Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
chagdobhasa 1
chagrahanam 3
chagyayanih 1
chah 55
chaidikah 3
chakann 1
chakaradeso 2
Frequency    [«  »]
55 103
55 86
55 96
55 chah
55 dhatubhyah
55 dirghatvam
55 kale
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

chah

   Ps, chap., par.
1 1, 1, 45 | amī cchātrāḥ iti vr̥ddhāc chaḥ (*4,2.114) iti chaḥ /~halas 2 1, 1, 45 | vr̥ddhāc chaḥ (*4,2.114) iti chaḥ /~halas taddhitasya (*6, 3 3, 3, 108| rādiphaḥ /~rephaḥ /~matvarthāc chaḥ /~akāralopaḥ /~matvarthīyaḥ /~ 4 4, 1, 90 | pheś cha ca (*4,1.149) iti chaḥ, taikāyanīyaḥ /~tasya chātraḥ, 5 4, 1, 90 | pratyaye nivr̥tte vr̥ddhāc chaḥ (*4,2.114), taikāyanīyāḥ /~ 6 4, 1, 143| svasuś chaḥ || PS_4,1.143 ||~ _____ 7 4, 1, 149| prātipadikāt sauvīragotrād apatye chaḥ pratyayo bhavati, cakārāṭ 8 4, 2, 6 | dvanvāc chaḥ || PS_4,2.6 ||~ _____START 9 4, 2, 6 | tr̥tīyāsamarthād yukte kāle chaḥ pratyayo bhavati, viśeṣe 10 4, 2, 32 | dyāvāpr̥thivy-ādibbhyaḥ chaḥ pratyayo bhavati 'sya 11 4, 2, 90 | utkarādibhyaś chaḥ || PS_4,2.90 ||~ _____START 12 4, 2, 90 | utkara ity evam ādibhyaḥ chaḥ pratyayo bhavati cāturarthikaḥ /~ 13 4, 2, 114| vr̥ddhāc chaḥ || PS_4,2.114 ||~ _____ 14 4, 2, 114| vr̥ddhāt prātipadikāt chaḥ pratyayo bhavati śaiṣikaḥ /~ 15 4, 2, 137| garta-uttarapadāc chaḥ || PS_4,2.137 ||~ _____ 16 4, 2, 137| deśa-vācinaḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~ 17 4, 2, 138| ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ /~ 18 4, 2, 139| vācinaḥ kaṭādeḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~ 19 4, 2, 140| vidheyaṃ, pratyaystu vr̥ddhāc chaḥ (*4,2.114) ity eva siddhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 4, 2, 141| khakāropadhāc ca prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~ 21 4, 2, 142| vācino vr̥ddhāt prātipadikāc chaḥ pratyayo bhavati śaiṣikaḥ /~ 22 4, 2, 143| 4,2.143:~ parvata-śabdāc chaḥ pratyayo bhavati śaiṣikaḥ /~ 23 4, 2, 144| 4,2.144:~ parvataśabdāc chaḥ pratyayo bhavati amanuṣye 24 4, 2, 145| bhāradvājadeśa-vācibhyāṃ chaḥ pratyayo bhavati śaiṣikaḥ /~ 25 4, 3, 1 | bhavati śaiṣikaḥ /~cakārāc chaḥ ca /~anyatarasyāṃ-grahaṇād 26 4, 3, 2 | nirdiṣyate, na cakāra-anukr̥ṣṭaḥ chaḥ /~tasmin khañi aṇi ca yuṣmad- 27 4, 3, 62 | jihvāmūla-aṅguleś chaḥ || PS_4,3.62 ||~ _____START 28 4, 3, 63 | śabdāntāt ca prātipadikāc chaḥ pratyayo bhavati tatra bhavaḥ 29 4, 3, 81 | viṣamīyam /~gahādityvāc chaḥ /~manusyebhyaḥ - devadattarūpyam /~ 30 4, 3, 88 | dvandva-indrajanana-ādibhyaś chaḥ || PS_4,3.88 ||~ _____START 31 4, 3, 88 | ādibhyo dvitiyā-samarthebhyaḥ chaḥ pratyayo bhavati adhikr̥tya 32 4, 3, 91 | āyudhajīvibhyaś chaḥ parvate || PS_4,3.91 ||~ _____ 33 4, 3, 131| raivatika-ādibhyaś chaḥ || PS_4,3.131 ||~ _____ 34 4, 3, 131| 131:~ daivatika-ādibhyaḥ chaḥ pratayo bhavati tasya+idam 35 4, 3, 168| JKv_4,3.168:~ prāk krītāc chaḥ (*5,1.1), kaṃsīyaḥ /~u-gav- 36 5, 1, 1 | prāk-krītāc chaḥ || PS_5,1.1 ||~ _____START 37 5, 1, 40 | JKv_5,1.40:~ putra-śabdāc chaḥ pratyayo bhavati, cakārād 38 5, 1, 69 | kaḍaṅkaradakṣiṇā-śabdābhyāṃ chaḥ pratyayo bhavati, cakārād 39 5, 1, 111| anupravacana-ādibhyaś chaḥ || PS_5,1.111 ||~ _____ 40 5, 1, 111| anupravacanādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati tad asya 41 5, 1, 112| sapūrvapadāt vidyamānapūrvapadāc chaḥ pratyayo bhavati tad asya 42 5, 1, 135| hotrābhyaś chaḥ || PS_5,1.135 ||~ _____ 43 5, 1, 135| r̥tvigviśeṣa-vācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ /~ 44 5, 2, 17 | alaṅgāmī ity asminn arthe chaḥ pratyayo bhavati /~cakārād 45 5, 2, 59 | matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 ||~ _____ 46 5, 2, 59 | prātipadikān matvarthe chaḥ pratyayo bhavati sūkte sāmani 47 5, 3, 105| kuśāgrāc chaḥ || PS_5,3.105 ||~ _____ 48 5, 3, 105| kuśāgraśabdād ivārthe chaḥ pratyayo bhavati /~kuśāgram 49 5, 3, 116| dāmanyādi-trigartaṣṭhāc chaḥ || PS_5,3.116 ||~ _____ 50 5, 3, 116| āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /~yeṣām 51 5, 4, 9 | bandhuni vartamānāt svārthe chaḥ pratyayo bhavati /~badhyate ' 52 5, 4, 10 | sthānāntāt prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena 53 6, 4, 144| artheṣu vr̥ddhatvād atra chaḥ prāpnoti /~evaṃ lāṅgalāḥ /~ 54 7, 1, 2 | īyādeśo bhavati /~vr̥ddhāc chaḥ (*4,2.114) - gārgīyaḥ /~ 55 7, 3, 77 | iṣu-gami-yamāṃ chaḥ || PS_7,3.77 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL