Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratha 3 prathadvitiyayoh 1 pratham 1 prathama 56 prathamabahuvacanantam 1 prathamabhyah 1 prathamabhyo 2 | Frequency [« »] 56 kala 56 karyam 56 prag 56 prathama 56 sabde 56 sarvatra 56 stri | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prathama |
Ps, chap., par.
1 1, 1, 33 | prathama-carama-taya-alpa-ardha-katipaya- 2 1, 1, 33 | dvandve iti nivr̥ttam /~prathama carama taya alpa ardha katipaya 3 1, 2, 43 | prathamā-nirdiṣṭaṃ samāsa upasarjanam || 4 1, 2, 43 | samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, tr̥tīyā-samāse 5 1, 4, 101| tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1, 6 1, 4, 101| trayastrikāḥ yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti /~ 7 1, 4, 101| vahi, mahiṅ iti uttamaḥ /~prathama-madhyama-uttama-pradeśāḥ - 8 2, 1, 58 | pūrva-apara-prathama-carama-jaghanya-samāna-madhya- 9 2, 1, 58 | JKv_2,1.58:~ pūrva apara prathama carama jaghanya samāna madhya 10 2, 2, 24 | vīrapuruṣako grāmaḥ /~prathama-arthe tu na bhavati /~vr̥ṣṭe 11 2, 3, 28 | āgrahāyaṇī māse /~adhvanaḥ prathamā saptamī ca vaktavyā /~gavīdhumataḥ 12 2, 3, 46 | liṅga-parimāṇavacana-mātre prathamā || PS_2,3.46 ||~ _____START 13 2, 3, 46 | primāṇa-mātre, vacana-mātre prathamā vibhaktir bhavati /~prātipadikārtha- 14 2, 3, 47 | adhike prātipadika-arthe prathamā na prāpnoti iti vacanam 15 2, 3, 47 | ārabhyate /~sambodhane ca prathamā vibhaktir bhavati /~he devadatta /~ 16 2, 3, 48 | JKv_2,3.48:~ sambodhane yā prathamā tad-antaṃ śabda-rūpam āmantritasañjñaṃ 17 3, 2, 124| adhikavidhāna-artham /~kvacit prathamā-samānādhikaraṇe 'pi bhavati /~ 18 3, 2, 125| START JKv_3,2.125:~ prathamā-samanādhikaraṇa-artha ārambhaḥ /~ 19 3, 2, 146| bhavati /~pañcamy-arthe prathamā /~kliśa upatāpe, kliśū vibādhane /~ 20 3, 3, 14 | arjayiṣyamaṇo vasati /~prathamā-samānādhikaraṇe vikalpaḥ - 21 3, 4, 24 | vibhāṣā 'gre prathama-pūrveṣu || PS_3,4.24 ||~ _____ 22 3, 4, 24 | iti na anuvartate /~agre prathama pūrva ity eteṣu upapadeṣu 23 4, 1, 82 | bhaviṣyanti /~teṣu sāmarthye sati prathama-nirdiṣṭād eva vikalpena 24 4, 1, 93 | vivakṣite eka eva śabdaḥ prathamā prakr̥tiḥ pratyayam utpādayati 25 4, 2, 63 | varṣāśaradam /~hemanta /~śiśira /~prathama /~guṇa /~carama /~anuguṇa /~ 26 4, 2, 67 | START JKv_4,2.67:~ tat iti prathamā samarthavibhaktiḥ /~asmin 27 4, 3, 52 | kālāt ity eva /~tad iti prathamā-samarthāt kālavācinaḥ prātipadikāt 28 4, 3, 52 | yathāvihitaṃ pratyayo bhavati yat prathamā-samarthaṃ soḍhaṃ cet tad 29 4, 3, 72 | dvyaj-r̥d-brāhmaṇa-rk-prathama-adhvara-puraścaraṇa-nāmākhyātāṭ 30 4, 3, 72 | brāhmaṇikaḥ /~r̥k - ārcikaḥ /~prathama - prāthamikaḥ /~adhvara - 31 4, 3, 89 | START JKv_4,3.89:~ saḥ iti prathamā-samarthāt asya iti ṣaṣṭhy- 32 4, 3, 89 | yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ nivāsaḥ cet sa 33 4, 3, 90 | so 'sya ity eva /~sa iti prathamā-samarthād asya+iti ṣaṣṭhy- 34 4, 3, 90 | yathāvihitaṃ pratyayo bhavati, yat prathamā-samartham abhijanaś cet 35 4, 3, 91 | viśeṣaṇam /~parvatavācinaḥ prathamā-samarthād abhijanād asya+ 36 4, 3, 95 | abhijana iti nivr̥ttam /~sa iti prathamā-samarthāt asya iti ṣaṣṭhy- 37 4, 3, 95 | yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ bhaktiś ced tad 38 4, 4, 87 | JKv_4,4.87:~ nirdeśāt eva prathamā samarthavibhaktiḥ /~padaśabdāt 39 5, 1, 16 | START JKv_5,1.16:~ tad iti prathamā samarthavibhaktiḥ, asya 40 5, 2, 43 | tayanibandhana īkāro na syāt, prathama-carama-taya-alpa-ardha-katipaya. 41 5, 2, 94 | START JKv_5,2.94:~ ṭat iti prathamā samarthavibhaktiḥ /~asya 42 6, 1, 2 | START JKv_6,1.2:~ prathama-dvirvacana-apavādo 'yam /~ 43 6, 1, 102| tatsāhacaryād dvitīyā 'pi prathamā iti uktā /~tasyāṃ prathamāyāṃ 44 6, 2, 162| bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane || 45 6, 2, 162| kriyāgaṇane iti kim ? ayaṃ prathama eṣāṃ te idaṃprathamāḥ /~ 46 6, 2, 162| gaṇane iti kim ? ayaṃ prathama eṣām te idaṃprathamāḥ /~ 47 8, 1, 58 | prathamasyātra tiṅantasya cavāyoge prathamā iti nighātaḥ pratiṣidyate 48 8, 1, 59 | ca-vā-yoge prathamā || PS_8,1.59 ||~ _____START 49 8, 1, 59 | ca, vā ity etābhyāṃ yoge prathamā tiṅavibhaktir nānudāttā 50 8, 1, 60 | 60:~ ha ity anena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati 51 8, 1, 61 | 61:~ aha ity anena yuktā prathamā tiṅvibhktir nānudāttā bhavati 52 8, 1, 62 | 8,1.62:~ calope ahalope prathamā tiṅvibhaktiḥ nānudāttā bhavati /~ 53 8, 1, 63 | sūtranirdiṣṭā gr̥hyante /~teṣāṃ lope prathamā tiṅvibhaktiḥ nānudāttā bhavati 54 8, 1, 64 | vāva ity etābhyāṃ yuktā prathamā tiṅvibhaktiḥ vibhāṣā nānudāttā 55 8, 1, 65 | etābhyāṃ samarthābhyāṃ yuktā prathamā tiṅvibhaktiḥ vibhāṣā nānudāttā 56 8, 1, 66 | START JKv_8,1.66:~ prathamā, chandasi iti nivr̥ttam /~