Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvatmana 1
sarvato 7
sarvatobhave 1
sarvatra 56
sarvatrabhidheyaniyamam 1
sarvatragah 1
sarvatragnikalibhyam 1
Frequency    [«  »]
56 prag
56 prathama
56 sabde
56 sarvatra
56 stri
55 103
55 86
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvatra

   Ps, chap., par.
1 1, 1, 27 | sarvanāma-sñjñā iṣyte, na sarvatra /~sima--simasmai /~pūrva- 2 1, 3, 10 | pratyādayas trayaḥ, sarveṣaṃ sarvatra karmapravacanīya-sañjñā 3 1, 4, 49 | syāt /~punaḥ karma-grahaṇāt sarvatra siddha bhavati /~karma-pradeśāḥ -- 4 1, 4, 103| jas iti bahuvacanam /~evam sarvatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 92 | mandurajaḥ iti /~stha-grahaṇāt tu sarvatra bhavati /~gurusañjñā-karaṇam 6 3, 2, 1 | vikāryaṃ, prāpyaṃ ca+iti /~sarvatra karmaṇi upapade dhātoḥ aṇ 7 3, 3, 96 | bhūtiḥ /~vītiḥ /~rātiḥ /~sarvatra sarvadhātubhyaḥ sāmānyena 8 3, 3, 138| odanaṃ bhoktāsmahe /~iti sarvatra anadyatanavat pratyayā udāhāryāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 143| lr̥ṅ /~bhaviṣyad vivakṣāyāṃ sarvatra nityena+eva lr̥ṅā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 3, 152| nityaṃ lr̥ṅ /~bhaviṣyati tu sarvatra+eva nityaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 1, 15 | START JKv_4,1.15:~ ataḥ iti sarvatra anuvaratate /~tat sati sambhave 12 4, 1, 17 | anyeṣām - gārgī /~vātsī /~sarvatra-grahaṇam uttarasūtrād iha 13 4, 1, 18 | sarvatra lohitādi-katantebhyaḥ || 14 4, 1, 18 | prāpte nityārthaṃ vacanam /~sarvatra lohitādibhyaḥ kataparyantebhyaḥ 15 4, 1, 75 | āvaṭyā prācāṃ ṣpha eva, sarvatra grahaṇāt /~āvaṭyāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 4, 1, 85 | auḍulomiḥ /~śāralomiḥ /~sarvatra gorajādipratyayaprasaṅge 17 4, 1, 106| pyantargaṇakāryārthaḥ, sarvatra lohitādi-katantebhyaḥ (* 18 4, 2, 8 | kalinā dr̥ṣṭaṃ sāma kāleyam /~sarvatra agnikalibhyāṃ ḍhag vaktavyaḥ /~ 19 4, 2, 8 | agner āgatam, agneḥ svam iti sarvatra ḍhag eva bhavati /~āgneyam /~ 20 4, 3, 22 | sarvatra aṇ ca talopaś ca || PS_4, 21 4, 3, 22 | heimanam upalepanam /~sarvatra-grahaṇaṃ chando 'dhikāranivr̥tty- 22 4, 3, 22 | artham /~chandasi bhāṣāyāṃ ca sarvatra+etad bhavati /~nanu ca chandasi 23 4, 3, 160| arthayoḥ /~gavyam /~payasyam /~sarvatra gorajādi-prasaṅge yad asty 24 4, 4, 2 | jitam ākṣikam /~śālākikam /~sarvatra karaṇe tr̥tīyā samarthavibhaktiḥ /~ 25 4, 4, 114| sayūthyaḥ /~yo naḥ sanutyaḥ /~sarvatra samānasya chandasi iti sabhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 5, 1, 2 | vidhiḥ prāpnoti /~tatra sarvatra pūrvavipratiṣedhena yat- 27 5, 1, 85 | nirvr̥ttam (*5,1.79) iti sarvatra anuvartayanti /~samayā nirvr̥ttaḥ 28 5, 1, 122| iti rephādeśaḥ /~tvatalau sarvatra bhavata eva /~pr̥thutvam, 29 5, 1, 127| yathāsaṅkhyam arthayoḥ sarvatra+eva atra prakaraṇe na+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 5, 2, 99 | grahaṇam matup samuccayārthaṃ sarvatra+eva anuvartate /~henilaḥ, 31 5, 2, 101| bhavati matubarthe /~matup sarvatra samuccīyate /~prājñaḥ, prajñāvān /~ 32 5, 2, 102| pratyayārthayos tu yathāsaṅkhyaṃ sarvatra+eva asmin prakaraṇe nisyate /~ 33 5, 2, 112| itikaraṇo viṣayaniyamārthaḥ sarvatra sambadhyate /~tena+iha na 34 5, 2, 115| itikaraṇo viṣayaniyamārthaḥ sarvatra sambadhyate ity uktam, tena 35 5, 2, 121| bhavati matvarthe /~matup sarvatra samuccīyate eva /~asantāt 36 5, 3, 15 | tadā /~kāle iti kim ? sarvatra deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 5, 4, 17 | saṅkhyānamātravr̥ttitvāt /~gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 5, 4, 113| anudāttaḥ śrūyeta /~ṅīṣi tu sarvatra+udāttaḥ siddho bhavati /~ 39 6, 1, 16 | kuṭāditvamanasi pratipāditam, tena sarvatra añṇiti pratyaye samprasāraṇaṃ 40 6, 1, 122| sarvatra vibhāṣā goḥ || PS_6,1.122 ||~ _____ 41 6, 1, 122| START JKv_6,1.122:~ sarvatra chandasi bhāṣāyāṃ ca ati 42 6, 1, 160| anyatrādyudāttau /~uttamaśaśvattamau sarvatra /~kecit tu bhāvagarhāyām 43 6, 2, 26 | kecit punar aviśeṣeṇa sarvatra+eva karmadhāraye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 6, 2, 139| īṣatkaraḥ /~duṣkaraḥ /~sukaraḥ /~sarvatra+eva atra litsvaraḥ /~gatikāra - 45 6, 2, 187| apalāṅgalam /~apanāma /~sarvatra prādisamāso, bahuvrīhiḥ, 46 6, 3, 18 | digāditvād yat pratyayaḥ /~sarvatra saptamī yogavibhāgāt 47 6, 4, 19 | kartavyam /~anena+eva hi sarvatra śakāro vidhīyate /~ūṭhaṣṭhitkaraṇam 48 7, 1, 26 | yogavibhagartham ekatarād dhi sarvatra chandasi bhāṣāyāṃ pratiṣedha 49 7, 2, 36 | prasusnūṣiṣyate /~pracikraṃsiṣyate /~sarvatra+eva atra snaitiḥ kramiś 50 7, 2, 59 | iḍāgama iṣyate /~anyatra sarvatra pratiṣedhaḥ /~kr̥tyapi hi 51 7, 3, 11 | hemantāc ca (*4,3.21), sarvatra aṇ talopaś ca (*4,3.22) 52 7, 4, 60 | vartamāno halādiḥ anadeḥ sarvatra nivr̥ttiṃ karoti /~apare 53 8, 2, 62 | vartate /~kvinpratyayasya sarvatra padānte kutvam iṣyate /~ 54 8, 3, 110| tasmād ayaṃ pratiṣedhaḥ sarvatra bhavati /~yaṅi iti kim ? 55 8, 4, 51 | sarvatra śākalyasya || PS_8,4.51 ||~ _____ 56 8, 4, 51 | śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL