Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] straughnimanini 1 stravati 1 strayate 1 stri 56 stribhya 1 stribhyah 1 stribhyo 5 | Frequency [« »] 56 prathama 56 sabde 56 sarvatra 56 stri 55 103 55 86 55 96 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances stri |
Ps, chap., par.
1 1, 1, 24 | START JKv_1,1.24:~ strī-liṅga-nirdeśāt saṅkhya iti 2 1, 2, 48 | go iti svarūpa-grahaṇaṃ strī iti pratyaya-grahaṇaṃ svaritatvāt /~ 3 1, 2, 49 | START JKv_1,2.49:~ strī-grahaṇam anuvartate upasarjanasya+ 4 1, 2, 49 | vidhīyate /~taddhita-luki sati strī-pratyayasya upasrjanasya 5 1, 2, 51 | 1,2.53) iti /~vyaktiḥ -- strī-pum-napuṃsakāni /~vacanam -- 6 1, 2, 66 | strī puṃvac-ca || PS_1,2.66 ||~ _____ 7 1, 2, 66 | vr̥ddho yūnā iti ca sarvam strī vr̥ddhā yūnā sahavacane 8 1, 2, 67 | sahavacane pumān śiṣyate strī nivartate /~strīpuṃsalakṣaṇaścedeva 9 1, 2, 73 | paśu-saṅgheṣv ataruṇeśu strī || PS_1,2.73 ||~ _____START 10 1, 2, 73 | saṅghāḥ /~eteṣu sahavivakṣāyāṃ strī śiṣyate /~pumān striyā (* 11 1, 2, 73 | iti puṃsaḥ śeṣe prāpte strī-śeṣo vidhīyate /~ataruṇa- 12 1, 4, 4 | nadīsañjñau na bhavataḥ, strī-śabdam varjayitvā /~he śrīḥ /~ 13 1, 4, 4 | bhrūḥ /~astrī iti kim ? he stri //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 1, 4, 13 | paratvam ātre mā bhūt /~strī iyatī /~tad-ādi-vacanaṃ 15 2, 3, 66 | prādurbhāvaḥ iti /~akākārayoḥ strī-pratyayayoḥ prayoge na+iti 16 2, 4, 29 | bhāṣyante /~paravalliṅgatayā strī-napuṃsakayoḥ prāptayor idaṃ 17 3, 3, 20 | anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante /~ 18 3, 3, 98 | eva /~vraja-yajoḥ dhātvoḥ strī-liṅge bhāve kyap pratyayo 19 4, 1, 3 | striyām ity ucyate /~keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo 20 4, 1, 10 | svasrādibhyaś ca prātipadikebhyaḥ strī-pratyayo na bhavati /~yo 21 4, 1, 20 | dvitīyavayovacanāv etau /~prāpta-yauvanā strī abhidhīyate /~kathaṃ kanyā ? 22 4, 1, 36 | ṅīp pratyayaḥ /~pūtakratoḥ strī pūtakratāyī /~traya ete 23 4, 1, 37 | eva siddham /~vr̥ṣākapeḥ strī vr̥ṣākapāyī /~agnāyī /~kusitāyī /~ 24 4, 1, 37 | puṃyoge ity eva, vr̥ṣākapiḥ strī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 4, 1, 38 | trairūpyaṃ bhavati /~manoḥ strī manāyī /~manāvī /~manuḥ /~ 26 4, 1, 48 | pratyayo bhavati /~gaṇakasya strī gaṇakī /~mahāmātrī /~praṣṭhī /~ 27 4, 1, 48 | pratiṣedhaḥ /~gopālakasya strī gopālikā /~sūryād devatāyāṃ 28 4, 1, 48 | cāb vaktavyaḥ /~sūryasya strī devatā sūryā /~devatāyām 29 4, 1, 64 | striyāṃ ṅīṣ pratyayo bhavati /~strī-viṣayatvād eteṣāṃ pūrveṇa 30 4, 1, 69 | aupamye iti kim ? vr̥ttoruḥ strī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 4, 1, 73 | puṃyoga-lakṣaṇaḥ, baidasya strī baidī /~śārṅgarava /~kāpaṭava /~ 32 4, 1, 87 | strī-puṃsābhyāṃ nañ-snañau bhavanāt || 33 4, 1, 87 | prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ 34 4, 1, 94 | eva pratiṣidhyate, tena strī gotrapratyayena abhidhāsyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35 4, 1, 120| START JKv_4,1.120:~ strī-grahaṇena ṭābādi-pratyayāntāḥ 36 4, 1, 121| strībhyaḥ ity eva /~dvyacaḥ strī-pratyayāntād apatye ḍhak 37 4, 1, 122| START JKv_4,1.122:~ strī-grahaṇaṃ nivr̥ttam /~cakāro 38 4, 1, 128| vaktavyaḥ /~caṭakāyā apatyaṃ strī caṭakā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 39 4, 1, 147| gotraṃ gr̥hyate /~gotraṃ yā strī tadabhidhāyinaḥ śabdād apatye 40 4, 1, 148| tataḥ //~vr̥ddha-grahaṇaṃ strī-nivr̥tty-artham /~sauvīreṣu 41 4, 1, 151| atidiśyate /~bahusu vāmarathāḥ /~strī vāmarathī /~vāmarathyāyanī /~ 42 4, 2, 13 | bhavaḥ kaumāraḥ patiḥ, tasya strī kaumārī bhāryā iti siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 4, 3, 9 | madhyo vaiyākaraṇaḥ /~madhyā strī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 4, 3, 167| lupo vidhāne yuktavadbhāve strī-pratyayaśravaṇe ca viśeṣaḥ /~ 45 4, 4, 7 | sāṃhitiko nānubandhaḥ /~bāhukā strī /~ākarṣāt parpāder bhastrādibhyaḥ 46 5, 4, 38 | prajña eva prājñaḥ /~prājñī strī /~yasya astu prajñā vidyate 47 5, 4, 77 | pare ekādaśa dvandvāḥ /~strī ca pumāṃś ca strīpuṃsau /~ 48 5, 4, 113| svarārtham /~cakrasakthī strī /~dīrghasakthī strī /~sakthaṃ 49 5, 4, 113| cakrasakthī strī /~dīrghasakthī strī /~sakthaṃ cākrāntāt (*6, 50 5, 4, 116| kalyāṇīdaśamā rātrayaḥ /~strī pramāṇī eśām strīpramāṇāḥ 51 6, 2, 37 | śyāparṇaśabdo bidādiḥ, tasya apatyaṃ strī śyāparṇī, tadapatyaṃ yuvā 52 6, 2, 37 | luk /~pāñcālasya apatyaṃ strī pāñcālī, tadapatyam yuvā 53 6, 3, 75 | nakham /~napuṃsaka - na strī na pumān napuṃsakam /~strīpuṃsayoḥ 54 6, 4, 79 | START JKv_6,4.79:~ strī ity etasya ajādau pratyaye 55 6, 4, 79 | parataḥ iyaṅ ādeśo bhavati /~strī, striyau, striyaḥ /~strīṇām 56 6, 4, 149| agastya - agastyasya apatyaṃ strī, r̥ṣitvādaṇi kr̥te āgastī /~