Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visesa 20
visesabhavad 3
visesabhavat 3
visesah 54
visesakah 1
visesakam 1
visesakaran 1
Frequency    [«  »]
54 bhava
54 nis
54 param
54 visesah
53 108
53 90
53 asminn
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

visesah

   Ps, chap., par.
1 1, 2, 65 | yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 ||~ _____START 2 1, 2, 65 | śiṣyate tal-lakṣaṇaś ced eva viśeṣaḥ /~tad iti vr̥ddha-yūnor 3 1, 2, 67 | 67:~ tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate /~vr̥ddho yūna 4 1, 2, 67 | ākhyāyām (*4,1.48) ity aparo viśeṣaḥ /~pumān iti kim ? prāk ca 5 1, 2, 69 | 69:~ tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate /~napuṃsaka- 6 1, 3, 25 | mitrakaraṇasaṅgatakaraṇayoḥ ko viśeṣaḥ ? saṅgatakaraṇam upaśleṣaḥ /~ 7 3, 1, 150| nandakaḥ /~āśīḥ prārthanā-viśeṣaḥ /~sa ca+iha kriyāviṣayaḥ /~ 8 3, 2, 12 | aṇo 'pavādaḥ /~strīliṅge viśeṣaḥ /~pūjārhā /~gandhārha /~ 9 3, 2, 82 | khaś-pratyaye vikaraṇakr̥to viśeṣaḥ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 2, 135| tr̥j eva bhavati /~svare viśeṣaḥ /~nayateḥ ṣuk ca /~neṣṭā /~ [# 11 3, 2, 135| saṅgrahītr̥bhyaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 3, 16 | sparśo devadattaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 3, 34 | gr̥hyate yasya gāyatryādayo viśeṣāḥ, na mantrabrahmaṇam , nāma- 14 3, 4, 9 | kratve dakṣāya jīvase /~svare viśeṣaḥ /~kṣe - preṣe bhagāya kasen - 15 3, 4, 9 | kāmamupācaradhyai /~svare viśeṣaḥ /~kadhyai - indrāgnī āhuvadhyai /~ 16 3, 4, 104| samprasāraṇam, jāgarter guṇe ca viśeṣaḥ /~iṣyat, iṣyāstām, isyāsuḥ /~ 17 4, 1, 3 | keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo gotvādaya iva 18 4, 1, 23 | trikāṇḍī rajjuḥ iti /~pramāṇa-viśeṣaḥ kāṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 4, 1, 40 | pratyayo bhavati /~svare viśeṣaḥ /~sāraṅgī /~kalmāṣī /~śabalī /~ 20 4, 1, 42 | jānapadī anyā /~svare viśesaḥ /~utsādipāṭhādañi kr̥te 21 4, 1, 60 | pratyayo bhavati /~svare viśeṣaḥ /~prāṅmukhī, prāṅmukhā /~ 22 4, 1, 85 | chandasi /~bāhīkaḥ /~svare viśeṣaḥ /~ṭilopavacanam avyayānāṃ 23 4, 1, 88 | dvigutvasya+eva nimittam ity asti viśeṣaḥ /~yady evam iha kathaṃ pañcakapālyāṃ 24 4, 2, 12 | bhavati /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~dvaipena parivr̥to rathaḥ 25 4, 2, 64 | āpiśalaḥ /~striyāṃ svare ca viśeṣaḥ /~pāṇinīyā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 2, 74 | dāttaḥ /~gauptaḥ /~svare viśeṣaḥ /~mahatī sūkṣmekṣikā vartate 27 4, 2, 116| nubandhaḥ /~strīpratyaye viśeṣaḥ /~kāśikī /~kāśikā /~baidikī /~ 28 4, 3, 22 | r̥tvaṇ iti /~kaḥ punar anayor viśeṣaḥ ? r̥tvaṇi hi takāralopo 29 4, 3, 90 | rāṣṭiyaḥ /~nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate sa 30 4, 3, 100| iti /~madravr̥jyoḥ kani viśeṣaḥ /~madrasyāpatyaṃ, dvyañ- 31 4, 3, 116| aupajñātam ity ayam anayor viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 4, 3, 119| gamyamānāyām /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~kṣudrādibhiḥ kr̥taṃ kṣaudram /~ 33 4, 3, 127| ghoṣaḥ /~aṅkalakṣaṇayoḥ ko viśeṣaḥ ? lakṣaṇaṃ lakṣyabhūtasya+ 34 4, 3, 166| bhavati /~yuktavadbhāve viśeṣaḥ /~jambvāḥ phalam jambūḥ 35 4, 3, 167| strī-pratyayaśravaṇe ca viśeṣaḥ /~harītakyāḥ phalaṃ harītakī /~ 36 4, 4, 6 | ṭhako 'pavādaḥ /~svare viśeṣaḥ /~gaupucchikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 4, 4, 38 | cakārāṭ ṭhak ca /~svare viśeṣaḥ /~ākrandaṃ dhāvati ākrandikaḥ /~ 38 4, 4, 52 | ṭhako 'pavādaḥ /~svare viśeṣaḥ /~lavaṇaṃ paṇyam asya lāvaṇikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 4, 4, 58 | bhavati, cakārāt ṭhak /~svare viśeṣaḥ /~paraśvadhaḥ praharaṇam 40 4, 4, 67 | icchanti, tatra vr̥ddhyabhāvo viśeṣaḥ /~odanikaḥ /~odanikī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 4, 4, 105| yato 'pavādaḥ /~svare viśeṣaḥ /~sabhāyāṃ sādhuḥ sabhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 4, 4, 113| srotasyaḥ /~ḍyaḍ-ḍyayoḥ svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 4, 4, 114| yato 'pavādaḥ /~svare viśeṣaḥ /~anu bhrātā sagarbhyaḥ /~ 44 4, 4, 117| arthaḥ /~agriyam /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 45 4, 4, 137| prakr̥te ya-grahaṇam /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 46 5, 1, 16 | arthe tu pratyaya ity etāvān viśeṣaḥ /~prathamāsamarthāt ṣaṣṭhyarthe 47 5, 1, 19 | saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ /~ 48 5, 3, 23 | nivr̥ttam /~sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ /~prakr̥tyarthaviśeṣaṇaṃ 49 5, 3, 69 | 69:~ sāmānyasya bhedako viśeṣaḥ prakāraḥ, tasya vacane /~ 50 5, 4, 3 | jātīyaraḥ apavādaḥ /~prakāro viśeṣaḥ /~sthūlaprakāraḥ sthūlakaḥ /~ 51 5, 4, 53 | athābhividheḥ kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena api sarvā 52 5, 4, 73 | upagaṇāḥ /~atra svare viśeṣaḥ /~ḍacprakaraṇe saṅkhyāyās 53 6, 1, 17 | satyasati yoge na asti viśeṣaḥ /~yogārambhe tu sati yadi 54 6, 1, 17 | pratiṣedho bhavati ity asti viśeṣaḥ /~vavraśca /~vavraścitha /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL