Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvirvacana 9
dvirvacanabhavas 1
dvirvacanad 1
dvirvacanam 57
dvirvacananimittamit 1
dvirvacananimitte 1
dvirvacanapeksayam 1
Frequency    [«  »]
57 98
57 ac
57 brahmanah
57 dvirvacanam
57 ka
57 sani
57 taddhite
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvirvacanam

   Ps, chap., par.
1 Ref | punastāni? plutaḥ svarito dvirvacanam /~kl̥3pta-śikhaḥ, prakl̥ptaḥ, 2 Ref | hradaḥ, bhadra-hrada ity atra dvirvacanaṃ prāpnoti aco ra--bhyāṃ 3 Ref | tasya yar-grahaṇena grahaṇād dvirvacanaṃ yathā syād iti /~hakāra- 4 1, 1, 45 | 8,4.47) iti dha-kārasya dvirvacanaṃ na syād asmād vacanād bhavati /~ 5 1, 1, 45 | loḍ-dvivacane śapaḥ sluḥ, dvirvacanam, abhyāsa-kāryam, ghasi-bhasor 6 1, 1, 45 | 4.98) iti upadhā-lopaḥ, dvirvacanam, abhyāsa-kāryam /~tatra 7 1, 1, 45 | prathamasya (*6,1.1) iti dvirvacanaṃ bhavati /~upadhā-lopaḥ-- 8 1, 1, 45 | aupadhā-lope kr̥te anackatvād dvirvacanaṃ na syāt, asmād vacanād bhavati /~ 9 1, 1, 45 | 6,1.2) iti ṭi-śabdasya dvirvacanam bhavati /~yaṇ -- cakratuḥ /~ 10 1, 1, 45 | yaṇ-ādeśe kr̥te anackatvād dvirvacanaṃ na syāt, sthānivattvād bhavati /~ 11 1, 1, 45 | sthānivattvān ne nai lo lau iti dvirvacanaṃ bhavati /~dvirvacane kar̥tavya 12 1, 1, 45 | sthānivadbhāvād ā-kārasya dvirvacanaṃ syāt, aj-grahaṇān na bhavati //~ 13 3, 1, 42 | api tatra+eva+aampratyayo dvirvacanaṃ kutvaṃ ca /~akar iti caturbhir 14 3, 2, 59 | dhr̥ṣeḥ kvin pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate /~ 15 3, 2, 109| upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād 16 3, 2, 178| kvacid dīrghaḥ, kvacid dvirvacanam, kvacit samprasāraṇam /~ 17 3, 4, 2 | kriyā-samabhihārābhivyaktau dvirvacanam ayaṃ loḍ apekṣate, kriyā- 18 3, 4, 2 | eva śaktatvān na apekṣate dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 3, 4, 22 | bhavataḥ ity upasaṅkhyānād dvirvacanam /~bhojaṃ bhojaṃ vrajati, 20 3, 4, 56 | nitya-vīpsayoḥ (*8,1.4) iti dvirvacanaṃ na bhavati /~asamāsapakṣe 21 3, 4, 56 | vyāpyamānatāyāṃ dravya-vacanasya dvirvacanam, āsevyamānatāyāṃ tu kriyā- 22 5, 4, 57 | viṣayasaptamī /~ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt 23 6, 1, 1 | bhavati iti sāckasya+eva dvirvacanaṃ bhavati /~evaṃ ca pac ity 24 6, 1, 1 | vyapadeśibhāvād eva /~dviḥprayogaś ca dvirvacanam idam /~āvr̥ttisaṅkhyā hi 25 6, 1, 2 | ajāder dvitiyasya ekaco dvirvacanam adhikriyate /~ac ādir yasya 26 6, 1, 3 | ndrāṇāṃ tadantarbhāvāt prāptaṃ dvirvacanaṃ pratiṣidhyate /~nakāradakārarephā 27 6, 1, 3 | 7,4.30) iti guṇaḥ, tato dvirvacanam /~īrṣyates tr̥tīyasya dve 28 6, 1, 11 | ṇilopaḥ, upadhāhrasvatvaṃ, dvirvacanam ity eṣāṃ kāryāṇāṃ pravr̥ttikramaḥ /~ 29 6, 1, 11 | sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 6, 1, 17 | kr̥te punaḥ prasaṅgavijñānād dvirvacanam, ūcatuḥ, ūcuḥ iti /~adhikārād 31 6, 1, 18 | caṅyupadhāyāḥ hrasvatvam, tato dvirvacanam, dīrgho laghoḥ (*7,4.94) 32 6, 1, 29 | kr̥te punaḥ prasaṅgavijñānāt dvirvacanam, eranekācaḥ iti yaṇādeśaḥ /~ 33 6, 1, 36 | akāralopaś ca nipātanāt /~tato dvirvacanam, uradatvam, ata ādeḥ (*7, 34 6, 1, 99 | nityavīpsayoḥ (*8,1.4) iti dvirvacanam /~yadā tu samudāyānukaraṇaṃ 35 6, 1, 100| vihite ḍāci bahulam iti dvirvacanam, tac ca ṭilopāt pūrvam eva+ 36 7, 1, 34 | ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam ity anena krameṇa kāryāṇi 37 7, 2, 67 | 100) iti upadhālope kr̥te dvirvacanam eva na syāt, anackatvāt /~ 38 7, 4, 1 | upadhāhrasvatvam, tatra kr̥te dvirvacanam /~iha tu bhavānaṭiṭat 39 7, 4, 1 | iti nityatvād dvitīyasya dvirvacanaṃ prāpnoti, tathā sati hrasvabhāvino ' 40 7, 4, 1 | karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena bādhyate 41 7, 4, 4 | sthānivadbhāvasya iti sthānivadbhāvād dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 7, 4, 61 | antaraṅgatvāt tuki kr̥te dvirvacanam, tatra halādiḥ śeṣe sati 43 7, 4, 65 | krandeḥ luṅi cleḥ aṅādeśaḥ, dvirvacanam abhyāsasya, cutvābhāvaḥ, 44 7, 4, 69 | yaṇādeśe kr̥te sthānivadbhāvād dvirvacanam /~kiti iti kim ? iyāya /~ 45 8, 1, 1 | ramaṇīyaḥ /~yadā tu dviḥ prayogo dvirvacanam tadā sa eva pacatiśabdo 46 8, 1, 4 | pāpacyate iti /~yadā tu tatra dvirvacanam tadā kriyāsamabhihāre paunaḥpunyaṃ 47 8, 1, 7 | vivakṣitaṃ na sāmīpyam iti dvirvacanaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 48 8, 1, 12 | māṣaṃ dehi /~svārthe etad dvirvacanam, na vīpsāyām /~atra hi dvāv 49 8, 1, 12 | avyaktānukaraṇe ḍājantasya dvirvacanam iṣyate /~iha na bhavati, 50 8, 1, 14 | nipātyate /~yathāśabdasya dvirvacanaṃ napuṃsakaliṅgatā ca nipātyate /~ 51 8, 1, 15 | dvandvam iti dviśabdasya dvirvacanam, pūrva padasyāmbhāvaḥ, attvaṃ 52 8, 2, 3 | parasavarṇasyāsiddhatvād yaraḥ iti dvirvacanaṃ na syāt /~padādhikāraścel 53 8, 2, 95 | āmantritasya iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate /~ 54 8, 2, 103| bhartsaneṣu (*8,1.8) iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /~ 55 8, 3, 88 | pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 56 8, 4, 48 | iti kim ? tattvakathane dvirvacanaṃ bhavaty eva, puatrānatti 57 8, 4, 51 | ācaryasya matena sarvatra dvirvacanaṃ na bhavati /~arkaḥ /~markaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL