Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kalayasam 1
kalayati 5
kalayoh 1
kale 55
kalebhyo 1
kalejah 1
kaler 1
Frequency    [«  »]
55 chah
55 dhatubhyah
55 dirghatvam
55 kale
55 niti
55 su
55 vihitah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kale

   Ps, chap., par.
1 1, 2, 36 | artham /~tena ayaṃ svādhyāya-kāle 'pi pākṣika aikaśrutya-vidhir 2 2, 1, 17 | tiṣṭhanti gāvo yasmin kāle dohanāya sa tiṣṭhadgu kālaḥ /~ 3 2, 1, 17 | sambadhyante 'nyapadārthe ca kāle vartante /~cakāro 'vadhāraṇa- 4 2, 2, 20 | velāsu tumun (*3,3.167) - kāle bhoktum /~evakārakaraṇam 5 2, 3, 28 | āgrahāyaṇī māse /~tadyuktāt kāle saptamī vaktavyā /~kārtikyā 6 2, 3, 64 | kr̥tvo 'rthaprayoge kāle 'dhikaraṇe || PS_2,3.64 ||~ _____ 7 2, 3, 64 | kr̥tvo 'rthānāṃ prayoge kāle 'dhikaraṇe ṣaṣṭhī vibhaktir 8 2, 3, 70 | 3.70:~ akasya bhaviṣyati kāle vihitasya, inas tu bhaviṣyati 9 3, 1, 122| tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo 10 3, 1, 122| nipātyate /~saha vasato 'smin kāle sūryācandramasau iti amāvāsya, 11 3, 2, 86 | ṇiniḥ pratyayo bhavati bhūte kale /~pitr̥vyaghātī /~mātulaghātī /~ 12 3, 2, 117| praśne ca āsanna-kale || PS_3,2.117 ||~ _____ 13 3, 2, 188| kaṣṭaḥ iti bhaviṣyati kāle /~amr̥taḥ iti pūrvavat /~ 14 3, 3, 2 | bhūtārtham idaṃ vacanam /~bhūte kāle uṇādayaḥ pratyayā dr̥śyante /~ 15 3, 3, 3 | START JKv_3,3.3:~ bhaviṣyati kāle gamyādayaḥ śabdāḥ sādhavo 16 3, 3, 4 | nipātayor upapadayoḥ bhaviṣyati kāle dhātor laṭ pratyayo bhavati /~ 17 3, 3, 5 | upapadayor vibhāṣā bhaviṣyati kāle dhātoḥ laṭ pratyayo bhavati /~ 18 3, 3, 6 | upapade lipsāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo 19 3, 3, 7 | gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo 20 3, 3, 8 | vartamānād dhātoḥ bhaviṣyati kāle vibhāṣā laṭ pratyayo bhavati /~ 21 3, 3, 9 | ūrdhva-mauhūrtike bhaviṣyati kāle loḍ-arthalakṣaṇa-arthe vartamānāt 22 3, 3, 10 | upapade dhātor bhavisyati kale tumun-ṇvulau pratyayau bhavataḥ /~ 23 3, 3, 11 | bhāva-vacanāḥ bhavisyati kāle kriyāyām upapade kriyārthāyāṃ 24 3, 3, 12 | pratyayo bhavati bhaviṣyati kāle karmaṇy upapade kriyāyāṃ 25 3, 3, 13 | śeṣe śuddhe bhaviṣyati kāle, cakārāt kriyāyāṃ ca upapade 26 3, 3, 90 | jñāpakāt praśne ca āsanna-kāle (*3,2.117) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 3, 3, 131| gacchāmi iti padaṃ vartamāne kāle eva vartate, kālāntaragatis 28 3, 3, 132| viṣayaḥ /~tatra bhaviṣyati kāle āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ 29 3, 3, 136| ca vacanam /~bhaviṣyati kāle maryādā-vacane satyavarasmin 30 3, 3, 137| satyavarsmin pravibhāge bhaviṣyati kāle 'nadyatanavat pratyayavidhirna 31 3, 3, 138| kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā 32 3, 3, 139| tatra liṅ-nimitte bhaviṣyati kāle lr̥ṅ pratyayo bhavati kriyātipattau 33 3, 3, 140| bhūte vidhīyate /~bhūte ca kāle liṅ-nimitte kriya-atipattau 34 3, 3, 160| ichārthebhyo dhatubhyo vartamāne kāle vibhāṣā liṅ pratyayo bhavati /~ 35 4, 2, 4 | viśeṣo 'bhidhīyate /~yāvan kāle nakṣatreṇa yujyate ahorātraḥ, 36 4, 2, 6 | nakṣatradvandvāt tr̥tīyāsamarthād yukte kāle chaḥ pratyayo bhavati, viśeṣe 37 4, 3, 11 | yathākathañcid guṇa-vr̥ttyā api kāle vartamānāt pratyaya iṣyate /~ 38 4, 3, 48 | kalāpyādayaḥ śabdāḥ sāhacaryāt kāle vartante /~yasmin kāle mayūśaḥ 39 4, 3, 48 | sāhacaryāt kāle vartante /~yasmin kāle mayūśaḥ kalāpino bhavanti 40 4, 3, 48 | śabdena+ucyate /~kalāpini kāle deyam r̥ṇam kalāpakam /~ 41 5, 3, 15 | sarva-eka-anya-kiṃ-yat-tadaḥ kāle || PS_5,3.15 ||~ _____ 42 5, 3, 15 | tralo 'pavādaḥ /~sarvasmin kāle sarvadā /~ekadā /~anyadā /~ 43 5, 3, 15 | anyadā /~kadā /~yadā /~tadā /~kāle iti kim ? sarvatra deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 5, 3, 16 | 16:~ saptamyāḥ ity eva, kāle iti ca /~idamaḥ saptamyantāt 45 5, 3, 16 | ca /~idamaḥ saptamyantāt kāle vartamānāt rhil pratyayo 46 5, 3, 16 | lakāraḥ svarārthaḥ /~asmin kāle etarhi /~kāle ity eva, iha 47 5, 3, 16 | svarārthaḥ /~asmin kāle etarhi /~kāle ity eva, iha deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 5, 3, 17 | dhunā ca pratyayaḥ /~asmin kāle adhunā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 49 5, 3, 18 | 18:~ idamaḥ saptamyantāt kāle vartamānād dānīṃ pratyayo 50 5, 3, 18 | pratyayo bhavati /~asmin kāle idānīm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 5, 3, 19 | 19:~ tadaḥ saptamyantāt kāle vartamānād pratyayo bhavati, 52 5, 3, 19 | cakārād dānīṃ ca /~tasmin kāle tadā, tadānīm /~tado dāvacanam 53 5, 3, 22 | JKv_5,3.22:~ sptamyāḥ iti kāle iti ca vartate /~sadyaḥ- 54 5, 3, 23 | vartate /~saptamyāḥ iti kāle iti ca nivr̥ttam /~sāmānyasya 55 5, 3, 28 | apavadaḥ /~dakṣiṇā-śabdaḥ kāle na sambhavati iti digdeśavr̥ttiḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL