Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 937 1 938 1 939 1 94 59 940 1 941 1 942 1 | Frequency [« »] 60 pratyayasya 60 tasmin 59 93 59 94 59 dese 59 devadattena 59 karake | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 94 |
Ps, chap., par.
1 Ref | ekena /~eṅi pararūpam (*6,1.94) ity ekāreṇa //~ [#3]~ 2 1, 3, 10| ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /~prathamāt prathamaḥ, 3 1, 4, 83| 94]~ 4 1, 4, 94| suḥ pūjāyām || PS_1,4.94 ||~ _____START JKv_1,4. 5 1, 4, 94| START JKv_1,4.94:~ su-śabdaḥ pūjāyām arthe 6 3, 1, 94| sarūpo 'striyām || PS_3,1.94 ||~ _____START JKv_3,1. 7 3, 1, 94| START JKv_3,1.94:~ asmin dhātv-adhikāre ' 8 3, 1, 94| kim ? striyāṃ kitan (*3,3.94) ity utsargaḥ, a pratyayāt (* 9 3, 2, 38| cakāraḥ khaci hrasvaḥ (*6,4.94) iti viśeṣaṇa-arthaḥ /~khakāro 10 3, 2, 94| dr̥śeḥ kvanip || PS_3,2.94 ||~ _____START JKv_3,2. 11 3, 2, 94| START JKv_3,2.94:~ karmaṇi ity eva /~dr̥śeḥ 12 3, 3, 94| striyāṃ ktin || PS_3,3.94 ||~ _____START JKv_3,3. 13 3, 3, 94| START JKv_3,3.94:~ bhāve akartari ca kārake 14 3, 4, 94| leṭo 'ḍ-āṭau || PS_3,4.94 ||~ _____START JKv_3,4. 15 3, 4, 94| START JKv_3,4.94:~ leṭo 'ḍ-āṭāv āgamau bhavataḥ 16 4, 1, 94| yūny astriyāṃ || PS_4,1.94 ||~ _____START JKv_4,1. 17 4, 1, 94| START JKv_4,1.94:~ ayam api niyamaḥ /~yūny 18 4, 2, 94| avārapārād gha-khau || PS_4,2.94 ||~ _____START JKv_4,2.94:~ 19 4, 2, 94| 94 ||~ _____START JKv_4,2.94:~ rāṣṭra avārapāra ity etābhyāṃ 20 4, 3, 94| chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||~ _____START JKv_4,3. 21 4, 3, 94| START JKv_4,3.94:~ tūdyādibhyaś caturbhyaḥ 22 4, 4, 94| uraso 'ṇ ca || PS_4,4.94 ||~ _____START JKv_4,4. 23 4, 4, 94| START JKv_4,4.94:~ uraḥśabdāt tr̥tīyāsamarthān 24 5, 1, 94| asya brahmacaryam || PS_5,1.94 ||~ _____START JKv_5,1. 25 5, 1, 94| START JKv_5,1.94:~ tad iti dvitiyāsamartha- 26 5, 2, 94| asminn iti matup || PS_5,2.94 ||~ _____START JKv_5,2. 27 5, 2, 94| START JKv_5,2.94:~ ṭat iti prathamā samarthavibhaktiḥ /~ 28 5, 3, 94| ekāc ca prācām || PS_5,3.94 ||~ _____START JKv_5,3. 29 5, 3, 94| START JKv_5,3.94:~ ekaśabdāt prācām ācāryāṇāṃ 30 5, 4, 94| jāti-sañjñāyoḥ || PS_5,4.94 ||~ _____START JKv_5,4. 31 5, 4, 94| START JKv_5,4.94:~ anas aśman ayas saras 32 6, 1, 18| dvirvacanam, dīrgho laghoḥ (*7,4.94) iti dīrghatvam /~caṅi iti 33 6, 1, 94| eṅi pararūpam || PS_6,1.94 ||~ _____START JKv_6,1. 34 6, 1, 94| START JKv_6,1.94:~ āt ity eva, upasargād 35 6, 2, 94| girinikāyayoḥ || PS_6,2.94 ||~ _____START JKv_6,2. 36 6, 2, 94| START JKv_6,2.94:~sañjñāyāṃ viṣaye giri nikāya 37 6, 3, 94| tirasas tiry alope || PS_6,3.94 ||~ _____START JKv_6,3. 38 6, 3, 94| START JKv_6,3.94:~ tiras ity etasya tiri 39 6, 4, 94| khaci hrasvaḥ || PS_6,4.94 ||~ _____START JKv_6,4. 40 6, 4, 94| START JKv_6,4.94:~ khacpare ṇau parato hrasvo 41 7, 1, 94| daṃso 'nehasāṃ ca || PS_7,1.94 ||~ _____START JKv_7,1. 42 7, 1, 94| START JKv_7,1.94:~ r̥kārāntānām aṅgānām uśanas 43 7, 2, 92| yadi tvāhau sau (*7,2.94) ity evam ādinā ādeśāntareṇa 44 7, 2, 94| tvāhau sau || PS_7,2.94 ||~ _____START JKv_7,2. 45 7, 2, 94| START JKv_7,2.94:~ yuṣmadasmador maparyantasya 46 7, 2, 97| ādeśāntarāṇāṃ tu tvāhau sau (*7,2.94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena 47 7, 2, 98| ca sati tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor 48 7, 3, 94| yaṅo vā || PS_7,3.94 ||~ _____START JKv_7,3. 49 7, 3, 94| START JKv_7,3.94:~ yaṅaḥ uttarasya halādeḥ 50 7, 4, 83| atra dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ na 51 7, 4, 94| dīrgho laghoḥ || PS_7,4.94 ||~ _____START JKv_7,4. 52 7, 4, 94| START JKv_7,4.94:~ dīrghā bhavati laghoḥ 53 7, 4, 95| kr̥te dīrgho laghoḥ (*7,4.94) ity etad api na bhavati, 54 8, 2, 6 | suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ, 55 8, 2, 94| nigr̥hya-anuyoge ca || PS_8,2.94 ||~ _____START JKv_8,2. 56 8, 2, 94| START JKv_8,2.94:~ svamatāt pracyāvanaṃ nigrahaḥ /~ 57 8, 3, 59| ikāralopaḥ, leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (* 58 8, 3, 94| chandonāmni ca || PS_8,3.94 ||~ _____START JKv_8,3. 59 8, 3, 94| START JKv_8,3.94:~ viṣṭāraḥ iti nipātyate /~