Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tatpurusah 13
tatpurusan 1
tatpurusapradesah 1
tatpurusas 58
tatpurusasajjño 1
tatpurusasañjña 1
tatpurusasañjñah 1
Frequency    [«  »]
59 yoge
58 84
58 padasya
58 tatpurusas
57 112
57 80
57 91
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tatpurusas

   Ps, chap., par.
1 2, 1, 24| adibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /~kaṣṭaṃ 2 2, 1, 25| ktāntena saha samasyate, tatpuruṣaś ca samāso bhāti /~svayaṃdhautau 3 2, 1, 26| kṣepe gamyamāne samasyate, tatpuruṣaś ca samāso bhavati /~kṣepo 4 2, 1, 27| ktantena saha samasyate, tatpuruṣaś ca samāso bhavati /~sāmikr̥tam /~ 5 2, 1, 28| saha samasyante vibhāṣa, tatpuruṣaś ca samāso bhavati /~antyantasamyoga- 6 2, 1, 29| saha samasyante vibhāṣā, tatpuruṣaś ca samāso bhavati /~muhūrtaṃ 7 2, 1, 30| arthaśabdena ca saha saṃsyate, tatpuruṣaś ca samāso bhavati /~kīdr̥śena 8 2, 1, 31| saha tr̥tīyāntaṃ samasyate, tatpuruṣaś ca samaso bhavati /~asmād 9 2, 1, 32| saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /~sarvopādhivyabhicārārthaṃ 10 2, 1, 33| dhikārthavacane gamyamāne vibhāṣā, tatpuruṣaś ca samāso bhavati /~kartā - 11 2, 1, 34| sahā samasyate, vibhāśā tatpuruṣaś ca samāso bhavati /~saṃskāryam 12 2, 1, 35| subantena saha samasyate, tatpuruṣaś ca samāso bhavati /~kharaviśadamabhyavahāryaṃ 13 2, 1, 36| caturthyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~tadarthena 14 2, 1, 37| saha samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /~vr̥kebyo 15 2, 1, 38| pajcamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~apeta - 16 2, 1, 39| ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /~stokān 17 2, 1, 40| ādibhiḥ saha samasyate, tatpuruṣāś ca samāso bhavati /~akṣeṣu 18 2, 1, 41| saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~sāṅkāśyasiddhaḥ /~ 19 2, 1, 42| subantaṃ subantaṃ samasyate, tatpuruṣaś ca samāso bhavati kṣepe 20 2, 1, 43| saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati r̥ṇe gamyamāne /~ 21 2, 1, 44| saptayantaṃ supā saha samasyate, tatpuruṣaś ca samāso bhavati /~sañjñā 22 2, 1, 45| ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /~pūrvāhṇakr̥tam /~ 23 2, 1, 46| ktāntena saha samasyate, tatpuruṣaś ca samāso bhavati /~tatrabhuktam /~ 24 2, 1, 47| ktāntena saha samasyate, tatpuruṣaś ca samāso bhavati /~avatapte - 25 2, 1, 49| samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca samāso bhavati /~bhinna- 26 2, 1, 50| subantena saha samasyante, tatpuruṣaś ca samāso bhavati sañjñayāṃ 27 2, 1, 51| samānādhikaraṇena supā saha samasyete, tatpuruṣaś ca samāso bhavati /~taddhita- 28 2, 1, 53| subantaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /~śabda- 29 2, 1, 54| vacanaiḥ saha samasyete, tatpuruṣaś ca samāso bhavati /~pāpanāpitaḥ /~ 30 2, 1, 55| subantaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /~upamāna- 31 2, 1, 56| vacanaiḥ saha sāmasyate, tatpuruṣaś ca samāso bhavati, na cet 32 2, 1, 57| saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /~nīlotpalam /~ 33 2, 1, 58| samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca samāso bhavati /~pūrvapuruṣaḥ /~ 34 2, 1, 59| samānadhikaraṇaiḥ sahaḥ samasyante, tatpuruṣaś ca samāso bhavati /~śreṇy- 35 2, 1, 60| anañ ktāntaṃ samasyate, tatpuruṣaś ca samāso bhavati /~kr̥taṃ 36 2, 1, 61| pūjyamānaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /~pūjyamānaiḥ 37 2, 1, 62| vāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~pūjyamānam 38 2, 1, 63| samarthena supā saha samasyete, tatpuruṣaś ca samāso bhavati /~katarakaṭhaḥ /~ 39 2, 1, 65| jātivāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ibhapoṭā /~ 40 2, 1, 66| vacanaiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /~rūḍhi- 41 2, 1, 67| saha yuva-śabdaḥ samasyate, tatpuruṣaś ca samāso bhavati /~jaratībhiḥ 42 2, 1, 68| ajāti-vacanena samasyante, tatpuruṣaś ca samāso bhavati /~bhojyoṣṇam /~ 43 2, 1, 69| samānādhikaraṇena saha samasyte, tatpuruṣaś ca samāso bhavati /~kr̥ṣṇasāraṅgaḥ /~ 44 2, 1, 70| ādibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /~ye ' 45 2, 1, 71| garbhiṇī-śabdena samasyante, tatpuruṣaś ca samāso bhavati /~gogarbhiṇī /~ 46 2, 2, 1 | ekadeśabacanāḥ samasyante, tatpuruṣaś ca samāso bhavati /~ekādhikaraṇa- 47 2, 2, 2 | ekādhikaraṇena samasyate, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa- 48 2, 2, 4 | dvitīyāntena saha samasyete, tatpuruṣaś ca samāso bhavati /~prāpto 49 2, 2, 5 | kāla-śabdāḥ samasyante, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa- 50 2, 2, 6 | subantena saha samasyate, tatpuruṣaś ca samāso bhavati /~na brāhmaṇaḥ 51 2, 2, 7 | kr̥dantena supā saha samasyate, tatpuruṣaś ca samāso bhavati /~īṣadguṇavacanena+ 52 2, 2, 8 | subantena saha samasyate, tatpuruṣaś ca samāso bhavati /~rājñaḥ 53 2, 2, 9 | yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /~brāhmaṇayājakaḥ /~ 54 2, 2, 17| nityaṃ ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /~tr̥c 55 2, 2, 18| saha nityaṃ samasyante, tatpuruṣaś ca samāso bhavati /~kuḥ 56 2, 2, 19| śabdāntareṇa saha samasyate nityam, tatpuruṣaś ca samāso bhavati /~kumbhakāraḥ /~ 57 2, 2, 21| anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /~ubhayatra- 58 2, 2, 22| anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /~uccaiḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL