Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pradyumno 2 pradyupalaksanartham 1 pradyutitah 1 prag 56 pragadin 2 pragadinnadibhyah 1 pragadyadih 1 | Frequency [« »] 56 92 56 kala 56 karyam 56 prag 56 prathama 56 sabde 56 sarvatra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prag |
Ps, chap., par.
1 1, 1, 37 | svarādiḥ /~nipātā vakṣyante--prāg-rīśvarān-nipātāḥ (*1,4.56) 2 1, 1, 45 | 53) /~ārdhadhātuka-viśaye prāg eva-ādeśeṣu kr̥teṣu dhātoḥ (* 3 1, 1, 45 | bhavā matsyāḥ gaumatāḥ //~prāg udañcau vibhajate haṃsaḥ 4 1, 4, 56 | prāg-rīśvarān nipātāḥ || PS_1, 5 1, 4, 56 | 1,4.97) iti vakṣyati /~prāg etasmād avadheryānita ūrdhvam 6 1, 4, 56 | 4.57), ca, vā, ha, aha /~prāg-vacanaṃ sañjñā-samāveśa- 7 1, 4, 80 | te prāg dhātoḥ || PS_1,4.80 ||~ _____ 8 2, 1, 3 | 1.3:~ kaḍāra-saṃśabdanāt prāg yānita urdhvam anukramiṣyāmaḥ, 9 2, 1, 3 | brāhmaṇānāmantrayasva /~prāg-vacanaṃ sañjñā-samāveśa- 10 2, 1, 12 | vahirgrāmāt /~prāggrāmam, prāg grāmāt /~bahiḥ śabdayoge 11 2, 1, 22 | tatpuruṣaḥ iti sañjñā 'dhikriyate prāg bahuvrīheḥ /~yānita ūrdhvam 12 2, 3, 29 | iti /~añcu-uttarapada -- prāg grāmāt /~pratyag grāmāt /~ 13 2, 4, 58 | 4,1.154), tasmād yūni prāg dīvyato 'ṇ (*4,1.83), tasya 14 2, 4, 59 | 2,4.60) iti luki siddhe 'prāg-arthaḥ pāṭhaḥ /~paila /~ 15 2, 4, 60 | bhavati /~gotra-viśeṣanaṃ prāg-grahanam, na vikalpa-artham /~ 16 2, 4, 66 | grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ 17 3, 1, 95 | 3,1.133) iti vakṣyati /~prāg etasmāṇ ṇvulsaṃśabdanād 18 4, 1, 83 | prāg dīvyato 'ṇ || PS_4,1.83 ||~ _____ 19 4, 1, 83 | dīvyacchabdo avadhitvena gr̥hyate /~prāg - dīvyatsaṃśabdanād yānita 20 4, 1, 87 | 1) iti vakṣyati /~tasya prāg ity anena+eva sambandhaḥ /~ 21 4, 1, 90 | START JKv_4,1.90:~ prāg dīvyataḥ iti vartate, aci 22 4, 2, 101| dyu-prāg-apāg-udak-pratīco yat || 23 4, 2, 139| deśe ity eva /~tadviśeṣanaṃ prāg-grahaṇam /~prāgdeśa-vācinaḥ 24 4, 4, 1 | prāg vahateṣ ṭhak || PS_4,4.1 ||~ _____ 25 4, 4, 75 | prāg ghitād yat || PS_4,4.75 ||~ _____ 26 4, 4, 75 | 5,1.5) iti vakṣyati /~prāg etasmād dhitasaṃśabdanād 27 4, 4, 109| yakārādau pratyaye vivakṣite prāg eva samānasya sabhāvaḥ /~ 28 5, 1, 1 | 5,1.37) iti vakṣyati /~prāg etasmāt krīta-saṃśabdanād 29 5, 1, 18 | prāg-vateṣ ṭhañ || PS_5,1.18 ||~ _____ 30 5, 1, 18 | 5,1.115) iti vakṣyati /~prāg etasmād vatisaṃ-śabdanād 31 5, 3, 1 | prāg-diśo vibhaktiḥ || PS_5,3. 32 5, 3, 1 | 5,3.27) iti vakṣyati /~prāg etasmād dikṣaṃ śabdanād 33 5, 3, 3 | START JKv_5,3.3:~ prāg diśaḥ /~idam iś ity ayam 34 5, 3, 3 | iś ity ayam ādeśo bhavati prāg-diśīyeṣu pratyayeśu parataḥ /~ 35 5, 3, 4 | 5,3.4:~ rephathakārādau prāg-diśīye pratyaye parataḥ 36 5, 3, 5 | prāgdiśaḥ ity eva /~etadaḥ prāg-diśīye parataḥ aś ity ayam 37 5, 3, 6 | sa ity ayam ādeśo bhavati prāg-diśīye dakārādau pratyaye 38 5, 3, 6 | nyatarasyām /~sarvadā /~sadā /~prāg-diśīye ity eva, sarvaṃ dadāti 39 5, 3, 30 | stripratyayo 'pi nivartate /~prāg vasati /~prāg āgataḥ /~prāg 40 5, 3, 30 | nivartate /~prāg vasati /~prāg āgataḥ /~prāg ramaṇiyam /~ 41 5, 3, 30 | prāg vasati /~prāg āgataḥ /~prāg ramaṇiyam /~pratyag vasati /~ 42 5, 3, 49 | prāg ekādaśabhyo 'cchandasi || 43 5, 3, 49 | pūraṇād bhāge ity eva /~prāg ekādaśabhyaḥ saṅkhyāśabdebhyaḥ 44 5, 3, 49 | saptamaḥ /~navamaḥ /~daśamaḥ /~prāg ekādaśabhyaḥ iti kim ekādaśaḥ /~ 45 5, 3, 70 | prāg-ivāt kaḥ || PS_5,3.70 ||~ _____ 46 5, 4, 107| idam avyayībhāvagrahaṇam prāg bahuvrīheḥ /~śarat /~vipāś /~ 47 6, 1, 33 | abhyastakāraṇasya hvayatiḥ prāg eva dvirvacanāt samprasāraṇaṃ 48 6, 1, 45 | etad āttvam anaimittikaṃ prāg eva pratyayotpatter bhavati 49 6, 1, 72 | ekavarjam (*6,1.158) iti yāvat /~prāg etasmat sūtrād ita uttaraṃ 50 6, 1, 84 | khyatyāt parasya (*6,1.112) iti prāg etasmāt sūtrāt iti uttaraṃ 51 6, 1, 158| nivr̥ttiṃ karoti /~tena prāg eva padavyapadeśāt svaravidhisamakālem 52 6, 4, 46 | na lyapi (*6,4.69) iti prāg etasmād yad ita ūrdhvam 53 7, 1, 89 | pumāṃsaḥ /~iha paramapumān iti prāg eva vibhaktyutpatteḥ samāsāntodāttatvam, 54 7, 2, 67 | siddhaś ca pratyayavidhau iti prāg eva pratyayotpatter ākāre 55 7, 2, 85 | vr̥ddhiḥ (*7,2.114) ity ataḥ prāg vibhaktyadhikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 7, 3, 50 | ity ayam ādeśo bhavati /~prāg vahateṣ ṭhak (*4,4.1) -