Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devadattaya 28 devadattayajñadattau 1 devadattayajñadattavisnumitrah 1 devadattena 59 devadattika 1 devadattiyah 2 devadatto 21 | Frequency [« »] 59 93 59 94 59 dese 59 devadattena 59 karake 59 kecit 59 kriya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devadattena |
Ps, chap., par.
1 1, 3, 87 | atti devadattaḥ, ādayate devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 52 | devadattaḥ, nāyayati bhāram devadattena /~vahati bhāram devadattaḥ, 3 1, 4, 52 | devadattaḥ, vāhyati bhāraṃ devadattena /~vaheraniyantr̥kartr̥kasya+ 4 1, 4, 52 | devadattaḥ, bhakṣayati piṇḍīṃ devadattena iti /~ahiṃsa-arthasya iti 5 1, 4, 52 | devadattaḥ, pācayaty odanaṃ devadattena iti /~aṇyantānām iti kim ? 6 1, 4, 52 | aparaḥ prayuṅkte, gamayati devadattena yajñadattaṃ viṣṇumitraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 1, 4, 53 | kārayati kaṭaṃ devadattaṃ, devadattena iti vā /~abhivādi-dr̥śor 8 1, 4, 53 | abhivādayate guruṃ devadattaṃ, devadattena iti vā /~paśyanti bhr̥tyā 9 2, 2, 2 | ardhaṃ pasor devadattasya /~devadattena saha samaso na bhavati /~ 10 2, 2, 14 | rocate odanasya bhojanaṃ devadattena /~sādhu khalu payasaḥ pānaṃ 11 2, 2, 14 | sādhu khalu payasaḥ pānaṃ devadattena /~vicitrā sūtrasya kr̥tiḥ 12 2, 3, 18 | tr̥tīyā vibhaktir bhavati /~devadattena kr̥tam /~yajñadattena bhuktam /~ 13 2, 3, 32 | anyatarasyāṃ pañcamī ca /~pr̥thag devadattena, pr̥thag devadattāt /~vinā 14 2, 3, 32 | pr̥thag devadattāt /~vinā devadattena, vinā devadattāt /~nānā 15 2, 3, 32 | vinā devadattāt /~nānā devadattena, nānā devadattāt /~pr̥thag- 16 2, 3, 66 | rocate me odanasya bhojanaṃ devadattena /~sādhu khalu payasaḥ pānaṃ 17 2, 3, 69 | niṣṭhā - odanaṃ buktavān /~devadattena kr̥tam /~khalartha - īṣatkaraḥ 18 2, 3, 71 | kraṣṭavyā grāmaṃ śākhā devadattena /~netavyā grāmamajā devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 2, 3, 71 | devadattena /~netavyā grāmamajā devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 2, 3, 72 | ṣaṣthy eva bhavati /~tulyo devadattena, tulyo devadattasya /~sadr̥śo 21 2, 4, 77 | iti kim ? agāsātāṃ grāmau devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 2, 4, 78 | eva, aghrāsātāṃ sumanasau devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 1, 48 | kim ? akārayiṣātāṃ kaṭau devadattena /~kamer upasaṅkhyānam /~ 24 3, 1, 62 | karmakartari iti kim ? akāri kaṭo devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 3, 1, 66 | khalv api -- akāri kaṭo devadattena /~ahāri bhāro yajñadattena /~ 26 3, 4, 69 | kartari ca /~gamyate grāmo devadattena /~gacchati grāmaṃ devadattaḥ /~ 27 3, 4, 69 | akarmakebhyaḥ - āsyate devadattena /~āste devadattaḥ /~sakramakebhyo 28 3, 4, 71 | devadattaḥ, prakr̥taḥ kto devadattena, prakr̥tam devadattena /~ 29 3, 4, 71 | kto devadattena, prakr̥tam devadattena /~prabhukta odanaṃ devadattaḥ, 30 3, 4, 71 | devadattaḥ, prabhukta odano devadattena, prabhuktaṃ devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 3, 4, 71 | devadattena, prabhuktaṃ devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 3, 4, 72 | gato devadatto grāmam, gato devadattena grāman, gato devadattena 33 3, 4, 72 | devadattena grāman, gato devadattena grāmaḥ, gataṃ devadattena /~ 34 3, 4, 72 | devadattena grāmaḥ, gataṃ devadattena /~akarmakebhyaḥ - glāno 35 3, 4, 72 | devadattaḥ, anujīrṇā vr̥palī devadattena, anujīrṇaṃ devadattena /~ 36 3, 4, 72 | vr̥palī devadattena, anujīrṇaṃ devadattena /~śliṣādayaḥ sopasargāḥ 37 3, 4, 76 | yāto devadatto grāmam, yāto devadattena grāmaḥ, yātaṃ devadattena, 38 3, 4, 76 | devadattena grāmaḥ, yātaṃ devadattena, idam eṣāṃ yātam /~pratyavasāna- 39 3, 4, 76 | arthebhyaḥ - bhuktaḥ odano devadattena, devadattena bhuktam, idam 40 3, 4, 76 | bhuktaḥ odano devadattena, devadattena bhuktam, idam eṣāṃ bhuktam /~ 41 4, 2, 1 | kausumbham /~rāgāt iti kim ? devadattena raktaṃ vastram /~kathaṃ 42 4, 4, 2 | tr̥tīyā samarthavibhaktiḥ /~devadattena jitam iti pratyayo na bhavati, 43 5, 1, 37 | anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā krītam iti /~ 44 5, 4, 46 | arthaḥ /~akartari iti kim ? devadattena kṣiptaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 5, 4, 47 | siddham /~akartari ity eva, devadattena hīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 6, 1, 27 | niṣyate, śrapitaṃ kṣīraṃ devadattena yajñadattena iti /~śrātir 47 6, 1, 27 | svayam eva /~śr̥taṃ kṣīraṃ devadattena /~pākagrahaṇaṃ nipātanaviṣayapradarśanārtham, 48 6, 1, 195| kartr̥grahaṇaṃ kim ? lūyate kedāro devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 6, 1, 207| kim ? āśitamannam /~āśitaṃ devadattena /~pūrvatra karmaṇi ktaḥ, 50 7, 2, 26 | nipātyate /~vr̥tto guṇe devadattena /~vr̥ttaṃ pārāyaṇaṃ devadattena /~ 51 7, 2, 26 | devadattena /~vr̥ttaṃ pārāyaṇaṃ devadattena /~adhyayane iti kim ? vartitam 52 7, 2, 26 | eva ca vr̥teḥ vr̥tto guṇo devadattena iti bhaviṣyati iti nipātanam 53 7, 2, 26 | apare tu vartito guṇo devadattena ity api icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 54 7, 4, 73 | bhavati, anubabhūve kambalo devadattena /~liṭi ity eva, bubhūṣati /~ 55 8, 1, 51 | odanaṃ bhokṣyase /~uhyantāṃ devadattena śālayaḥ, tena+eva bhokṣyante /~ 56 8, 1, 51 | eva bhokṣyante /~uhyantāṃ devadattena śālayaḥ, yajñadattena bhokṣyante /~ 57 8, 1, 51 | bhokṣyate /~ [#897]~ uhyantāṃ devadattena śālayaḥ, saktavaḥ tena pāsyante /~ 58 8, 1, 52 | grāmaṃ śādhi /~āgamyatāṃ devadattena, grāmo dr̥śyatāṃ yajñadattena /~ 59 8, 2, 44 | tadā na bhavati, sito grāso devadattena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~