iti kim ? vr̥kṣasya parṇaṃ 6 1, 4, 23 | māṇavakaṃ panthānaṃ pr̥cchati /~karake iti kim ? māṇavakasya pitaraṃ 7 1, 4, 105| samānādhikaraṇe samāna-abhidheye tulya-kārake sthānini prayujyamāne 'py 8 2, 3, 2 | atra vyavahāraḥ /~karmaṇi kārake saṅkhyā tatra dvitīyā 9 2, 3, 3 | chandasi viṣaye juhoteḥ karmaṇi kārake tr̥tīyā vibhaktir bhavati, 10 2, 3, 12 | parispandakriyāṇāṃ karmaṇi kārake 'dhvavarjite dvitīyā-caturthyau 11 2, 3, 13 | JKv_2,3.13:~ sampradāne kārake caturthī vibhaktir bhavati /~ 12 2, 3, 14 | prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati /~ 13 2, 3, 18 | 3.18:~kartari karaṇe ca kārake tr̥tīyā vibhaktir bhavati /~ 14 2, 3, 22 | sampūrvasya jānāteḥ karmaṇi karake dvitīyāyāṃ prāptāyām anyatarasyāṃ 15 2, 3, 28 | START JKv_2,3.28:~ apādāne kārake pañcamī vibhaktir bhavati /~ 16 2, 3, 33 | sattva-vacanebhyaḥ karaṇe kārake 'nyatarasyāṃ tr̥tīyā bhavati /~ 17 2, 3, 36 | vibhaktir bhavaty adhikaraṇe kārake, cakārād dūra-antika-arthebhyaś 18 2, 3, 51 | avidarthasya ajñāna-arthasya karaṇe kārake ṣaṣṭhī vibhaktir bhavati /~ 19 2, 3, 52 | eśvarye, eteṣaṃ karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī 20 2, 3, 53 | pratiyatnaḥ /~karoteḥ karmaṇi kārake śeṣatvena vivakṣite pratiyatne 21 2, 3, 54 | jvari-varjitānāṃ karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī 22 2, 3, 55 | tasyāśīḥkriyasya karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī 23 2, 3, 56 | dhātūnāṃ hiṃsā-kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /~ 24 2, 3, 57 | samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /~ 25 2, 3, 59 | divas tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir 26 2, 3, 60 | divas tadarthasya karmaṇi kārake dvitīyā vibhaktir bhavati /~ 27 2, 3, 63 | 63:~ yajer dhātoḥ karaṇe kārake chandasi bahulaṃ ṣaṣthī 28 3, 2, 56 | acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati /~ 29 3, 2, 57 | bhavater dhātoḥ kartari kārake khiṣṇuc, khukañ ity etau 30 3, 2, 71 | upapade vaher dhātoḥ karaṇi kārake ṇvin pratyayo bhavati /~ 31 3, 2, 92 | upapade cinoteḥ karmaṇy eva kārake kvip pratyayo bhavati agny- 32 3, 2, 181| dhayater dadhāteś ca karmaṇi kārake ṣṭran pratyayaḥ bhavati /~ 33 3, 2, 182| etebhyo dhātubhyaḥ karaṇe kārake ṣṭran pratyayo bhavati /~ 34 3, 2, 183| grahaṇam /~asmād dhātoḥ karaṇe kārake ṣṭran pratyayo bhavati, 35 3, 2, 184| etebhyo dhātubhyaḥ karaṇe kārake itraḥ patyayo bhavati /~ 36 3, 2, 185| pavater dhatoḥ karaṇe kārake itra-pratyayo bhavati, samudāyena 37 3, 3, 19 | akartari ca kārake sañjñāyām || PS_3,3.19 ||~ _____ 38 3, 3, 19 | 3,3.19:~ kartr̥-varjite kārake sañjñāyāṃ viṣaye dhātoḥ 39 3, 3, 19 | uttaraṃ bhāve, akartari ca kārake iti dvayam anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 3, 56 | 56:~ bhāve, akartari ca kārake iti prakr̥tam anuvartate 41 3, 3, 56 | dhātoḥ bhāve, akartari ca kārake sañjñāyām ac pratyayo bhavati /~ 42 3, 3, 75 | bhāva-grahaṇam akartari ca kārake sañjñāyām (*3,3.19) ity 43 3, 3, 82 | upapadeṣu hanteḥ dhātoḥ karaṇe kārake ap pratyayo bhavati, ghanādeśaś 44 3, 3, 83 | stamba-śabde upapade karaṇe kārake hanteḥ kaḥ pratyayo bhavati /~ 45 3, 3, 84 | pratyayo bahvati karaṇe kārake, gha-śabdaś cādeśaḥ /~parihanyate 46 3, 3, 88 | 3.88:~ bhāve 'kartari ca kārake iti vartate /~ḍu it yasya 47 3, 3, 90 | 3.90:~ bhāve akartari ca kārake iti vartate /~yaja-ādibhyo 48 3, 3, 92 | 3.92:~ bhāve akartari ca kārake iti vartate /~upasarge upapade 49 3, 3, 93 | pratyayo bhavati adhikaraṇe kārake /~jalaṃ dhīyate asmin iti 50 3, 3, 94 | 3.94:~ bhāve akartari ca kārake ti vartate /~strīliṅge bhāvādau 51 3, 3, 113| 113:~ bhāve, akartari ca kārake iti nivr̥tam /~kr̥tya-sañjñakāḥ 52 3, 3, 117| 117:~ karaṇe 'dhikaraṇe ca kārake dhātoḥ lyuṭ pratyayo bhavati /~ 53 3, 4, 14 | tasya tumarthādanyatra kārake vidhir draṣtavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 3, 4, 67 | sañjñakāḥ pratyayāḥ kartari kārake bhavanti /~kr̥d-utpatti- 55 3, 4, 69 | caa+eat /~lakārāḥ karmaṇi kārake bhavanti, cakārāt kartari 56 3, 4, 73 | goghnau śabdau saṃpradāne kārake nipātyete /~dāśr̥ dāne, 57 3, 4, 75 | sampradānābhyām anyatra kārake bhavanti /~kr̥ttvāt kartary 58 8, 1, 51 | sarvānyad bhavati /~yatra+eva kārake kartari karmaṇi loṭ, 59 8, 1, 51 | lr̥ḍantavācye hi sarvasmin kārake anyasmin na bhavitavyam,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL