Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kakutstha 1
kakvartham 1
kakyah 1
kala 56
kalabhede 2
kalac 1
kalad 1
Frequency    [«  »]
56 81
56 87
56 92
56 kala
56 karyam
56 prag
56 prathama
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kala

   Ps, chap., par.
1 1, 1, 45 | 148) /~svara-anunāsikya-kāla-bhinnasya grahanaṃ bhavati /~ 2 1, 2, 27 | devadatta3 atra nv-asi /~kāla-grahaṇaṃ parimāṇa-artham /~ 3 1, 2, 39 | me iti anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /~tat 4 1, 2, 57 | kāla-upasarjane ca tulyam || 5 1, 2, 57 | aśiṣyam iti vartate /~kāla-upasarjane ca aśiṣye /~kasmāt ? 6 1, 2, 57 | aśiṣya-viśeṣaṇaṃ ca-itat /~kāla-upasarjane ca tulyam aśiṣye 7 1, 2, 57 | iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ paribhāṣāṃ 8 1, 2, 57 | yady evaṃ pūrvasūtra eva kāla-upasarjana-grahaṇam kasmān 9 2, 2, 5 | sāmarthyāt parimāṇavacanāḥ kāla-śabdāḥ samasyante, tatpuruṣaś 10 2, 2, 20 | bhuṅkte /~amā+eva iti kim ? kāla-samaya-velāsu tumun (*3, 11 2, 3, 5 | kāla-adhvanor atyanta-saṃyoge || 12 2, 3, 5 | START JKv_2,3.5:~ kāla-śabdebhyo 'dhva-śabdebhyaś 13 2, 3, 6 | START JKv_2,3.6:~ kāla-adhvanor atyantasaṃyoge 14 2, 3, 6 | kriyāparisamāptiḥ /~apavarge gamyamāne kāla-adhvanor atyantasaṃyoge 15 2, 3, 7 | START JKv_2,3.7:~ kāla-adhvanoḥ iti vartate /~kārakayor 16 2, 3, 7 | vartate /~kārakayor madhye yau kāla-adhvānau tābhyāṃ saptamī- 17 2, 3, 64 | aprayujyamāne bhavati /~kāla-grahaṇam kim ? dviḥ kāṃsyapātryāṃ 18 2, 3, 67 | vidhīyate /~ktasya vartamāna-kāla-vihitasya prayoge ṣaṣṭhī 19 3, 1, 21 | lavaṇa-vrata-vastra-hala-kala-kr̥ta-tūstebhyo ṇic || PS_ 20 3, 1, 21 | lavaṇa vrata vastra hala kala kr̥ta tūsta ity etebhyaḥ 21 3, 1, 26 | āgamayati /~ [#183]~ āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /~ 22 3, 3, 137| kāla-vihbhāge ca anahorātrāṇām || 23 3, 3, 137| eva /~yo 'yaṃ niravadhikaḥ kāla āgāmī, tasya yadavaramāgrahāyaṇyāḥ, 24 3, 3, 138| saṃvatsaro niravadhikaḥ kāla agāmī, tasya yat pramāgrahāyaṇyāḥ, 25 3, 3, 138| tatra saktūn pātāsmaḥ /~kāla-vibhāge ity eva /~yo 'yamadhvā 26 3, 3, 139| matsamīpamāgamiṣyat /~bhaviṣyat kāla-viṣayam etad vacanam /~bhavisyad 27 3, 3, 139| āhvānāparyābhavanayoḥ bhaviṣyat kāla-viṣayayoḥ atipattiḥ ito 28 3, 3, 142| bhavati /~vartamane laṭ uktaḥ kāla-sāmānye na prāpnoti iti 29 3, 3, 143| vibhāṣā-grahaṇaṃ yathāsvaṃ kāla-viṣaye vihitānām abādhana- 30 3, 3, 167| kāla-samaya-velāsu tumun || PS_ 31 3, 4, 57 | tr̥ṣibhyāṃ dvitīyānteṣu kāla-vāciṣu upapadeṣu ṇamul pratyayo 32 3, 4, 57 | atyasanaṃ vyavadhāyakam, na kāla-karmakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 3, 4, 77 | viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe ca /~teṣāṃ viśeṣakarān 34 4, 1, 41 | kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād 35 4, 1, 42 | kālī bhavati, varṇaś cet /~kālā anyā /~nīlī bhavati, anācchādanaṃ 36 4, 1, 52 | akr̥tā /~su - sukr̥tā /~kāla - māsajātā /~saṃvatsara- 37 4, 1, 52 | sukhajātā /~duḥkhajātā /~jāti-kāla-sukha-ādibhyo 'nācchādanāt 38 4, 3, 11 | START JKv_4,3.11:~ kāla-viśeṣa-vācinaḥ prātipadikāt 39 4, 3, 16 | r̥tubhyo nakṣatrebhyaś ca kāla-vr̥ttibhyo ' pratyayo bhavati 40 4, 3, 43 | JKv_4,3.43:~ tatra ity eva kāla-viśeṣa-vācibhyaḥ saptamī- 41 4, 3, 54 | vaṃśa /~anuvaṃśa /~viśa /~kāla /~ap /~ākāśa /~digādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 4, 3, 96 | START JKv_4,3.96:~ deśa-kāla-vyatiriktād acittavācinaḥ 43 4, 3, 167| śvetapākī /~arjunapākī /~kālā /~drākṣā /~dhvaṅkṣā /~gargarikā /~ 44 5, 1, 79 | tena iti tr̥tīyāsamarthāt kāla-vācinaḥ prātipadikāt virvr̥ttam 45 5, 1, 107| START JKv_5,1.107:~ kāla-śabdāt yat pratyayo bhavati 46 5, 2, 81 | kāla-prayojanād roge || PS_5, 47 6, 2, 29 | iganta-kāla-kapāla-bhagāla-śarāveṣu 48 6, 2, 29 | mātraco lopaḥ /~iganta /~kāla - pañcamāsyaḥ /~daśamāsyaḥ /~ 49 6, 2, 29 | 5,1.88) iti ṭhaño luk /~kāla /~kapāla - pañcakapālaḥ /~ 50 6, 2, 170| jāti-kāla-sukha-ādibhyo 'nācchādanāt 51 6, 2, 170| palāṇḍubhakṣitaḥ /~surāpītaḥ /~kāla - māsajātaḥ /~saṃvatsarajātaḥ /~ 52 6, 3, 15 | prāvr̥ṭ-śarat-kāla-divāṃ je || PS_6,3.15 ||~ _____ 53 6, 3, 15 | JKv_6,3.15:~ prāvr̥ṭ śarat kāla div ity eteṣāṃ je uttarapade 54 6, 3, 17 | gha-kāla-tanesu kālanāmnaḥ || PS_ 55 6, 3, 17 | pūrvāhṇetame, pūrvāhṇatame /~kāla - pūrvāhṇekāle, pūrvahṇākāle /~ 56 6, 3, 17 | tadantagrahanaṃ na bhavati /~kāla iti na svarūpagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL