Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dirghatva 1
dirghatvadvirvacanayoh 1
dirghatvadyapi 1
dirghatvam 55
dirghatvametvam 1
dirghatvamidam 1
dirghatvasya 1
Frequency    [«  »]
55 96
55 chah
55 dhatubhyah
55 dirghatvam
55 kale
55 niti
55 su
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dirghatvam

   Ps, chap., par.
1 1, 1, 19 | prasajyate //1//~ vacanādy-atra dīrghatvaṃ tatra api sarasī yadi /~ 2 1, 1, 21 | vr̥kṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām, ity atra api 3 1, 1, 45 | supi ca (*7,3.102) iti dīrghatvaṃ bhavati /~tiṅ-ādeśaḥ tiṅvad 4 1, 1, 45 | hāvād hali ca (*8,2.77) iti dīrghatvaṃ na syāt, na hy ayaṃ va-kāro 5 1, 2, 9 | gamāṃ sani (*6,4.16) iti dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati ? 6 1, 2, 9 | bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi 7 1, 2, 9 | cicīṣati ity ādiṣu sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate /~ 8 2, 2, 27 | 3.137) iti pūrvapadasya dīrghatvam /~sarūpa-grahaṇaṃ kim ? 9 3, 1, 129| sampūrvānnayater ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /~sānāyyaṃ 10 3, 1, 131| sampūrvād vaheḥ samprasāraṇaṃ dīrghatvaṃ ca nipātyate /~samūhyaṃ 11 3, 2, 63 | dr̥śyate (*6,3.137) iti dīrghatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 3, 2, 109| kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād ekādeśa-pratibandhaḥ, 13 5, 1, 2 | śunaḥ samprasāraṇaṃ ca dīrghatvaṃ tatsaniyogena cāntodāttatvam /~ 14 5, 2, 55 | 2.) iti saṃprasāraṇasya dīrghatvaṃ na bhavati /~aṇaḥ iti tatra 15 5, 2, 74 | etasminn arthe /~abheḥ pakṣe dīrghatvaṃ canipātyate /~anukāmayate 16 5, 2, 112| rājā /~vale (*6,3.118) iti dīrghatvam /~itikaraṇo viṣayaniyamārthaḥ 17 5, 2, 122| ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ dīrghatvaṃ veti vaktavyam /~aṣṭrāvī /~ 18 5, 2, 122| hr̥dayāvī /~dvayobhayagr̥dayāni dīrghatvaṃ prayojayanti /~marmaṇaś 19 5, 3, 55 | atiśāyanaṃ prakarṣaḥ /~nipātanād dīrghatvam /~prakr̥tyarthaviśeṣaṇaṃ 20 6, 1, 13 | samprasāraṇasya (*6,3.139) iti dīrghatvam /~ṣyaṅaḥ iti im ? bhyāputraḥ /~ 21 6, 1, 18 | dīrgho laghoḥ (*7,4.94) iti dīrghatvam /~caṅi iti kim ? svāpyate /~ 22 6, 1, 36 | ata ādeḥ (*7,4.70) iti dīrghatvam /~tasmān nuḍ dvihalaḥ (* 23 6, 1, 95 | adyarśyāt iti akaḥ savarṇe dīrghatvaṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 1, 102| pararūpaṃ tat akaḥ savarṇe dīrghatvam eva bādhate, na tu pūrvasavarnadīrghatvam, 25 6, 2, 112| śaṅkūkarṇaḥ /~lakṣaṇasya iti dīrghatvam /~paśūnāṃ vibhāgajñāpanārthaṃ 26 6, 2, 140| dr̥śyate (*6,3.167) iti dīrghatvam /~śunaḥśepaḥ /~śuna itva 27 6, 2, 140| dr̥śyate (*6,3.167) iti dīrghatvam /~ [#686]~ tr̥ṣṇāvarūtrī /~ 28 6, 2, 140| ntodāttaḥ /~tatra dvandve dīrghatvaṃ pūrvavat /~bambāviśvavayasau /~ 29 6, 2, 140| ntodāttaḥ /~tayor dvandve dīrghatvaṃ pūrvavat /~marmr̥tyuḥ /~ 30 6, 3, 137| śiṣṭaprayogādanugantavyaḥ /~yasya dīrghatvaṃ vihitaṃ, dr̥śyate ca prayoge, 31 6, 4, 11 | nityam api ca numamakr̥tva dīrghatvam iṣyate /~tr̥n - kartārau 32 6, 4, 12 | kvijhaloḥ kṅiti (*2,4.15) iti dīrghatvaṃ yat tad api niyamena bādhyate 33 6, 4, 16 | chandasi yadaniṅādeśasya api dīrghatvaṃ dr̥śyate, tad anyeṣām api 34 6, 4, 16 | viśeṣaṇe sati siddham ajantasya dīrghatvam ? tat kriyate pravr̥ttibhedena 35 6, 4, 18 | vidhīn bādhate iti pūrvam eva dīrghatvaṃ na pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 6, 4, 62 | 37) iti prakr̥tasya iṭo dīrghatvam /~dr̥ś - darśiṣyate, drakṣyate /~ 37 6, 4, 93 | ciṇṇamulpare ṇāvaṅgasya dīrghatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 6, 4, 102| anyeṣām api dr̥śyate iti dīrghatvam /~ato 'nyatra vyatyayo bahulam 39 6, 4, 108| asthānivadbhāvād hali ca (*8,2.77) iti dīrghatvaṃ prāptam, na bhakurchurām (* 40 7, 2, 58 | ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam /~se ity eva, gantāsmi, 41 7, 2, 75 | 7,2.35) iti ca /~asyeṭo dīrghatvaṃ na+icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 7, 4, 35 | na bhavati /~kiṃ coktam ? dīrghatvam ītvaṃ ca /~mitrayuḥ /~saṃsvedayuḥ /~ 43 7, 4, 46 | evaṃ hy uktam - tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam /~ 44 7, 4, 46 | yadi tu dasti iti takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ /~ 45 7, 4, 65 | ślau yaṅluki abhyāsasya dīrghatvaṃ ṇilopaś ca /~dādharti /~ 46 7, 4, 83 | abhyāsasya anajantatvād eva dīrghatvaṃ na bhaviṣyati ? evaṃ tarhi 47 8, 2, 2 | rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś ca siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 8, 2, 3 | supi ca (*7,3.102) iti dīrghatvaṃ yat prāpnoti, tat sannipātalakṣaṇo 49 8, 2, 3 | siddhatvāt nābhāvaś ca bhavati, dīrghatvaṃ ca na bhavati /~ekādeśasvaro ' 50 8, 2, 37 | dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /~gadarbhayateḥ apratyayaḥ - 51 8, 2, 46 | ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati /~dīrghāt iti kim ? 52 8, 2, 64 | kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam /~natvasya asiddhatvān nalopo 53 8, 2, 67 | pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam api atvasantasya cādhātoḥ (* 54 8, 2, 78 | tu hali ca (*8,2.77) iti dīrghatvam, dīrghavidhau lopājādeśasya 55 8, 3, 107| pūrvapadasy saṃhitāyām etad dīrghatvam /~avagrahe tu r̥tisaham


IntraText® (V89) Copyright 1996-2007 EuloTech SRL