Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jyotsnadayah 1 jyotsnadibhya 1 k 7 ka 57 kab 1 kabandha 1 kabantasya 1 | Frequency [« »] 57 ac 57 brahmanah 57 dvirvacanam 57 ka 57 sani 57 taddhite 57 tva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ka |
Ps, chap., par.
1 Ref | grahaṇam uttara-artham //~ka pa y /~ka pa ity etau varṇāv 2 Ref | uttara-artham //~ka pa y /~ka pa ity etau varṇāv upadiśya 3 1, 1, 26 | bhuktaḥ /~bhuktavān /~ka-kāraḥ kit-kārya-arthaḥ /~ 4 1, 1, 45 | prāṇasya aghoṣasya tādr̥śa eva ka-kāro bhavati /~ja-kārasya 5 1, 1, 45 | kimaḥ kaḥ (*7,2.103) iti ka-ādeśe kr̥te 'ṅga-āśrayā 6 1, 1, 45 | ṣaḍhoḥ kaḥ si (*8,2.41) iti ka-kāre kartavye na sthānivad 7 1, 1, 45 | ca-varga-ṭa-vargayoḥ ka-vargasya ca grahanam bhavati /~ 8 1, 2, 40 | svaritas tasmin parabhūte ka iti anudattas tasya sannatara 9 1, 4, 1 | bhavati iti veditavyam /~kā punar asau ? yā parā anavakāśā 10 1, 4, 3 | mūlavibhujādi-darśanāt ka-pratyayaḥ /~īkāra-antam 11 3, 1, 144| 3,1.144:~ graher dhātoḥ ka-pratyayo bhavati gehe kartari /~ 12 3, 2, 77 | sthaḥ ka ca || PS_3,2.77 ||~ _____ 13 3, 3, 83 | stambe ka ca || PS_3,3.83 ||~ _____ 14 3, 3, 110| kriyāmakārṣīḥ, kāṃ kr̥tyāmakārṣīḥ, kā kr̥timakārṣīḥ ? sarvāṃ kārimakārṣam, 15 4, 2, 25 | START JKv_4,2.25:~ ka-śabdo devatāyāṃ prajāpater 16 4, 2, 65 | sūtrāc ca ka+upadhāt || PS_4,2.65 ||~ _____ 17 4, 2, 65 | JKv_4,2.65:~ sūtra-vācinaḥ ka-kāra+upadhād upannasya pratyayasya 18 4, 2, 79 | ka-upadhāc ca || PS_4,2.79 ||~ _____ 19 4, 2, 79 | START JKv_4,2.79:~ ka-kāra-upadhāt ca prātipadikāt 20 4, 2, 79 | vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya- 21 4, 2, 110| prastha-uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 ||~ _____ 22 4, 2, 114| uttarapada-udīcya-grāma. ka-upadha-vidhīn tu paratvād 23 4, 2, 132| 4,2.132:~ deśe ity eva /~ka-kāra-upadhāt prātipadikād 24 4, 2, 140| rājñaḥ ka ca || PS_4,2.140 ||~ _____ 25 4, 3, 63 | viṣaye /~aṇo 'pavādaḥ /~ka-vargīyam /~ca-vargīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 3, 137| ka-upādhāc ca || PS_4,3.137 ||~ _____ 27 4, 3, 137| START JKv_4,3.137:~ ka-kāra-upadhāt prātipadikād 28 4, 4, 4 | kulattha-ka-upadhād aṇ || PS_4,4.4 ||~ _____ 29 4, 4, 4 | 4,4.4:~ kulattha-śabdāt ka-kāropadhāt śabdāc ca prātipadikād 30 5, 2, 41 | pratyayo vijñāyate /~ [#508]~ kā saṅkhyā parimāṇam eṣāṃ brāhmaṇānām 31 5, 2, 41 | paricchedasvabhāvā gr̥hyate, kā saṅkhyā parimāṇaṃ yeṣāṃ 32 6, 1, 95 | pararūpam ekādeśo bhavati /~kā om ity avocat, kom ity avocat /~ 33 6, 1, 96 | ayuḥ /~apadāntāt iti kim ? kā usrā kosrā /~kā uṣitā koṣitā /~ 34 6, 1, 96 | iti kim ? kā usrā kosrā /~kā uṣitā koṣitā /~āt ity eva, 35 6, 1, 127| īṣā akṣo hiraṇyayaḥ /~kā imare piśaṅgilā /~pathā 36 6, 2, 144| atha ghañ kta ac ap itra ka ity evam antānām uttarapadānāṃ 37 6, 2, 144| pralavitram /~prasavitram /~ka - govr̥ṣaḥ /~kharīvr̥ṣaḥ /~ 38 6, 2, 157| START JKv_6,2.157:~ ac ka ity evam antam aśaktau gamyamānāyām 39 6, 3, 42 | paṭvirūpā /~paṭvikalpā /~ka - paṭvikā /~mr̥dvikā /~iha 40 6, 3, 104| kā pathy-akṣayoḥ || PS_6,3. 41 6, 3, 104| etayor uttarapadayoḥ koḥ kā ity ayam ādeśo bhavati /~ 42 6, 3, 105| īṣadarthe vartamānasya koḥ kā ity ayam ādeśo bhavati /~ 43 6, 3, 106| puruṣaśabde uttarapade vibhāṣā koḥ kā ity ayam ādeśo bhavati /~ 44 6, 3, 106| pūrvavipratiṣedhena nityaṃ kā bhavati /~īṣat puruṣaḥ kāpuruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 3, 107| ity ayam ādeśo bhavati, kā ca vibhāṣā /~kavoṣṇam, koṣṇam, 46 6, 3, 108| chandasi viṣaye koḥ kavam kā ity etāv ādeśau bhavato 47 7, 2, 9 | tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||~ _____ 48 7, 2, 9 | tu tra ta tha si su sara ka sa ity eteṣu kr̥tsu iḍāgamo 49 7, 2, 9 | aśitā /~aśitum /~akṣaram /~ka - iṇbhīkāpāśalyatimarcibhyaḥ 50 8, 1, 4 | keṣu vīpsā ? supsu vīpsā /~kā punar vīpsā ? vyāptiviśeṣaviṣayā 51 8, 1, 4 | prayoktur icchā vīpsā /~kā punaḥ sā ? nānāvācinām adhikaraṇānāṃ 52 8, 2, 89 | praṇavaḥ ādeśo bhavati /~ka eṣa praṇavo nāma ? pādasya 53 8, 3, 17 | agho dadāti /~apūrvasya - ka āste, kayāste /~brāhmaṇā 54 8, 3, 18 | aghoyatra, abho atra /~kayāste, ka āste /~asmāyuddhara, asmā 55 8, 3, 19 | ācāryasya matena aśi parataḥ /~ka āste kayāste /~kāka āste, 56 8, 3, 39 | sarpiṣkalpam /~yajuṣkalpam /~ka - sarpiṣkam /~yajuṣkam /~ 57 8, 4, 18 | śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe ||