Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vihi3sat 1 vihinarasya 1 vihita 21 vihitah 55 vihitam 11 vihitamadupadhatvam 1 vihitams 1 | Frequency [« »] 55 kale 55 niti 55 su 55 vihitah 55 yan 54 114 54 89 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vihitah |
Ps, chap., par.
1 Ref | ca ataratamāḥ, te sarve vihitāḥ /~ye tu na sthānataḥ, na 2 1, 2, 22 | iti vartate /~pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (* 3 1, 4, 21 | niḥ-saṅkhyebhyaḥ sāmānya-vihitāḥ svādayo vidyanta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 103| trikeṣu ekavacanādi-sañjñā vihitāḥ /~samprati supām trikeṣu 5 1, 4, 105| adhikr̥tya sāmānyena tib-ādayo vihitāḥ /~teṣām ayaṃ puruṣa-niyamaḥ 6 2, 4, 2 | yoge samahāre ca dvandvo vihitaḥ /~tatra samāhārasya+ekatvāt 7 2, 4, 16 | saṅkhyayā+avyayībhāvo 'pi vihitaḥ, bahuvrīhir api /~tatra+ 8 2, 4, 17 | yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati 9 2, 4, 66 | bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre bharatagotre 10 3, 1, 85 | yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ 11 3, 3, 113| bhavanti /~bhāvakarmaṇoḥ kr̥tyā vihitāḥ kārakāntare 'pi bhavanti /~ 12 3, 3, 131| viśeṣaṇena vartamāne pratyayāḥ vihitāḥ prakr̥tyopapadopādhinā tathā+ 13 3, 3, 140| anuvartate /~pūrvena bhaviṣyati vihitaḥ samprati bhūte vidhīyate /~ 14 3, 3, 174| deyāsuḥ devadattaḥ /~sāmānyena vihitaḥ ktaḥ punar ucyate, kticā 15 3, 4, 4 | bhavati /~yasmād dhātoḥ loḍ vihitaḥ sa eva dhātur anuprayoktavyaḥ /~ 16 3, 4, 14 | iti sayādi-sūtre 'pi tavai vihitaḥ, tasya tumarthādanyatra 17 3, 4, 71 | 71:~ ādikarmaṇi yaḥ kto vihitaḥ sa kartari bhavati /~cakārād 18 3, 4, 71 | bhūtatvena vivakṣite yaḥ kto vihitaḥ, tasya ayam artha-nirdeśaḥ /~ 19 3, 4, 76 | pratyavasāna-arthebhyaḥ yaḥ kto vihitaḥ so 'dhikaraṇe bhavati /~ 20 3, 4, 111| evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya yathā syāt, laṅvad- 21 3, 4, 114| śeṣo dhātu-saṃśabdanena vihitaḥ ārdhadhātuka-sañjño bhavati /~ 22 4, 2, 5 | JKv_4,2.5:~ aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa-artho 'yam 23 4, 2, 111| kaṇvādibhyo gotre yaḥ pratyayo vihitaḥ, tadantebhya eva aṇ pratyayo 24 4, 2, 112| gotre ity eva /~gotre ya iñ vihitaḥ tadantāt prātipdikāt aṇ 25 4, 3, 2 | 3.2:~ tasmin iti sākṣād vihitaḥ khañ nirdiṣyate, na cakāra- 26 4, 3, 15 | tyap-pratyayo 'py ato vihitaḥ, aiṣamohyaḥ śvaso 'nyatrasyām (* 27 4, 3, 100| atra prakaraṇe ye pratyayā vihitāḥ, te janapadibhyo 'sminn 28 4, 3, 156| krītārthe ye pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante /~ 29 4, 4, 128| 128:~ yasminn arthe matub vihitaḥ, tasminś chandasi viṣaye 30 4, 4, 140| prajāpatiraṃryajño mantre vihitaḥ /~saptadaśākṣarāṇy eva chandasyaḥ 31 5, 2, 53 | saṃkhyātvāt pūrveṇa ḍaḍ vihitaḥ, tasminn ayam āgamaḥ vidhīyate /~ 32 5, 3, 77 | anukampyamānād eva pratyayo vihitaḥ /~saṃprati vyavahitād api 33 5, 4, 5 | kena punaḥ svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ bhavati 34 5, 4, 14 | striyām (*3,3.43) /~iti ṇac vihitaḥ, tadantāt svārthe añ pratyayo 35 5, 4, 14 | yāvatā ṇac striyām eva vihitaḥ, tataḥ svārthikas tatra+ 36 5, 4, 15 | abhividhau bhāva inuṇ (*3,3.44) vihitaḥ, tadantāt svārthe aṇ pratyayo 37 5, 4, 154| bahuvrīheḥ samāsānto na vihitaḥ sa śeṣaḥ tasmād vibhāṣā 38 6, 1, 7 | tujer dīrgho 'bhyāsasya na vihitaḥ, dr̥śyate ca /~ye tathābhūtāḥ 39 6, 1, 13 | pratyayagrahaṇaparibhāṣayā yasmāt sa vihitaḥ tadādeḥ ity eṣa niyamo na 40 6, 2, 42 | samāse dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /~dāsyā bhāraḥ 41 6, 3, 39 | rakte 'rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya 42 6, 3, 109| lopāgamavarnavikārāḥ śāstreṇa na vihitāḥ dr̥śyante ca, tāni yathopadiṣṭāni 43 6, 4, 34 | mitraśīḥ /~yasmāt śāseḥ aṅ vihitaḥ śāsu anuśiṣṭau iti, tasya+ 44 6, 4, 73 | āḍāgamo dr̥śyate /~yatra hi vihitaḥ tato 'nyatra api dr̥śyate /~ 45 7, 1, 78 | śaturanantara īkāro na vihitaḥ iti vyavahitasya api numaḥ 46 7, 2, 90 | yatra ākāro yakāraś ca na vihitaḥ /~pañcamyāś ca caturthyāś 47 7, 3, 18 | nirdiśyate /~tatra yaḥ taddhito vihitaḥ tasmin ñiti, ṇiti, kiti 48 7, 4, 9 | asya /~tasya hi liti ām vihitaḥ /~digyādeśena dvirvacanasya 49 8, 1, 46 | prahāse eva hi manyater uttamo vihitaḥ, tato 'nyatra madhyama eva 50 8, 2, 20 | bhāvagarhāyāṃ gro yaṅ vihitaḥ /~kecid graḥ iti girateḥ 51 8, 2, 62 | sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat /~ 52 8, 2, 86 | ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ 53 8, 2, 106| 106:~ dūrāddhūtādiṣu pluto vihitaḥ /~tatra aicaḥ plutaprasaṅge 54 8, 3, 45 | pratyayagrahaṇe yasmāt sa vihitaḥ tadādeḥ ity ayaṃ niyamo 55 8, 4, 30 | JKv_8,4.30:~ ṇyantād yo vihitaḥ kr̥tpratyayaḥ tatsthasya