Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yamyam 2 yamyamiti 2 yamyamyate 3 yan 55 yañ 35 yana 2 yanaci 3 | Frequency [« »] 55 niti 55 su 55 vihitah 55 yan 54 114 54 89 54 99 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yan |
Ps, chap., par.
1 Ref | 3.57) iti ikāreṇa /~iko yaṇ-aci (*6,1.77) iti yakāreṇa /~ 2 1, 1, 45 | samprasāraṇa-sañjño bhavati, yaṇ-sthānika ig-varṇaḥ sa samprasāraṇa- 3 1, 1, 45 | sa pūrva-vidhāv āv-ādeśe yaṇ-ādeśe ca kartavye sthānivat 4 1, 1, 45 | daddhyatra /~maddhvatra /~yaṇ-ādeśaḥ paranimittakaḥ, tasya 5 1, 1, 45 | pravapeta piṇḍān /~yāteḥ yaṅ-antāt yaś ca yaṅaḥ (*3,2. 6 1, 1, 45 | śabdasya dvirvacanam bhavati /~yaṇ -- cakratuḥ /~cakruḥ /~karoteḥ 7 1, 1, 45 | cakruḥ /~karoteḥ atusi usi ca yaṇ-ādeśe kr̥te anackatvād dvirvacanaṃ 8 1, 1, 45 | iti kim ? dudyūṣati /~ūṭhi yaṇ-ādeśo na sthānivad bhavati /~ 9 1, 1, 45 | bhavati, na-uttarasya /~iko yaṇ-aci (*6,1.77)--dadhyudakam /~ 10 1, 2, 43 | 43:~ prathamayā vibhāktyā yan nirdiśyate samāsa-śāstre 11 1, 2, 44 | vibhākti /~samāse vidhīyamāne yan niyata-vibhaktikaṃ, dvitīye 12 1, 4, 7 | hrasvam ivarṇa-uvarṇa-antaṃ yan na stryākhyam, stryākhyaṃ 13 1, 4, 7 | stryākhyam, stryākhyaṃ ca yan na nadīsañjñakaṃ, sa śeṣaḥ /~ 14 2, 4, 58 | kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni iñ, tasya luk /~ 15 2, 4, 75 | 75:~ śap anuvartate, na yaṅ /~juhoty-ādibhyaḥ uttarasya 16 3, 1, 22 | hala-ādeḥ kriyāsamabhihāre yaṅ || PS_3,1.22 ||~ _____START 17 3, 1, 22 | kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati /~paunaḥpunyaṃ 18 3, 1, 23 | kauṭilye gamyamāne nityaṃ yaṅ pratyayo bhavati /~kuṭilaṃ 19 3, 1, 24 | garhāyāṃ dhātvartha-garhāyāṃ yaṅ pratyayo bhavati /~garhitaṃ 20 3, 1, 36 | vācya ūrṇorṇuvadbhāvo yaṅ-prasiddhiḥ prayojanam /~ 21 3, 1, 91 | dhātu-grahanam anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /~ 22 3, 2, 126| yad utplavate tal laghu /~yan niṣīdati tad guru /~lakṣaṇa- 23 3, 2, 171| nemiḥ /~sahivahicalipatibhyo yaṅ-antebhyaḥ ki-kinau vaktavyau /~ 24 3, 3, 1 | vyākaraṇe śakaṭasya ca tokam /~yan na padārtha-viśeṣa-samutthaṃ 25 3, 3, 147| tatrabhavān vr̥ṣalaṃ yājayet, yan nāma tatrabhavān vr̥ṣalaṃ 26 3, 4, 2 | samabhihāre dve bhavataḥ iti /~yaṅ-pratyayaḥ punar asminn eva 27 3, 4, 34 | itaḥ prabhr̥ti kaṣādīn yān vakṣyati tatra kaṣādiṣu 28 4, 1, 140| apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 ||~ _____ 29 4, 2, 42 | brāhmaṇa-māṇava-vāḍavād yan || PS_4,2.42 ||~ _____START 30 4, 2, 42 | brāhmaṇādibhyaḥ śabdebhyo yan pratyayo bhavati tasya samūhaḥ 31 4, 2, 42 | māṇavyam /~vāḍavyam /~yan-prakaraṇe pr̥ṣṭhād upasaṅkhyānam /~ 32 4, 4, 114| sagarbha-sayūtha-sanutād yan || PS_4,4.114 ||~ _____ 33 4, 4, 114| sayūtha-sanuta-śabdebhyo yan pratyayo bhavati tatra bhavaḥ 34 5, 1, 1 | etasmāt krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ 35 5, 1, 19 | etasmād arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ 36 5, 1, 125| stonād yan nalopaś ca || PS_5,1.125 ||~ _____ 37 5, 1, 125| bhavati /~staunyam /~tato yan nalopaś ca /~stoyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 5, 3, 1 | etasmād dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo 39 5, 4, 69 | START JKv_5,4.69:~ yān śabdān upādāya samāsāntā 40 6, 1, 3 | upasaṃkhyānam (*7,4.82) iti yaṅ /~tatra yaṅi ca (*7,4.30) 41 6, 1, 31 | āvādeśaś ca /~tataḥ oḥ pu-yaṇ-jy-apare (*7,4.80) ity etad 42 6, 1, 174| 1.174:~ udāttasthāne yo yaṇ halapūrvas tasmāt parā nadī 43 6, 4, 81 | iṇo yaṇ || PS_6,4.81 ||~ _____START 44 7, 1, 1 | ced dvitvanirdeśo dvitve yaṇ tu prasajyate /~atha ced 45 7, 3, 3 | yatra tu uttarapadasambandhī yaṇ na bhavati tatra na+iṣyate 46 7, 3, 118| ṅeḥ aukārādeśo bhavati /~yan na nadisañjñaṃ na api ghisañjñam 47 7, 4, 30 | aṭyartyaśūrṇotīnām upasaṃkhyānam iti yaṅ /~na ndrāḥ saṃyogādayaḥ (* 48 7, 4, 69 | parataḥ /~īyatuḥ, īyuḥ /~iṇo yaṇ (*6,4.81) iti yaṇādeśe kr̥te 49 7, 4, 80 | oḥ pu-yaṇ-jy-apare || PS_7,4.80 ||~ _____ 50 7, 4, 82 | guṇo yaṅ-lukoḥ || PS_7,4.82 ||~ _____ 51 8, 1, 4 | paunaḥpunyaprakāśane śaktiḥ /~ [#883]~ yaṅ tu tannirapekṣaḥ prakāśayati, 52 8, 1, 55 | darśanam, anantike ity anena yan na dūraṃ na sannikr̥ṣṭaṃ 53 8, 2, 20 | nijegilyante /~bhāvagarhāyāṃ gro yaṅ vihitaḥ /~kecid graḥ iti 54 8, 3, 63 | vakṣyati /~prāk sitasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ 55 8, 4, 3 | tu pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam