Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdayoge 1
sabdayoh 3
sabdayor 4
sabde 56
sabdebhya 1
sabdebhyah 33
sabdebhyas 2
Frequency    [«  »]
56 karyam
56 prag
56 prathama
56 sabde
56 sarvatra
56 stri
55 103
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabde

   Ps, chap., par.
1 1, 1, 16 | pnagr̥hya-sañjño bhavati, iti-śabde anārṣe avaidike parataḥ /~ 2 1, 1, 45 | avayava-adyāḥ /~tatra yāvantaḥ śabde sambhavanti teṣu sarveṣu 3 1, 2, 1 | ityeta dārabhya yāvat kuṅ śabde iti /~egyo gāṅ-kuṭādibhyaḥ 4 1, 3, 51 | idaṃ grahaṇam /~na tu gr̥̄ śabde iti kryādipaṭhitasya /~tasya 5 2, 1, 66 | āviṣṭaliṅgatvād anyaliṅge 'pi jāti-śabde svaliṅgopādānā eva samānāhikaranā 6 3, 1, 51 | 51:~ ūna parihāṇe, dhvana śabde, ila preraṇe, arda gatau 7 3, 1, 62 | parasya cleḥ karmakrtari ta-śabde parataḥ ciṇādeṣo bhavati /~ 8 3, 1, 66 | bhavati bhāve karmaṇi ta-śabde parataḥ /~bhāve tāvat -- 9 3, 1, 130| kratāv abhidheye /~kuṇḍa-śabde tr̥tīyānta upapade pibater 10 3, 2, 2 | 3,2.2:~ hveñ spardhāyāṃ śabde ca, veñ tantusantāne, māṅ 11 3, 2, 19 | START JKv_3,2.19:~ pūrva-śabde kartr̥-vāciny-upapade sarter 12 3, 2, 22 | svarūpa-grahanam /~karama-śabde upapade karma-vācini karoteḥ 13 3, 2, 45 | ity upatiṣṭhate /~āśita-śabde subante upapade bhavater 14 3, 2, 66 | START JKv_3,2.66:~ havya-śabde upapade chandasi viṣaye 15 3, 2, 69 | kravyādaḥ ? kr̥ttavikr̥tta-śabde upapade aṇ, tasya ca pr̥ṣodarādipāṭhāt 16 3, 2, 71 | tu vidhīyata eva /~śveta-śabde kartr̥-vācini upapade vaher 17 3, 2, 71 | vahanti śvetavā indraḥ /~uktha-śabde karmaṇi karaṇe upapade 18 3, 2, 95 | karmaṇi ity eva /~rājan-śabde karmaṇi upapade yudhyateḥ 19 3, 2, 96 | START JKv_3,2.96:~ saha-śabde ca+upapade yudhikr̥ñoḥ dhātvoḥ 20 3, 2, 118| parokṣe iti vartate /~sma-śabde upapade bhūtānadyatana-parokṣe 21 3, 2, 120| bhūtasāmānye vidhirayam /~nanu-śabde upapade praśna-pūrvake prativacane 22 3, 2, 121| 121:~ bhūte ity eva /~na-śabde nu-śabde ca upapade pr̥ṣṭa- 23 3, 2, 121| bhūte ity eva /~na-śabde nu-śabde ca upapade pr̥ṣṭa-prativacane 24 3, 2, 122| plutyā 'nuvartate /~purā-śabde upapade sma-śabda-varjite 25 3, 2, 143| viśvāse, etebhyo dhātubhyo vi-śabde upapade ghinuṇ pratyayo 26 3, 3, 27 | START JKv_3,3.27:~ pra-śabde upapade dru stu sru ity 27 3, 3, 29 | START JKv_3,3.29:~ gr̥̄ śabde, gr̥̄ nigaraṇe, dvayor api 28 3, 3, 32 | ācchādane, asmād dhātoḥ pra-śabde upapade ghañ pratyayo bhavati 29 3, 3, 33 | ācchādane, asmād dhātoḥ vi-śabde upapade ghañ patyayo bhavati 30 3, 3, 37 | START JKv_3,3.37:~ pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ 31 3, 3, 37 | JKv_3,3.37:~ pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ 32 3, 3, 38 | START JKv_3,3.38:~ pari-śabde upapade iṇo dhātoḥ ghañ 33 3, 3, 46 | 46:~ grahaḥ ity eva /~pra-śabde upapade graher dhāto ghañ 34 3, 3, 47 | START JKv_3,3.47:~ pari-śabde upapade graheḥ ghañ pratyayo 35 3, 3, 48 | sāmānyena grahaṇam /~ni-śabde upapade vr̥ ity etasmād 36 3, 3, 52 | vibhāṣā ity eva /~pra-śabde upapade graher dhātoḥ vibhāṣā 37 3, 3, 53 | vibhāṣā pre iti vartate /~pra-śabde upapade graher dhātoḥ vibhāṣā 38 3, 3, 60 | START JKv_3,3.60:~ ni-śabde upapade adeḥ dhātoḥ ṇa-pratyayo 39 3, 3, 64 | 3,3.64:~ ap ity eva /~ni-śabde upapade gada nada paṭha 40 3, 3, 83 | hanaḥ iti vartate /~stamba-śabde upapade karaṇe kārake hanteḥ 41 3, 3, 84 | karaṇe hanaḥ ity eva /~pari-śabde upapade anter dhātoḥ ap 42 3, 3, 89 | gativr̥ddhyoḥ - śvayathuḥ /~ṭukṣu śabde - kṣavathuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 3, 3, 165| mauhūrtike iti vartate /~sam-śabde upapade praiṣādiṣu gamyamāneṣu 44 3, 3, 166| adhīṣṭaṃ vyākhyātam /~sma-śabde upapade 'dhīṣṭe gamyamāne 45 3, 4, 33 | karmaṇi ity eva /~knūyī śabde undane ca, asmāṇṇyantād 46 3, 4, 44 | grahaṇam anuvartate /~ūrdhva-śabde kartr̥-vācini upapade śuṣiṣuroḥ 47 3, 4, 58 | dvitīyāyām ity eva /~nāma-śabde dvitīyānte upapade ādiśer 48 3, 4, 60 | START JKv_3,4.60:~ tiryak-śabde upapade kr̥ñaḥ ktvāṇamulau 49 3, 4, 62 | ucyate /~nādhārthapratyaye śabde cvy-arthe upapade kr̥bhvoḥ 50 3, 4, 63 | START JKv_3,4.63:~ tūṣṇīṃ-śabde upapade bhavateḥ dhātoḥ 51 3, 4, 64 | START JKv_3,4.64:~ anvak-śabde upapade bhavater dhātoḥ 52 4, 2, 109| śārkarīdhānam /~śarkarīdhāna-śabde lit-svareṇa dhāna-śabda 53 6, 1, 19 | śaye, syamu, svana, dhvana śabde, vyeñ saṃvaraṇe ity eteṣāṃ 54 7, 2, 18 | virebhitam anyat /~rebhr̥ śabde ity asya+etan nipātanam /~ 55 7, 2, 102| atityadaḥ /~tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, 56 7, 3, 95 | iti sautro 'yaṃ dhātuḥ, ru śabde, ṣṭuñ stutau, śamu upaśame,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL