Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ñitha 1 ñithabhyam 1 ñithau 1 niti 55 ñiti 27 nitih 2 nitirnam 1 | Frequency [« »] 55 dhatubhyah 55 dirghatvam 55 kale 55 niti 55 su 55 vihitah 55 yan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances niti |
Ps, chap., par.
1 1, 1, 5 | bhinnavān /~mr̥ṣṭaḥ, mr̥ṣṭavān /~ṅiti khalv api - cinutaḥ, cinvanti /~ 2 1, 1, 5 | yāsuṭo ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti 3 1, 1, 5 | ṅiti yat-kāryaṃ tal-lakāre ṅiti na bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 6 | ṅiti hrasvaś ca || PS_1,4.6 ||~ _____ 5 1, 4, 6 | ca pratiṣiddhā /~tasmān ṅiti va vidhīyate /~ṅiti parato 6 1, 4, 6 | tasmān ṅiti va vidhīyate /~ṅiti parato hrasvaś ca yvoḥ sambandhī 7 6, 1, 16 | vr̥ścati-pr̥cchati-bhr̥jjatīnāṃ ṅiti ca || PS_6,1.16 ||~ _____ 8 6, 1, 16 | pāke ity eteṣāṃ dhātūnāṃ ṅīti pratyaye parataḥ cakārāt 9 6, 1, 16 | gr̥hītaḥ /~gr̥hītavān /~ṅiti - gr̥hṇāti jarīgr̥hyate /~ 10 6, 1, 16 | 2.44) iti niṣṭhānatvam /~ṅiti- jināti /~jejīyate /~halaḥ (* 11 6, 1, 16 | viddhaḥ /~viddhavān /~ṅiti - vidhyati /~vevidhyate /~ 12 6, 1, 16 | vaśa - uśitaḥ /~uśitavān /~ṅiti - uṣṭaḥ /~uśanti /~vyaca - 13 6, 1, 16 | vicitaḥ /~vicitavān /~ṅiti - vicati /~vevicyate /~vyaceḥ 14 6, 1, 16 | iti pravartate kutvam /~ṅiti - vr̥ścati /~varīvr̥ścyate /~ 15 6, 1, 16 | pr̥ṣṭaḥ /~pr̥ṣṭavan /~ṅiti - pr̥cchati /~parīpr̥chyate /~ 16 6, 1, 16 | bhr̥ṣṭaḥ /~bhr̥ṣṭavān /~ṅiti - bhr̥jjati /~barībhr̥jyate /~ 17 6, 1, 18 | svāpitaḥ /~kiti iti nivr̥ttam /~ṅiti iti kevalam iha anuvartate 18 6, 1, 197| START JKv_6,1.197:~ ñiti niti ca nityam ādir udātto bhavati /~ 19 6, 2, 50 | ta-ādau ca niti kr̥ty-atau || PS_6,2.50 ||~ _____ 20 6, 2, 50 | takārādau ca tuśabdavarjite niti kr̥ti parato gatir anantaraḥ 21 6, 2, 50 | iti kim ? prajalpākaḥ /~niti iti kim ? prakartā /~tr̥jantaḥ /~ 22 6, 4, 15 | śāntavān /~śāntvā /~śāntiḥ /~ṅiti khalv api - śaṃśāntaḥ /~ 23 6, 4, 34 | kiti-śiṣṭaḥ /~śiṣṭavān /~ṅiti - āvāṃ śiṣvaḥ /~vayaṃ śiṣmaḥ /~ 24 6, 4, 37 | manu - mataḥ /~matavān /~ṅiti - atata /~atathāḥ /~anudāttopadeśavanatitanotyādīnām 25 6, 4, 64 | tasthuḥ /~godaḥ /~kambaladaḥ /~ṅiti - pradā /~pradhā /~ārdhadhātuke 26 7, 2, 115| ajantasya aṅgasya ñiti ṇiti ca pratyaye vr̥ddhir bhavati /~ 27 7, 2, 115| śūrpaniṣpāvau /~kāraḥ /~hāraḥ /~ṇiti - gauḥ, gāvau, gāvaḥ /~sakhāyau, 28 7, 2, 116| aṅgopadhāyā akārasya sthāne ñiti ṇiti ca pratyaye vr̥ddhir bhavati /~ 29 7, 2, 117| 7,2.117:~ taddhite ñiti ṇiti ca pratyaye parato 'ṅgasya 30 7, 2, 117| vātsyaḥ /~dākṣiḥ /~plākṣiḥ /~ṇiti - aupagavaḥ /~kāpaṭavaḥ /~ 31 7, 3, 1 | vr̥ddhiprasaṅge ākāro bhavati ñiti, ṇiti, kiti taddhite parataḥ /~ 32 7, 3, 2 | ādeśo bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~kekayasya 33 7, 3, 3 | aijāgamau bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /~ 34 7, 3, 11 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~pūrvavārṣikam /~ 35 7, 3, 12 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~supāñcālakaḥ /~ 36 7, 3, 13 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~pūrvapāñcālakaḥ /~ 37 7, 3, 14 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~grāmāṇām - 38 7, 3, 15 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~dvau 39 7, 3, 16 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sa cet 40 7, 3, 17 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sañjñāyāṃ 41 7, 3, 18 | taddhito vihitaḥ tasmin ñiti, ṇiti, kiti ca parataḥ proṣthapadānām 42 7, 3, 19 | vr̥ddhir bhavati taddhite ñiti, ṇIti, kiti ca parataḥ /~suhr̥dayasya 43 7, 3, 20 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~anuśatikasya 44 7, 3, 21 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~āgnimārutīṃ 45 7, 3, 24 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ [#837]~ 46 7, 3, 25 | vibhāṣā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~kurujaṅgaleṣu 47 7, 3, 26 | vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ardhadroṇena 48 7, 3, 27 | vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~ardhaprasthikaḥ, 49 7, 3, 30 | vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~śuci - 50 7, 3, 31 | vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /~āyathātathyam, 51 7, 3, 32 | takārodeśo bhavati ñiti, ṇiti pratyaye parataḥ ciṇṇalau 52 7, 3, 54 | kavargādeśo bhavati ñiti ṇiti pratyaye parataḥ nakāre 53 7, 3, 111| gher ṅiti || PS_7,3.111 ||~ _____ 54 7, 3, 111| 3.111:~ ghyantasyāṅgasya ṅiti pratyaye parato guṇo bhavati /~ 55 7, 3, 111| iti kim ? sakhye /~patye /~ṅiti iti kim ? agnibhyām /~supi