Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] desavisesa 1 desavisese 1 description 1 dese 59 desiya 1 desiyar 1 desiyarah 1 | Frequency [« »] 60 tasmin 59 93 59 94 59 dese 59 devadattena 59 karake 59 kecit | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dese |
Ps, chap., par.
1 1, 1, 27 | samānām (*1,3.10), same deśe yajeta iti /~samasya sarva- 2 1, 1, 45 | bhavatīyam /~kimīyam //~eṅ prācām deśe (*1,1.75) /~yasya acām ādi- 3 1, 1, 45 | tatra bhavaḥ daivadattaḥ /~deśe iti kim ? gomatyāṃ bhavā 4 3, 1, 134| aviśāyī /~viśayī /~viśayī deśe /~viśayo, viṣayī deśaḥ /~ 5 3, 2, 48 | iti sugaḥ /~durgaḥ /~niro deśe /~nirgo deśaḥ /~apra āha - 6 3, 3, 31 | sametya stuvanti yasmin deśe chandogāḥ sa deśaḥ saṃstāvaḥ 7 3, 3, 78 | antarghano deśe || PS_3,3.78 ||~ _____START 8 3, 3, 78 | bhavati, ghanādeśaś ca bhavati deśe 'bhidheye /~antarghanaḥ /~ 9 3, 3, 78 | tad api grāhyam eva /~deśe iti kim ? antarghāto 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 1, 86 | pīlu /~kula /~udasthānāt deśe /~pr̥ṣadaṃśe /~bhallakīya /~ 11 4, 2, 52 | viṣayo deśe || PS_4,2.52 ||~ _____START 12 4, 2, 52 | deśaḥ śaibaḥ /~auṣṭraḥ /~deśe iti kim ? devadattasya viṣayo ' 13 4, 2, 53 | pratyayo bhavati viṣayo deśe ity etasminn arthe /~aṇo ' 14 4, 2, 54 | pratyayau bhavataḥ viṣayo deśe ity etasmin viṣaye /~aṇo ' 15 4, 2, 67 | tad asminn asti iti deśe tannāmni || PS_4,2.67 ||~ _____ 16 4, 2, 67 | karaṇo vivakṣa-arthaḥ /~deśe tannamni iti pratyayārtha- 17 4, 2, 67 | vivakṣā /~udumbarā asmin deśe santi audumbaraḥ /~bālbajaḥ /~ 18 4, 2, 68 | deśanāmadheye gamyamāne /~deśe tannamni iti caturṣv api 19 4, 2, 76 | START JKv_4,2.76:~deśe tannamni ity asya viśeṣanaṃ 20 4, 2, 76 | pavādaḥ, sauvīre strīliṅge deśe vācye sālve prāci /~sauvīre 21 4, 2, 81 | START JKv_4,2.81:~ deśe tannāmni yaś cāturarthikaḥ 22 4, 2, 116| paṭhyate, tasya eṅ prācāṃ deśe (*1,1.75) iti vr̥ddhasañjñā /~ 23 4, 2, 119| or deśe ṭhañ || PS_4,2.119 ||~ _____ 24 4, 2, 119| naiṣādakarṣukaḥ /~śāvarajambukaḥ /~deśe iti kim ? paṭośchātrāḥ pāṭavāḥ /~ 25 4, 2, 120| START JKv_4,2.120:~ or deśe ity eva /~u-varṇāntāt vr̥ddhāt 26 4, 2, 121| vr̥ddhāt iti vartate, deśe iti ca /~dhanva-vācino ya- 27 4, 2, 122| 122:~ vr̥ddhāt ity eva, deśe iti ca /~anta-śabdaḥ pratyekam 28 4, 2, 123| 123:~ vr̥ddhat ity eva, deśe iti ca /~tadviśesaṇaṃ prāggrahaṇam /~ 29 4, 2, 124| 124:~ vr̥ddhāt ity eva, deśe iti ca /~tadviśeṣanaṃ janapada- 30 4, 2, 126| START JKv_4,2.126:~ deśe ity eva uttarapada-śabdaḥ 31 4, 2, 132| START JKv_4,2.132:~ deśe ity eva /~ka-kāra-upadhāt 32 4, 2, 133| START JKv_4,2.133:~ deśe ity eva /~kaccha ity evam 33 4, 2, 137| START JKv_4,2.137:~ deśe ity eva /~garta-uttarapadāt 34 4, 2, 139| START JKv_4,2.139:~ deśe ity eva /~tadviśeṣanaṃ prāg- 35 4, 2, 141| START JKv_4,2.141:~ deśe ity eva /~vr̥ddhād deśa- 36 4, 2, 142| START JKv_4,2.142:~ deśe ity eva, vr̥ddhāt iti ca /~ 37 4, 2, 145| START JKv_4,2.145:~ deśe ity eva /~bhāradvāja-śabdo ' 38 5, 1, 16 | khalv api - prākāro 'smin deśe syāt prākārīyo deśaḥ /~prāsādīyā 39 5, 1, 16 | sambhāvyate prāsādo 'smin deśe syāt iti /~prakr̥tivikārabhāvastādarthyaṃ 40 5, 2, 104| adeśe iha+udāharaṇam /~deśe tu lubilacau bhaviṣyataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 5, 2, 105| deśe lub-ilacau ca || PS_5,2. 42 5, 2, 105| 105:~ sikatāśarkarābhyāṃ deśe 'bhidheye lub-ilacau bhavataḥ /~ 43 5, 2, 105| śārkaraḥ, śarkarāvān /~deśe iti kim ? saikato ghaṭaḥ /~ 44 5, 2, 135| puṣkara-ādibhyo deśe || PS_5,2.135 ||~ _____ 45 5, 2, 135| puṣkariṇī /~padminī /~deśe iti kim ? puskaravān hastī /~ 46 5, 3, 15 | kāle iti kim ? sarvatra deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 5, 3, 16 | etarhi /~kāle ity eva, iha deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 5, 4, 153| bahvyaḥ kumārya asmin deśe bahukumārīkaḥ deśaḥ /~bahubrahmabandhūkaḥ /~ 49 6, 1, 136| uttarāvaḍabhyāsau aniṣṭe deśe syātām /~etasmiṃs tu satyata 50 6, 1, 145| gāvaḥ padyante yasmin deśe sa gobhiḥ sevito deśo goṣpadaḥ 51 6, 2, 88 | ekāśoṇāśabdayoḥ eṅ prācāṃ deśe (*1,1.75) iti vr̥ddhasajñā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 6, 2, 99 | puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati /~ 53 6, 3, 10 | START JKv_6,3.10:~ prācāṃ deśe yatkāranāma tatra halādav 54 6, 3, 98 | ūd anor deśe || PS_6,3.98 ||~ _____START 55 6, 3, 98 | deśābhidhāne /~anūpo deśaḥ /~deśe iti kim ? anvīpam /~dīrghoccāraṇam 56 7, 3, 14 | START JKv_7,3.14:~ prācāṃ deśe grāmanagarāṇāṃ diśa uttareṣām 57 7, 3, 24 | START JKv_7,3.24:~ prācāṃ deśe nagarānte 'ṅge pūrvapadasya 58 8, 4, 9 | pānaṃ deśe || PS_8,4.9 ||~ _____START 59 8, 4, 9 | kaṣāyapāṇāḥ gāndhārāḥ /~deśe iti kim ? dākṣīṇāṃ pānam