Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sangrrhitam 3
sangrrhyate 1
sanhyah 1
sani 57
sanida 2
sanidhapitam 1
sanimsasanivamsam 3
Frequency    [«  »]
57 brahmanah
57 dvirvacanam
57 ka
57 sani
57 taddhite
57 tva
56 106
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sani

   Ps, chap., par.
1 1, 2, 9 | bhūt iti /~aj-jhana-gamāṃ sani (*6,4.16) iti dīrghatvaṃ 2 1, 2, 18 | jñāpakān-na prokṣāyāṃ sani jhal-grahaṇaṃ viduḥ //~ittvaṃ 3 1, 3, 92 | etebhyo dhatubhyaḥ sye sani ca parato parasmaipadaṃ 4 2, 4, 37 | START JKv_2,4.37:~ luṅi sani ca parato 'do ghasl̥ ādeśo 5 2, 4, 37 | aghasat, aghasatām, aghasan /~sani -- jighatsati, jighatsataḥ, 6 2, 4, 47 | sani ca || PS_2,4.47 ||~ _____ 7 2, 4, 47 | START JKv_2,4.47:~ sani parataḥ iṇo 'bodhana-arthasya 8 2, 4, 48 | START JKv_2,4.48:~ iṅaś ca sani parato gamir ādeśo bhavati /~ 9 6, 1, 2 | arteḥ smi-pūṅ-r-añjv-aśāṃ sani (*7,2.74) iti iṭ kriyate /~ 10 6, 4, 16 | aj-jhana-gamāṃ sani || PS_6,4.16 ||~ _____START 11 6, 4, 16 | ajantānām aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho bhavati /~ 12 6, 4, 16 | ajgrahaṇaṃ na kartavyam /~sani dīrgho bhavati ity etāvadeva 13 6, 4, 17 | 6,4.17:~ tanoter aṅgasya sani jhalādau vibhāṣā dīrgho 14 6, 4, 42 | khana ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau 15 6, 4, 42 | jātavān /~jātiḥ /~san - sani siṣāsati /~sātaḥ /~sātavān /~ 16 7, 2, 11 | syāt /~ bhūd evam /~iṭ sani (*7,2.41) iti vikalpe 17 7, 2, 12 | sani graha-guhoś ca || PS_7,2. 18 7, 2, 12 | ity etayoḥ ugantānāṃ ca sani pratyaye parataḥ iḍāgamo 19 7, 2, 12 | ca rurūṣati /~lulūṣati /~sani-ivanta-rdha-bhrasja-dambhu- 20 7, 2, 36 | niṣṭramitiā /~snauteḥ sani kiti ca pratyaye śryukaḥ 21 7, 2, 36 | śryukaḥ kiti (*7,2.11), sani grahaguhośca (*7,2.12) ity 22 7, 2, 41 | iṭ sani || PS_7,2.41 ||~ _____ 23 7, 2, 41 | START JKv_7,2.41:~ vr̥̄taḥ sani iḍāgamo bhavati /~vuvūrṣate, 24 7, 2, 41 | ātistariṣate, ātistarīṣate /~sani grahaguhoś ca (*7,2.12) 25 7, 2, 49 | sani ivanta-rdha-bhrasja-dambhu- 26 7, 2, 49 | jñapi san ity eteṣāṃ ca sani iḍāgamo bhavati /~ivantānām - 27 7, 2, 49 | didaridriṣati, didaridrāsati /~sani iti kim ? devitā /~bhraṣṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 2, 58 | iṅādeśasya ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam /~ 29 7, 2, 74 | smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 ||~ _____START 30 7, 2, 74 | aśū ity eteṣāṃ dhātūnāṃ sani iḍāgamo bhavati /~sismayiṣate /~ 31 7, 2, 75 | kirādibhyaḥ pañcabhyaḥ sani iḍāgamo bhavati /~kr̥̄ - 32 7, 2, 75 | sisr̥kṣati /~kiratigiratyoḥ - iṭ sani (*7,2.41) iti vikalpaḥ 33 7, 3, 57 | START JKv_7,3.57:~ sani liṭi ca pratyaye jeḥ aṅgasya 34 7, 3, 84 | agnikāmyati /~yadi hi pratyaye saṅi iti ucyeta, iha api syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 7, 4, 54 | sani --ghu-rabha-labha-śaka- 36 7, 4, 54 | START JKv_7,4.54:~ sani pratyaye sakārādau parataḥ 37 7, 4, 54 | pitsati /~pada - prapitsate /~sani iti kim ? dāsyati /~si ity 38 7, 4, 54 | pateḥ iḍāgamavikalpaḥ /~sani rādho hiṃsāyām aca is vaktavyaḥ /~ 39 7, 4, 55 | aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ /~āp īpsati /~ 40 7, 4, 55 | lopaḥ, itarasya tu ītvam /~sani ity eva, prāpsyati /~si 41 7, 4, 56 | ikārādeśo bhavati, cakārāt īt ca sani sakārādau parataḥ /~dhipsati, 42 7, 4, 57 | karmakasya guṇo bhavati sani sakārādau parataḥ /~halantāc 43 7, 4, 58 | 58:~ yad etat prakrāntaṃ sani mīmā ity ādi muco 'karmakasya 44 7, 4, 58 | ḍuḍhaukiṣate /~tutraukiṣate /~sani mīmādhurabhalabhaśakapatapadāmaca 45 7, 4, 79 | START JKv_7,4.79:~ sani parato 'kārāntābhyāsasya 46 7, 4, 79 | tiṣṭhāsati /~pipāsati /~sani iti kim ? papāca /~ataḥ 47 7, 4, 80 | START JKv_7,4.80:~ sani iti vartate, it iti ca /~ 48 7, 4, 80 | parataḥ ikārādeśo bhavati sani pratyaye parataḥ /~pavarge 49 7, 4, 81 | yaṇi ikārādeśo bhavati sani parataḥ /~sisrāvayiṣati, 50 8, 3, 61 | stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsāt iṇaḥ uttarasya 51 8, 3, 61 | niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, anyasya 52 8, 3, 61 | vadhāraṇārtham /~stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva 53 8, 3, 61 | syād eva sisikṣati iti /~ṣaṇi iti kim ? anyatra niyamo 54 8, 3, 62 | sahi ity eteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsād 55 8, 3, 64 | abhitaṣṭau, paritaṣṭau /~ṣaṇi pratiṣedhārthaṃ ca abhiṣiṣikṣati, 56 8, 3, 115| mūrdhanyadeśo na bhavati sye sani ca parataḥ /~abhisoṣyati /~ 57 8, 3, 115| abhyasoṣyat /~paryasoṣyat /~sani kim udāharanam ? abhisusūṣati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL