Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatubhah 1
dhatubhir 1
dhatubhya 1
dhatubhyah 55
dhatubhyam 2
dhatubhyas 2
dhatubhyo 19
Frequency    [«  »]
55 86
55 96
55 chah
55 dhatubhyah
55 dirghatvam
55 kale
55 niti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatubhyah

   Ps, chap., par.
1 1, 3, 92 | kr̥pū sāmarthye, etebhyo dhatubhyaḥ sye sani ca parato parasmaipadaṃ 2 3, 1, 5 | niśāne, kita nivāse etebhyo dhātubhyaḥ san pratyayo bhavati /~pratyaya- 3 3, 1, 6 | śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya 4 3, 1, 27 | ca /~tatra dhātvadhikārād dhatubhyaḥ eva pratyayo vidhīyate, 5 3, 1, 28 | ca, pana ca ity etebhyo dhātubhyaḥ āya-pratyayo bhavati /~topāyati /~ 6 3, 1, 35 | tataḥ pratyayāntebhyaś ca dhātubhyaḥ ām pratyayo bhavati liṭi 7 3, 1, 48 | vidhīyate /~ṇy-antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś 8 3, 1, 51 | gatau yācane ca, etebhyo dhātubhyaḥ ṇyantebhyaḥ pūrveṇa cleścaṅi 9 3, 1, 55 | 3,1.55:~ dyutādibhyaś ca dhātubhyaḥ parasya cleḥ parasmaipadeṣu 10 3, 1, 58 | gati-vr̥ddhyoḥ, etebhyo dhātubhyaḥ parasya cler aṅ-ādeśo 11 3, 1, 69 | div ity evam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati /~ 12 3, 1, 73 | abhiṣave, ity evam ādibhyo dhātubhyaḥ śnupratyayo bhavati /~śapo ' 13 3, 1, 77 | vyathane ity evam ādibhyo dhātubhyaḥ śa-pratyayo bhavati /~śapo ' 14 3, 1, 78 | āvaraṇe ity evam ādibhyo dhātubhyaḥ śnam pratyayo bhavati /~ 15 3, 1, 79 | vistāre ity evam ādibhyo dhātubhyaḥ kr̥ñaś ca u-pratyayo bhavati /~ 16 3, 1, 81 | dravyavinimaye ity evam ādibhyaḥ dhātubhyaḥ śnā pratyayo bhavati /~śapo ' 17 3, 1, 136| JKv_3,1.136:~ ākārāntebhyo dhātubhyaḥ upasarga upapade kapratyayo 18 3, 1, 137| START JKv_3,1.137:~ pādibhyo dhātubhyaḥ upasarge upapade śa-pratyayo 19 3, 1, 140| dīptau ity evam ādibhyo dhātubhyaḥ kasa gatau ity evam antebhyo 20 3, 1, 141| śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ 21 3, 1, 149| pru sr̥ ity etebhyaḥ dhātubhyaḥ samabhihāre vun pratyayo 22 3, 2, 46 | sahi tapi dama ity etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye khac pratyayo 23 3, 2, 61 | vyāpriyate /~sadādibhyaḥ dhātubhyaḥ subante upapade upasarge ' 24 3, 2, 67 | api grahaṇam /~janādibhyaḥ dhātubhyaḥ subanta upapade chandasi 25 3, 2, 74 | pi iti ca /~ākārāntebhyo dhātubhyaḥ supi upapde chandsi viṣaye 26 3, 2, 136| 136:~ alaṅ-kr̥ñ-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu iṣṇuc 27 3, 2, 139| glā ji sthā ity etebhyo dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu 28 3, 2, 140| JKv_3,2.140:~ tras-ādibhyo dhatubhyaḥ tacchīlādiṣu knuḥ pratyayo 29 3, 2, 146| 3,2.146:~ ninda-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu vuñ 30 3, 2, 155| 3,2.155:~ jalpa-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu ṣākan 31 3, 2, 157| grahaṇam /~jiprabhr̥tibhyo dhātubhyaḥ iniḥ pratyayo bhavati tacchīlādiṣu 32 3, 2, 160| sr̥ ghasi ada ity etebhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kmarac 33 3, 2, 162| svabhāvāt /~vidādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kurac 34 3, 2, 163| naś ji sarti ity etebhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kvarap 35 3, 2, 167| JKv_3,2.167:~ namyādibhyaḥ dhātubhyaḥ tacchīlādiṣu kartr̥ṣu raḥ 36 3, 2, 168| vyāptinyāyād /~sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu 37 3, 2, 178| JKv_3,2.178:~ anyebhyo 'pi dhātubhyaḥ tācchīlikeṣu kvip pratyayo 38 3, 2, 182| ṇaha bandhane, etebhyo dhātubhyaḥ karaṇe kārake ṣṭran pratyayo 39 3, 2, 184| gatibhakṣaṇayoḥ, etebhyo dhātubhyaḥ karaṇe kārake itraḥ patyayo 40 3, 3, 20 | ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo bhavati /~ 41 3, 3, 23 | upapade yu dru du ity etebhyaḥ dhātubhyaḥ ghañ pratyayo bhavati /~ 42 3, 3, 58 | JKv_3,3.58:~ grahādibhyaḥ dhātubhyaḥ ap pratyayo bhavati /~ghaño ' 43 3, 3, 64 | paṭha svana ity etebhyaḥ dhatubhyaḥ ap pratyayo bhavati /~ 44 3, 3, 92 | upapade ghu-sañjñakebhyaḥ dhātubhyaḥ kiḥ pratyayo bhavati /~kitkaraṇam 45 3, 3, 93 | upapade ghu-sañjñakebhyo dhātubhyaḥ kiḥ pratyayo bhavati adhikaraṇe 46 3, 3, 95 | iti vartate /~sthādibhyo dhātubhyaḥ strīliṅge bhāve ktin pratyayo 47 3, 3, 96 | mantre viṣaye vr̥ṣādibhyaḥ dhātubhyaḥ ktin pratyayo bhavati udāttaḥ /~ 48 3, 3, 99 | arthādhikāraḥ /~samajādibhyo dhātubhyaḥ striyāṃ kyap pratyayo bhavati 49 3, 3, 102| 3.102:~ pratyayāntebhyo dhātubhyaḥ stiryām akāraḥ pratyayo 50 3, 3, 105| adhyayane curādiḥ, ebhyo dhātubhyaḥ yuci prāpte striyām aṅ pratyayo 51 3, 3, 107| JKv_3,3.107:~ ṇyantebhyo dhātubhyaḥ, āsa śrantha ity etābhyām 52 3, 3, 128| īṣadādiṣu upapadeṣu ākārāntebhyo dhatubhyaḥ yuc pratyayo bhavati /~khalo ' 53 3, 3, 129| upapadeṣu gaty-arthebhyo dhātubhyaḥ chandasi viṣaye yuc pratyayo 54 3, 3, 130| JKv_3,3.130:~ anyebhyo 'pi dhātubhyaḥ gaty-arthebhyaḥ chandasi 55 3, 4, 16 | vartamānebhyaḥ sthādibhyo dhātubhyaḥ chandasi viṣaye tumarthe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL