Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abuddhah 1
abudhyam 1
abvaktavyah 1
ac 57
aca 19
acacaksate 1
acacakse 1
Frequency    [«  »]
57 80
57 91
57 98
57 ac
57 brahmanah
57 dvirvacanam
57 ka
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ac

   Ps, chap., par.
1 1, 1, 10 | START JKv_1,1.10:~ ac ca hal ca, aj-jhalau /~tulya- 2 1, 1, 45 | svasya ca rūpasya /~aṇ /~ak /~ac /~hal /~sup /~tiṅ /~antyena 3 1, 1, 45 | 3,3.56), i-varṇa-antād ac-pratyayo bhavati--cayaḥ /~ 4 1, 2, 27 | 38]~aj-grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /~ 5 1, 2, 28 | svasañjñayā vadhāne niyamaḥ /~ac iti vartate /~iha bhūt /~ 6 1, 2, 29 | START JKv_1,2.29:~ ac iti vartate /~udātta-ādi- 7 1, 2, 30 | START JKv_1,2.30:~ ac iti vartate /~nīcair upalabhyamāno 8 1, 2, 31 | START JKv_1,2.31:~ ac iti vartate /~udātta-nudātta- 9 1, 3, 2 | iti kim ? abhra āṃ apaḥ /~ac iti kim ? ato manin-kvanib- 10 1, 4, 60 | upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ 11 2, 2, 34 | alpa-ac-taram || PS_2,2.34 ||~ _____ 12 2, 3, 29 | dik-śabda añcu-uttarapada āc āhi ity etair yoge pañcamī 13 2, 3, 29 | ayaṃ purastādapakarṣaḥ /~āc -- dakṣiṇā grāmāt /~uttarā 14 3, 2, 9 | vartamānāt karmaṇi upapade ac pratyayo bhavati /~aṇo ' 15 3, 2, 10 | harateḥ karmaṇy-upapade ac pratyayo bhavati /~udyamana- 16 3, 2, 11 | harateḥ karmaṇy-upapade ac pratyayo bhavati tācchīlye 17 3, 2, 15 | adhikaraṇe subanta upapade ac pratyayo bhavati /~khe śete 18 3, 3, 24 | lyuṭo bahulam (*3,3.113) iti ac bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 3, 26 | lyuṭo bahulam (*3,3.113) iti ac bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 3, 3, 56 | er ac || PS_3,3.56 ||~ _____START 21 3, 3, 56 | akartari ca kārake sañjñāyām ac pratyayo bhavati /~ghaño ' 22 4, 4, 64 | bahv-ac-pūrvapadāṭ ṭhac || PS_4, 23 5, 3, 36 | dakṣiṇād āc || PS_5,3.36 ||~ _____START 24 5, 3, 36 | vartate /~dakṣiṇa-śabdāt āc-pratyayo bhavati astāterarthe /~ 25 5, 3, 37 | bhavati astāterarthe, cakārād āc, dūre ced avadhimānavadher 26 5, 4, 75 | ac praty-anv-avapūrvāt sāma- 27 5, 4, 75 | sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati /~pratisāmam /~ 28 5, 4, 75 | bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ 29 5, 4, 76 | START JKv_5,4.76:~ ac ity anuvartate /~darśanād 30 5, 4, 76 | anyatra yo 'kṣiśabdaḥ tadantāt ac pratyayo bhavati /~labaṇākṣaṃ /~ 31 5, 4, 78 | varcaḥśabdas tadantāt samāsād ac pratyayo bhavati /~brahmavarcasam /~ 32 5, 4, 79 | tamasśabdaḥ tadantāt samāsāt ac pratyayo bhavati /~avatamasam /~ 33 5, 4, 80 | śabdau tadantāt samāsāt ac pratyayo bhavati /~śvovasīyasam /~ 34 5, 4, 81 | rahasśabdaḥ tadantāt samāsād ac pratyayaḥ bhavati /~anurahasam /~ 35 5, 4, 82 | urasśabdaḥ tadantāt samāsāt ac pratyayo bhavati, sa ced 36 5, 4, 85 | dhvanśabdaḥ tadantāt samāsāt ac pratyayo bhavati /~pragato ' 37 5, 4, 86 | saṅkhyādeḥ avyayādeś ca ac pratyayo bhavati /~dve aṅgulī 38 5, 4, 87 | tadantasya tatpuruṣasya ac pratyayo bhavati, cakārāt 39 5, 4, 118| nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś 40 5, 4, 119| nāsikāśabdaḥ tadantāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś 41 5, 4, 121| bahuvrīher anyatarasyām ac pratyayo bhavati samāsāntaḥ /~ 42 6, 1, 2 | dvirvacanam adhikriyate /~ac ādir yasya dhātoḥ tadavayavasya 43 6, 1, 2 | karmadhārayāt pañcamīm icchanti /~ac ca asau ādiś ca ity ajādiḥ, 44 6, 1, 90 | anuvartate /~āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, tayoḥ 45 6, 1, 101| nājjhalau (*1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ tatra 46 6, 2, 144| 144:~ tha atha ghañ kta ac ap itra ka ity evam antānām 47 6, 2, 144| ātapaśuṣkaḥ /~viśuṣkaḥ /~ac - prakṣayaḥ /~prajayaḥ /~ 48 6, 2, 157| ac-kāv aśaktau || PS_6,2.157 ||~ _____ 49 6, 2, 157| START JKv_6,2.157:~ ac ka ity evam antam aśaktau 50 6, 2, 196| utpucchayati, utpuccayater ac utpucchaḥ, tadā thāthādisūtreṇa 51 6, 3, 33 | supāṃ su-luk pūrvasavarṇa-ā-āc-che--ḍā-ḍyā-yāj-ālaḥ (* 52 6, 3, 62 | atra viśeṣyate, na punar ac gr̥hyamāṇena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 6, 4, 163| prakr̥tyā+eka-ac || PS_6,4.163 ||~ _____ 54 7, 1, 39 | supāṃ su-luk-pūrvasavarna-ā-āc-che--ḍā-ḍyā-yāj-ālaḥ || 55 7, 1, 80 | āc chī-nadyor num || PS_7,1. 56 7, 3, 119| ac ca gheḥ || PS_7,3.119 ||~ _____ 57 8, 3, 87 | upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL