Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tuvama 1 tuveprr 2 tv 21 tva 57 tvaca 2 tvacam 2 tvacayati 1 | Frequency [« »] 57 ka 57 sani 57 taddhite 57 tva 56 106 56 81 56 87 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tva |
Ps, chap., par.
1 1, 1, 27 | anyasmai /~anyatarasamai /~tva-śabdo 'nya-vācī svara-bhedād 2 1, 1, 27 | takārāntamekaṃ paṭhanti /~tva tvat iti dvāv api ca anudātāu 3 1, 2, 30 | vivarasya urutā mahattā /~tva sama sima ity anuccāni /~ 4 1, 2, 36 | vidhir bhavati /~iṣe tvorje tvā /~iṣe tvorje tvā /~agna 5 1, 2, 36 | tvorje tvā /~iṣe tvorje tvā /~agna āyāhi vītaye /~agna 6 1, 4, 57 | nañ /~yāvat /~tāvat /~tvā /~tvai /~dvai /~rai /~śrauṣaṭ /~ 7 2, 3, 17 | anādarastiraskāraḥ /~na tvā tr̥ṇaṃ manye, na tvā tr̥ṇāya 8 2, 3, 17 | na tvā tr̥ṇaṃ manye, na tvā tr̥ṇāya manye /~na tvā busaṃ 9 2, 3, 17 | na tvā tr̥ṇāya manye /~na tvā busaṃ manye, na tvā busāya 10 2, 3, 17 | na tvā busaṃ manye, na tvā busāya manye /~manyati-grahaṇaṃ 11 2, 3, 17 | manyati-grahaṇaṃ kim ? na tvā tr̥ṇaṃ cintayāmi /~vikaraṇa- 12 2, 3, 17 | nirdeśaḥ kim arthaḥ ? na tvā tr̥ṇaṃ manve /~anādare iti 13 2, 3, 17 | aprāniṣu iti kim ? na tvā śr̥gālaṃ manye /~yad etad 14 2, 3, 17 | vyavasthita-vibhāṣā ca jñeyā /~na tvā nāvaṃ manye yāvad uttīrṇaṃ 15 2, 3, 17 | uttīrṇaṃ na nāvyam /~na tvā 'nnaṃ manye yāvan na bhuktaṃ 16 2, 3, 17 | prāṇiṣu tūbhayam /~na tvā kākaṃ manye /~na tvā śr̥gālaṃ 17 2, 3, 17 | na tvā kākaṃ manye /~na tvā śr̥gālaṃ manye /~iha caturthī 18 2, 3, 17 | dvitīyā ca bhavataḥ - na tvā śvānaṃ manye, na tvā śune 19 2, 3, 17 | na tvā śvānaṃ manye, na tvā śune manye /~yuṣmadaḥ kasmān 20 2, 4, 80 | kauṭilye - mā hvārmitrasya tvā /~ṇaśa - dhūrtiḥ praṇaṅ 21 3, 1, 8 | parecchāyām iti vaktavyam /~mā tvā vr̥kā aghāyavo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 2, 27 | inpratyayo bhavati /~brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ 23 3, 4, 11 | sūryam /~draṣṭum /~vikhye tvā harāmi /~vikhyātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 4, 117| ubhayathā bhavati /~vardhantu tvā suṣṭutayaḥ /~ārdhadhātukatvāṇ 25 5, 1, 119| tasya bhāvas tva-talau || PS_5,1.119 ||~ _____ 26 5, 2, 39 | sādr̥śya upasaṅkhyānam /~na tvā vāṃ anyo divyo na pīrthivo 27 5, 2, 89 | pratipakṣaḥ, saptna ucyate /~mā tvā paripanthino vidan mā tvā 28 5, 2, 89 | tvā paripanthino vidan mā tvā paripariṇo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 1, 63 | khanannasā /~mās - māsi tvā paśyāmi cakṣuṣā /~hr̥d - 30 6, 1, 94 | pararūpaṃ vaktavyam /~apāṃ tvā eman apāṃ tveman /~apāṃ 31 6, 1, 94 | eman apāṃ tveman /~apāṃ tvā odman apāṃ tvodman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32 6, 3, 114| 6,3.135) iti /~vidmā hi tvā gopatiṃ śūra gonām /~saṃhitāyām 33 6, 3, 114| saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, śūra, gonām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 6, 3, 135| dīrgho bhavati /~vidmā hi tvā gopatiṃ śūra gonām /~vidmā 35 7, 1, 57 | nuḍāgamo bhavati /~vidmā hi tvā gopatiṃ śūra gonām /~pādānte 36 7, 2, 34 | varītāram iti bhāṣāyām /~varutrī tvā devī viśvadevyavatī /~jasi 37 7, 2, 92 | iti sākackasya mā bhūt /~tva-māv ekavacane (*7,2.97) 38 7, 2, 94 | yuṣmadasmador maparyantasya sau pare tva aha ity etau ādeśau bhavataḥ /~ 39 7, 2, 97 | tva-māv ekavacane || PS_7,2. 40 7, 2, 97 | tayor maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /~ 41 7, 2, 98 | yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ /~ 42 7, 2, 101| dantāḥ śīryante /~jarase tvā paridadyuḥ, jarāyai tvā 43 7, 2, 101| tvā paridadyuḥ, jarāyai tvā paridadyuḥ /~aci ity eva, 44 7, 4, 37 | aśvāyanto maghavan /~mā tvā vr̥kā aghāyavo vidan /~etad 45 8, 1, 2 | dasyo dasyo 3 ghātayiṣyāmi tvā, bandhayiṣyāmi tvā /~āmreḍitapradeśāḥ - 46 8, 1, 2 | ghātayiṣyāmi tvā, bandhayiṣyāmi tvā /~āmreḍitapradeśāḥ - āmreḍitaṃ 47 8, 1, 23 | yuṣmadasmadoḥ yathāsaṅkhyam tvā mā ity etau ādeśau bhavataḥ /~ 48 8, 2, 3 | prayojanam ? harivo medinaṃ tvā /~harivaḥ iti matubantam 49 8, 2, 15 | bhavati /~harivo medinaṃ tvā /~adhipativatī juhoti caruragnivāniva /~ 50 8, 2, 95 | dasyo dasyo3, ghātayisyāmi tvā, bandhayisyāmi tvā /~bhartsane 51 8, 2, 95 | ghātayisyāmi tvā, bandhayisyāmi tvā /~bhartsane paryāyeṇa+iti 52 8, 2, 107| viṣṇubhūte3 ghātayiṣyāmi tvā /~āgaccha bho māṇavaka viṣṇubhūte /~ 53 8, 3, 1 | pāhi somam /~harivo medinaṃ tvā /~maruto 'sya santi, harayo ' 54 8, 3, 8 | tasmiṃstvā dadhāti, tasmin tvā dadhāti /~r̥kṣu iti kim ? 55 8, 3, 99 | parataḥ /~tarap tamap taya tva tal tyap, etāni prayojayanti /~ 56 8, 3, 99 | catuṣṭaye brāhmaṇānāṃ niketāḥ /~tva - sarpiṣṭvam yajuṣṭvam /~ 57 8, 3, 101| tava /~agniṣṭvaṃ nāmāsīt /~tvā - agniṣṭvā vardhayāmasi /~