Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
taddhitavrrttavantarbhavati 1
taddhitavugrahanam 1
taddhitayakarasya 1
taddhite 57
taddhitesu 3
taddhitesv 1
taddhito 5
Frequency    [«  »]
57 dvirvacanam
57 ka
57 sani
57 taddhite
57 tva
56 106
56 81
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

taddhite

   Ps, chap., par.
1 1, 1, 45 | cu-ṭū (*1,3.7), laśakva-taddhite (*1,3.8) /~ca-varga-ṭa-vargayoḥ 2 4, 2, 38 | pumbadbhāvo na bhavati bhasyāḍhe taddhite (*6,3.35) iti /~yuvatīnāṃ 3 4, 2, 39 | na bhavati, āpatyasay ca taddhite 'nāti (*6,4.151) iti /~vr̥ddhācceti 4 5, 1, 2 | samuccaya-arthatvāt nas taddhite iti lopo na syāt /~ūdhaso ' 5 5, 1, 28 | lohinī-śabdasya bhasyāḍhe taddhite iti puṃvadbhāvaḥ /~pratyayāntasya 6 5, 1, 94 | puṃbadbhāvena ṅīpi nivr̥tte nas taddhite (*6,4.144) iti ṭilopaḥ /~ 7 5, 3, 59 | dohīyasī dhenuḥ /~bhasyāḍhe taddhite iti puṃvadbhāve kr̥te turiṣṭhemeyaḥsu (* 8 6, 1, 61 | ye ca taddhite || PS_6,1.61 ||~ _____START 9 6, 1, 61 | yam iṣyate /~sa katham ? taddhite iti hi paraṃ nimittam upādīyate, 10 6, 1, 61 | śiraḥśabdam ākṣipati /~yakārādau taddhite parataḥ śiraḥśabdasya śīrṣannādeśo 11 6, 1, 61 | 138) iti prakr̥tibhāvaḥ /~taddhite iti kim ? śiraḥ icchati 12 6, 1, 62 | START JKv_6,1.62:~ śjādau taddhite śirasaḥ śīrṣaśabdaḥ ādeśo 13 6, 3, 35 | kaṭhitvam kaṭhītā /~bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /~ 14 6, 3, 62 | eka taddhite ca || PS_6,3.62 ||~ _____ 15 6, 3, 62 | JKv_6,3.62:~ ekaśabdasya taddhite uttarapade hrasvo bhavati /~ 16 6, 4, 144| nas taddhite || PS_6,4.144 ||~ _____ 17 6, 4, 144| bhasya ṭeḥ lopo bhavati taddhite parataḥ /~āgniśarmiḥ /~auḍulomiḥ /~ 18 6, 4, 144| naḥ iti kim ? sātvataḥ /~taddhite iti kim ? śarmaṇā /~śarmane /~ 19 6, 4, 146| uvarṇāntasya bhasya guṇo bhavati taddhite parataḥ /~bābhravyaḥ /~māṇḍavyaḥ /~ 20 6, 4, 148| avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati /~ivarṇāntasya 21 6, 4, 148| pratiṣedhaḥ syāt /~ivarṇāntasya taddhite - duli - dauleyaḥ /~vali - 22 6, 4, 148| śārṅgaravī /~avarṇāntasya taddhite - dākṣiḥ /~plākṣiḥ /~cauḍiḥ /~ 23 6, 4, 150| START JKv_6,4.150:~ taddhite iti nivr̥ttam /~hala uttarasya 24 6, 4, 151| āpatyasya ca taddhite 'nāti || PS_6,4.151 ||~ _____ 25 6, 4, 151| āpatyayakārasya halaḥ uttarasya taddhite anākārādau lopo bhavati /~ 26 6, 4, 153| uttarasya chasya bhasya taddhite parato lug bhavati /~bilvā 27 6, 4, 163| mānuṣyakam /~āpatyasya ca taddhite 'nāti (*6,4.151) iti yalopaḥ 28 6, 4, 163| manojñāditvād vuñ /~tasya nas taddhite (*6,4.144) iti ṭilopo na 29 6, 4, 168| JKv_6,4.168:~ yakārādau ca taddhite abhāvakarmaṇor arthayoḥ 30 6, 4, 172| evaṃ kim artham idam, nas taddhite (*6,4.144) ity eva ṭilopaḥ 31 7, 2, 117| START JKv_7,2.117:~ taddhite ñiti ṇiti ca pratyaye parato ' 32 7, 2, 118| START JKv_7,2.118:~ kiti ca taddhite parato 'ṅgasyācām ādeḥ acaḥ 33 7, 3, 1 | bhavati ñiti, ṇiti, kiti taddhite parataḥ /~devikāyāṃ bhavamudakaṃ 34 7, 3, 2 | iya ity ayam ādeśo bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 35 7, 3, 3 | bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /~yakārāt aikāraḥ, 36 7, 3, 8 | tadantasya ca anyatra api taddhite pratiṣedha iṣyate /~śvābhastreḥ 37 7, 3, 11 | acāmādeḥ acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 38 7, 3, 12 | acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 39 7, 3, 13 | acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 40 7, 3, 14 | acāmāder aco vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 41 7, 3, 15 | sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 42 7, 3, 16 | acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, 43 7, 3, 17 | acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, 44 7, 3, 19 | acāmāder aco vr̥ddhir bhavati taddhite ñiti, ṇIti, kiti ca parataḥ /~ 45 7, 3, 20 | sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 46 7, 3, 21 | sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 47 7, 3, 22 | indraśabde dvāvacau, tatra taddhite ekasya yasyeti ca (*6,4. 48 7, 3, 24 | acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ [# 49 7, 3, 25 | uttarapadasya vibhāṣā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 50 7, 3, 26 | pūrvasya tu bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 51 7, 3, 27 | pūrvasya tu bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 52 7, 3, 27 | puṃvadbhāvapratiṣedho na syāt /~yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, 53 7, 3, 30 | pūrvapadasya bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 54 7, 3, 31 | acamāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ 55 8, 3, 99 | hrasvāt tādau taddhite || PS_8,3.99 ||~ _____START 56 8, 3, 99 | mūrdhanyādeeśo bhavati tādau taddhite parataḥ /~tarap tamap taya 57 8, 3, 99 | prakr̥tisakārasya syāt /~taddhite iti kim ? sarpistarati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL