Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] brahmanadisu 3 brahmanaditvat 2 brahmanagotram 1 brahmanah 57 brahmanaih 2 brahmanajatih 1 brahmanajo 1 | Frequency [« »] 57 91 57 98 57 ac 57 brahmanah 57 dvirvacanam 57 ka 57 sani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances brahmanah |
Ps, chap., par.
1 1, 2, 38 | subrahmaṇyāyām eva devā brahmāṇaḥ iti paṭhyate, tatra pūrveṇa 2 1, 2, 58 | sampannā vrīhayaḥ /~pūrvavayā brāhmaṇaḥ pratyuttheyaḥ, pūrvavayaso 3 1, 2, 58 | pratyuttheyaḥ, pūrvavayaso brāhmaṇāḥ pratyuttheyāḥ /~jāti-grahaṇaṃ 4 1, 2, 73 | puṣatā ime /~puśuṣu iti kim ? brāhmaṇāḥ /~kṣatriyāḥ /~saṅgheṣu iti 5 1, 3, 4 | plakṣāt /~sakāraḥ, jas - brāhmaṇāḥ /~ [#52]~ tas - pacataḥ /~ 6 1, 3, 7 | adeśaṃ vakṣyati /~jas - brāhmaṇāḥ jhasya anta-ādeśaṃ vakṣyati /~ 7 1, 3, 48 | yathā syāt /~saṃpravadante brāhmaṇāḥ /~saṃpravadante kṣatriyāḥ /~ 8 1, 3, 50 | iti kim ? saṃpravadante brāhmaṇāḥ /~vyaktavācām ity eva /~ 9 1, 4, 14 | rūpaṃ padasañjñaṃ bhavati /~brāhmaṇāḥ pathanit /~padasañjñāyām 10 1, 4, 22 | bhavati /~brāhmaṇau paṭhataḥ /~brāhmaṇaḥ paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 2, 1, 50 | uttarā vr̥kṣāḥ /~pañca brāhmāṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 1, 53 | kutsanaiḥ iti kim ? kutsito brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 2, 2, 6 | tatpuruṣaś ca samāso bhavati /~na brāhmaṇaḥ abrāhmaṇaḥ /~avr̥ṣalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 2, 2, 25 | saṅkhyayā iti kim ? pañca brāhmaṇāḥ /~avyaya-āsanna-adūra-adhika- 15 2, 2, 25 | adhika-saṅkhyāḥ iti kim ? brāhmaṇāḥ pañca /~saṅkhyeye iti kim ? 16 3, 1, 103| vaiśyayoḥ iti kim ? āryo brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 2, 52 | pratyayo bhavati /~jāyāghno brāhmaṇaḥ patighnī vr̥ṣalī /~atha 18 3, 2, 124| samānādhikaraṇe 'pi bhavati /~san brāhmaṇaḥ /~asti brāhmaṇaḥ /~vidyamānaḥ 19 3, 2, 124| bhavati /~san brāhmaṇaḥ /~asti brāhmaṇaḥ /~vidyamānaḥ brāhmaṇaḥ /~ 20 3, 2, 124| asti brāhmaṇaḥ /~vidyamānaḥ brāhmaṇaḥ /~vidyate brāhmaṇaḥ /~juhvat /~ 21 3, 2, 124| vidyamānaḥ brāhmaṇaḥ /~vidyate brāhmaṇaḥ /~juhvat /~juhoti /~adhīyānaḥ /~ 22 3, 3, 113| snānīyaṃ cūrṇam /~dānīyo brāhmaṇaḥ /~karaṇa-adhikaraṇayoḥ bhāve 23 3, 3, 149| yājayed r̥ddho vr̥ddhaḥ san brāhmaṇaḥ, garhāmahe, aho anyāyyam 24 3, 4, 76 | bhuktam /~kathaṃ bhuktā brāhmaṇāḥ, pītā gāvaḥ iti /~akāro 25 4, 2, 128| kutsanaprāvīṇyayoḥ iti kim ? nāgarā brāhmaṇāḥ /~katryādiṣu tu sañjñāśabdena 26 4, 3, 91 | eśāṃ brahmaṇānām ārkṣodā brāhmaṇāḥ /~parvate iti kim ? sāṃkāśyakā 27 4, 4, 137| bhavati /~somam arhanti somyā brāhmaṇāḥ /~yajñārhāḥ ity arthaḥ /~ 28 5, 1, 69 | dakṣiṇīyo bhikṣuḥ, dakṣiṇyo brāhmaṇaḥ /~dakṣiṇaśabdasya alpāctarasya 29 5, 1, 71 | ṭhako 'pavādau /~yajñiyo brāhmaṇaḥ /~ārtvijīno brāhmaṇaḥ /~ 30 5, 1, 71 | yajñiyo brāhmaṇaḥ /~ārtvijīno brāhmaṇaḥ /~yajña-rtvigbhyāṃ tatkarmārhati 31 5, 2, 41 | parimāṇam eṣāṃ brāhmaṇānām kati brāhmaṇāḥ, kiyanto brāhmaṇāḥ /~atha 32 5, 2, 41 | kati brāhmaṇāḥ, kiyanto brāhmaṇāḥ /~atha vā saṅkhyā+eva parimāṇātmikā 33 5, 2, 71 | yavāgūḥ /~yatra ayudhajīvino brāhmaṇāḥ santi tatra brāhmaṇakaḥ 34 5, 2, 84 | nakāraḥ svarārthaḥ /~śrotriyo brāhmaṇaḥ /~śrotriyaṃś chando 'dhīte 35 5, 2, 120| himyāḥ parvatāḥ /~guṇyāḥ brāhmaṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 5, 3, 114| abrāhmaṇarājanyāt iti kim ? gopālavā brāhmaṇāḥ /~śālaṅkāyanā rājanyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 37 5, 4, 66 | iti kim ? satyaṃ karoti brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 5, 4, 74 | vr̥caścaraṇākhyāyām /~māṇavakaḥ /~bahvr̥co brāhmaṇaḥ /~anr̥kkaṃ sāma, bahvr̥kkaṃ 39 5, 4, 77 | bahuvrīhau na bhavati, jātokṣā brāhmaṇaḥ /~mahokṣā, vr̥ddhokṣā iti /~ 40 5, 4, 123| chandasi iti kim ? bahuprajo brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 6, 2, 58 | karmadhāraye ity eva, āryasya brāhmaṇaḥ āryabrāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 6, 2, 59 | karmadhāraye ity eva, rājño brāhmaṇaḥ rājabrahamaṇaḥ /~rājakumāraḥ /~ 43 6, 2, 69 | bhayabrāhmaṇaḥ /~yo bhayena brāhmaṇaḥ sampadyate /~atra yasya 44 6, 2, 77 | ity eva, rathakāro nāma brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 2, 176| avayavāḥ iti kim ? bahuguṇo brāhmaṇaḥ /~adhyayanaśrutasadācāradayo ' 46 6, 4, 171| bhavati /~brahmaṇo 'patyaṃ brāhmaṇaḥ /~apatye ity eva, brāhmī 47 7, 1, 50 | brāhmaṇāsaḥ pitaraḥ somyāsaḥ /~brāhmaṇāḥ somyāḥ iti prāpte /~ye pūrvāso 48 7, 1, 72 | napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /~jhalacaḥ iti kim ? bahupuri /~ 49 7, 1, 74 | bhavataḥ ity arthaḥ /~grāmaṇīḥ brāhmaṇaḥ /~grāmaṇi brāhmaṇakulam /~ 50 7, 1, 74 | ikaḥ ity eva, kīlālapā brāhmaṇaḥ /~kīlālapaṃ bāhmaṇakulam /~ 51 7, 2, 99 | sya brāhmaṇasya priyatisā brāhmaṇaḥ /~priyatisrau, priyatisraḥ /~ 52 7, 2, 111| ayam ādeśo bhavati /~ayaṃ brāhmaṇaḥ /~puṃsi iti kim ? iyaṃ brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 7, 4, 41 | iti vaktavyam /~śaṃśito brahmaṇaḥ /~saṃśitavrataḥ ity arthaḥ /~ 54 7, 4, 89 | bhavati caraṇaṃ cūrtiḥ /~brahmaṇaḥ cūrtiḥ /~praphultiḥ /~praphultāḥ 55 8, 1, 74 | brāhamaṇā vaiyākaraṇāḥ, brāhmaṇāḥ vaiyākaraṇāḥ /~sāmānyavacanādhikāradeva 56 8, 2, 3 | sarvānudāttaḥ - brāhmaṇās tudanti /~brāhmaṇāḥ likhanti /~ekādeśasvarasya 57 8, 3, 98 | śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ /~duṣṣāmā /~niṣṣāmā /~niṣṣedhaḥ /~