Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karyad 1
karyah 5
karyakalam 1
karyam 56
karyamatidisyate 1
karyamisyate 1
karyanam 2
Frequency    [«  »]
56 87
56 92
56 kala
56 karyam
56 prag
56 prathama
56 sabde
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karyam

   Ps, chap., par.
1 Ref | śarīraṃ pariniṣṭhita-śāstra-kāryam etāvat /~śiṣṭaḥ parikarabandhaḥ 2 Ref | samāna-akr̥tayasteṣu tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo 3 1, 1, 5 | vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti na bhavati 4 1, 1, 21 | iva ante iva ekasminn-api kāryaṃ bhavati /~yathā kartavyam 5 1, 1, 32 | katarakatame, katarakatamāḥ /~jasaḥ kāryaṃ prati vibhāṣā, akaj hi na 6 1, 1, 45 | parasya (*1,1.54) /~parasya kāryaṃ śiṣyamāṇam āder alaḥ pratyetavyam /~ 7 1, 1, 45 | pratyetavyam /~kva ca parasya kāryam śiṣyate ? yatra pañcamī- 8 1, 1, 45 | pr̥thaktvāt sthāny-āśrayaṃ kāryam ādeśe na prāpnoti ity ayam- 9 1, 1, 45 | sluḥ, dvirvacanam, abhyāsa-kāryam, ghasi-bhasor hali ca (* 10 1, 1, 45 | lopaḥ, dvirvacanam, abhyāsa-kāryam /~tatra upadhā-lopasya sthānivattvāt 11 1, 1, 45 | 62) /~pratyaya-nimittaṃ kāryam asaty api pratyaye kathaṃ 12 1, 1, 45 | lakṣaṇaṃ pratyaya-hetukaṃ karyaṃ bhavati /~agnicit, somasut, 13 1, 1, 45 | tasya pratyaya-lakṣaṇaṃ kāryaṃ na bhavati /~gargāḥ /~mr̥ṣṭaḥ /~ 14 1, 1, 45 | artha-nirdeśe pūrvasya-iva kāryaṃ bhavati, na-uttarasya /~ 15 1, 1, 45 | artha-nirdeśa uttarasya-iva kāryaṃ bhavati, na pūrvasya /~tiṅṅ- 16 1, 2, 44 | nipāta-ākhyam upasarjana-kāryaṃ varjayitvā /~ [#43]~ nirādayaḥ 17 1, 2, 66 | bhavati /~puṃsaḥ iva asyāḥ kāryaṃ bhavati /~stry-arthaḥ pum- 18 1, 2, 69 | śiṣyate, ekavac ca asya kāryaṃ bhavati anyatarasyām /~śuklaś 19 1, 4, 2 | vipratiṣedhe paraṃ kāryam || PS_1,4.2 ||~ _____START 20 1, 4, 2 | tasmin vipratiṣedhe paraṃ kāryaṃ bhavati /~utsarga-apavāda- 21 1, 4, 81 | preṣāṃ prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /~kevalaṃ praprayoge ' 22 3, 1, 39 | anyatarasyām, ślāviva ca asmin kāryaṃ bhavati /~kiṃ punas tat ? 23 3, 1, 79 | niyama-artham, anyat tan-ādi-kāryaṃ bhūt iti /~tan-ādibhyas 24 3, 1, 120| vibhāṣārbhyate /~kr̥tyam, kāryam /~vr̥ṣyam, varṣyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 3, 1, 124| ṇyat pratyayo bhavati /~kāryam /~hāryam /~dhāryam vākyam /~ 26 3, 2, 59 | atra api kiṃcid alākṣaṇikaṃ kāryam asti /~añcateḥ subnata-mātra 27 3, 4, 85 | atideśo 'yam /~loṭo laṅvat kāryaṃ bhavati /~tām-ādayaḥ, salopaś 28 4, 1, 15 | ṇe 'pi kvacidaṇkr̥taṃ kāryaṃ bhavati /~caurī, tāpasī /~ 29 4, 1, 151| paṭhyate, tasya kaṇvādivat kāryam iṣyate /~svaraṃ varjayitvā 30 5, 1, 93 | labhyaḥ māsikaḥ paṭaḥ /~māsena kāryam māsikaṃ cāndrāyaṇam /~māsena 31 5, 1, 96 | tatra ca dīyate kāryaṃ bhavavat || PS_5,1.96 ||~ _____ 32 5, 1, 96 | kālavācinaḥ prātipadikād dīyate, kāryam ity etayor arthayor bhavavat 33 5, 1, 97 | saptamīsamarthebhyaḥ vyuṣṭādibhyaḥ dīyate, kāryam ity etayor aṇ pratyayo bhavati /~ 34 5, 1, 97 | bhavati /~vyuṣṭe dīyate kāryam vaiyuṣṭam /~naityam /~ 35 5, 1, 98 | START JKv_5,1.98:~ dīyate, kāryam iti vartate /~tena iti tr̥tīyāsamarthābhyāṃ 36 5, 1, 98 | pratyayau bhavataḥ /~dīyate, kāryam ity etayor arthayoḥ pratyekam 37 5, 1, 98 | samarthavibhaktiḥ /~yathākathāca dīyate kāryaṃ yāthākathācam /~hastena 38 5, 1, 98 | yāthākathācam /~hastena dīyate kāryaṃ hastyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 5, 1, 104| samayaḥ prāpto 'sya sāmayikaṃ kāryam /~upanatakālam ity arthaḥ /~ 40 5, 2, 81 | jvaraḥ /~kāśapuṣpakaḥ /~uṣṇaṃ kāryam asya uṣṇako jvaraḥ /~śītako 41 6, 1, 85 | sthānitvam iti tadāśrayaṃ kāryaṃ sthānivadbhāvād aprāptam 42 6, 1, 136| iti tatra dhātūpasargayoḥ karyam antaraṅgam iti pūrvaṃ suṭ 43 6, 1, 185| halor ṇyat (*3,1.124) - kāryam /~hāryam /~pratyayādy-udāttasya 44 6, 1, 186| ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya /~upadeśagrahaṇaṃ 45 6, 4, 62 | dr̥ś ity eteṣāṃ ca ciṇvat kāryaṃ bhavati /~yadā ciṇvat 46 6, 4, 62 | paṭhiṣyate /~aṅgādhikāravihitaṃ kāryam iha atidiśyate, tena haniṇiṅāmādeśā 47 6, 4, 155| ṇāviṣṭhavat prātipadikasya kāryaṃ bhavati iti vaktavyam /~ 48 7, 2, 114| dhātugrahaṇam idam, dhātoś ca kāryam ucyamānaṃ dhātupratyaya 49 7, 3, 22 | pūrvottarapadayoḥ pūrvaṃ kāryaṃ bhavati paścād ekādeśaḥ 50 7, 3, 32 | aghāni /~jaghāna /~dhāto kāryam ucyamānaṃ dhātoḥ pratyaye 51 7, 4, 93 | caṅpare ṇau parataḥ sanīva kāryaṃ bhavati anaglope /~sanyataḥ (* 52 8, 1, 10 | bhavataḥ, bahuvrīhivaccāsya kāryaṃ bhavati /~gatagataḥ /~naṣṭanaṣṭaḥ /~ 53 8, 1, 11 | dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ity etad veditavyam /~ 54 8, 1, 27 | gotrādigrahaṇena kutsanābhīkṣṇyayor eva kāryaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 8, 3, 13 | ity atra tu jaśve kr̥te kāryaṃ na asti iti lopābhāvaḥ /~ 56 8, 3, 43 | dvistriścatur ity anena kiṃ kāryam /~ [#947]~ anyo hi nedudupadhaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL