Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padasthivam 1
padasvarah 1
padasvedana 1
padasya 58
padasyalo 1
padasyambhavah 1
padasyante 1
Frequency    [«  »]
59 urdhvam
59 yoge
58 84
58 padasya
58 tatpurusas
57 112
57 80
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

padasya

   Ps, chap., par.
1 1, 1, 45 | svaṃ /~jana-pado naḥ svam /~padasya (*8,1.16) iti rutvaṃ bhavati /~ 2 1, 1, 45 | vaiyāghrapadyaḥ iti na paranimittakaḥ pādasya antalopaḥ padbhāvaṃ na pratibadhnāti /~ 3 1, 3, 11 | 1) /~bhasya (*6,4.129) /~padasya (*8,1.16) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 1, 4, 14 | brāhmaṇitarā /~pada-pradeśāḥ - padasya (*8,1.13), padāt (*8,1.17) 5 3, 2, 71 | śvetavobhyām /~śvetavobhiḥ /~padasya iti kim ? śvetavāhau /~śvetavāhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 3, 45 | ākrośe iti kim ? avagrahaḥ padasya /~nigrahaś corasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 3, 51 | varṣapratibandhe iti kim ? avagrahaḥ padasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 70 | akṣeṣu iti kim ? grahaḥ pādasya /~anye glahiṃ prakr̥tyantaram 9 5, 2, 8 | JKv_5,2.8:~ prapadam iti pādasya agram ucyate /~āṅ maryādāyām /~ 10 5, 2, 90 | anveṣṭā cet sa bhavati /~padasya paścād anupadam /~anupadī 11 5, 4, 77 | aṣṭhīvantau ca padaṣṭhīvam /~pādasya padbhāvo nipātyate /~naktaṃ 12 5, 4, 138| pādasya lopo 'hastyādibhyaḥ || PS_ 13 5, 4, 139| tatra evaṃ sūtram jñeyam /~pādasya lopo bhavati kumbhapadyādiviṣaye 14 6, 1, 131| sānubandhakatvāt /~divaḥ padasya ukārādeśo bhavati /~divi 15 6, 1, 131| paratvāt ūṭḥ prāpnoti /~padasya iti kim ? divau /~divaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 3, 52 | pādasya pada-ājy-āti-ga-upahatesu || 17 6, 3, 52 | START JKv_6,3.52:~ pādasya pada ity ayam ādeśo bhavati 18 6, 3, 53 | 53:~ yatpratyaye parataḥ pādasya pad ity ayam ādeśo bhavaty 19 6, 3, 56 | ity eteṣu ca+uttarapadeṣu pādasya pad ity ayam ādeśo bhavati /~ 20 6, 3, 126| pādau asyāḥ iti bahuvrīhau pādasya lope kr̥te pādo 'nyatarasyām (* 21 8, 1, 1 | ita uttaraṃ yad vakṣyāmaḥ padasya (*8,1.16) ity ataḥ prāk, 22 8, 1, 1 | kim ? vispaṣṭārtham /~atha padasya ity eva kasmān na+ucyate ? 23 8, 1, 16 | padasya || PS_8,1.16 ||~ _____START 24 8, 1, 16 | START JKv_8,1.16:~ padasya ity ayam adhikāraḥ prāgapadāntādhikārāt /~ 25 8, 1, 16 | ita ūrdhvam anukramiṣyāmaḥ padasya ity evaṃ tad veditavyam /~ 26 8, 1, 16 | 2.23) /~pacan /~yajan /~padasya iti kim ? pacantau /~yajantau /~ 27 8, 1, 16 | vakṣyamāṇavākyāpekṣayā padasya adhikr̥tasya ṣaṣṭhyarthavyavasthā 28 8, 1, 18 | yuṣmadasmadādeśāś ca sarvasya subantasya padasya yathā syuḥ, yatra api svādipadaṃ 29 8, 1, 19 | JKv_8,1.19:~ āmantritasya padasya padāt parasya apadādau vartamānasya 30 8, 1, 20 | bhavataḥ, tau cānudāttau /~padasya, padāt, anudāttaṃ sarvamapādādau 31 8, 2, 7 | START JKv_8,2.7:~ padasya iti vartate /~prātipadikasya 32 8, 2, 7 | vartate /~prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo 33 8, 2, 23 | JKv_8,2.23:~ saṃyogāntasya padasya lopo bhavati /~gomān /~yavamān /~ 34 8, 2, 29 | START JKv_8,2.29:~ padasya ante yaḥ saṃyogaḥ, jhali 35 8, 2, 62 | START JKv_8,2.62:~ padasya iti vartate /~kvinpratyayasya 36 8, 2, 63 | START JKv_8,2.63:~ padasya iti vartate /~naśeḥ padasya 37 8, 2, 63 | padasya iti vartate /~naśeḥ padasya kavargādeśo bhavati /~ 38 8, 2, 64 | 64:~ makārantasya dhātoḥ padasya nakārādeśo bhavati /~praśān 39 8, 2, 64 | dhātoḥ iti kim ? idam /~kim /~padasya ity eva, pratāmau /~pratāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 8, 2, 66 | JKv_8,2.66:~ sakārāntasya padasya sajuṣ ity etasya ca ruḥ 41 8, 2, 68 | 8,2.68:~ ahan ity etasya padasya ruḥ bhavati /~ahobhyām /~ 42 8, 2, 72 | anaḍuh, śabdaḥ /~vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, 43 8, 2, 72 | anaḍvān, he anaḍvan iti /~padasya ity eva, vidvāṃsau /~vidvāṃsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 8, 2, 73 | tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhavati /~ 45 8, 2, 74 | sipi parataḥ sakārāntasya padasya dhātoḥ ruḥ ity ayam ādeśo 46 8, 2, 75 | 75:~ dakārāntasya dhātoḥ padasya sipi parato ruḥ bhavati, 47 8, 2, 76 | rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati /~ 48 8, 2, 76 | ity eva, agniḥ /~vāyuḥ /~padasya ity eva, girau /~giraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 8, 2, 83 | vākyagrahaṇam anantyasya padasya plutanivr̥ttyartham /~ṭigrahaṇaṃ 50 8, 2, 89 | ka eṣa praṇavo nāma ? pādasya ardharcasya antyam 51 8, 2, 105| START JKv_8,2.105:~ padasya iti vartate, svaritam iti 52 8, 2, 105| anantyasya api antyasyāpi padasya ṭeḥ pluto bhavati praśne 53 8, 3, 1 | matvantasya vasvantasya ca padasya ruḥ ity ayam ādeśo bhavati 54 8, 3, 7 | iti vartate /~nakārāntasya padasya praśānvarjitasya ruḥ bhavati 55 8, 3, 8 | vikalpaḥ kriyate /~nakārāntasya padasya chavi parataḥ ampare ubhayathā 56 8, 3, 14 | vāsaḥ /~prātā rājakrayaḥ /~padasya ity atra viśeṣaṇe ṣaṣṭhī, 57 8, 3, 15 | iti vartate /~rephāntasya padasya khari parato 'vasāne ca 58 8, 3, 29 | padāt uttarasya sakārādeḥ padasya dhuḍāgamo bhavati /~śvaliṭtsāye,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL