Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paralokaprayojano 1
paraloke 1
paraloko 1
param 54
parama 4
paramabrahmanah 1
paramacaturnam 1
Frequency    [«  »]
54 99
54 bhava
54 nis
54 param
54 visesah
53 108
53 90
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

param

   Ps, chap., par.
1 1, 2, 72 | tyad-ādīnāṃ mitho yadyat paraṃ tattac chisyate /~sa ca 2 1, 3, 30 | akarmakāt iti nivr̥ttam /~ataḥ paraṃ sāmānyena ātmanepada-vidhānaṃ 3 1, 4, 2 | vipratiṣedhe paraṃ kāryam || PS_1,4.2 ||~ _____ 4 1, 4, 2 | vipratiṣedhaḥ /~tasmin vipratiṣedhe paraṃ kāryaṃ bhavati /~utsarga- 5 1, 4, 2 | vr̥kṣebhyaḥ, plakṣebhyaḥ iti /~paraṃ bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 62 | anukaraṇaṃ ca aniti-param || PS_1,4.62 ||~ _____START 7 1, 4, 70 | svayam eva tu yadā buddhyā parām r̥śati tadā na asty upadeśaḥ 8 2, 1, 18 | ekārāntatvaṃ nipātyate /~pāraṃ gaṅgāyāḥ pāregaṅham /~madhyaṃ 9 2, 2, 31 | rājadanta-ādiṣu param || PS_2,2.31 ||~ _____START 10 2, 2, 31 | rājadanta-ādiṣu upasarjanaṃ param prayoktavyam /~na kevalam 11 2, 2, 35 | gaḍvādibhyaḥ saptamyantaṃ param /~gaḍukaṇṭhaḥ /~gaḍuśirāḥ /~ 12 3, 3, 138| āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ, tatra yuktā 13 3, 4, 23 | kriye staḥ, tacced vākyaṃ na paraṃ kiñcid ākāṅkṣate iti /~ṇamulanantaraḥ, 14 3, 4, 23 | vrajati adhīte eva tataḥ param //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 4, 1, 98 | bahuvacane tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara 16 4, 2, 110| kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum /~ 17 4, 3, 5 | śabdāv adig-grahaṇāv api staḥ paraṃ sukham, avaram sukham iti /~ 18 4, 4, 91 | yathā tulā paricchinatti param evaṃ tad api iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 5, 1, 71 | ṭhagādīnāṃ pūrṇo 'vadhiḥ /~ataḥ paraṃ prāgvatīyaḥ ṭhañ eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 5, 1, 96 | kālādhikārasya pūrṇo 'vadhiḥ /~ataḥ paraṃ sāmānyena pratyayavidhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 3, 1 | vibhaktyudāttatvaṃ siddhaṃ bhavati /~ataḥ paraṃ svārthikāḥ pratyayāḥ, teṣu 22 5, 4, 125| bahuvrīhau samāse svādibhyaḥ paraṃ jambhā iti kr̥tasamāsāntam 23 6, 1, 61 | katham ? taddhite iti hi paraṃ nimittam upādīyate, sa tadanurūpāṃ 24 6, 1, 68 | ṅyantād ābantāc ca dīrghāt paraṃ su ti si ity etad apr̥ktaṃ 25 6, 1, 76 | viśvajanachatram /~nacchāyāṃ karavo 'param /~na chāyāṃ karavo 'param //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 6, 1, 76 | param /~na chāyāṃ karavo 'param //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 6, 1, 86 | 6,1.109) iti ekādeśasya paraṃ pratyādivadbhāvāt apadāder 28 6, 1, 93 | okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ ṇit iṣyate, 29 6, 1, 164| mauñjāyanāḥ /~kim artham idam ? param api ñitsvaraṃ bādhitvā ' 30 6, 1, 186| kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ 31 6, 1, 186| bhavati hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā /~tāsestāvat - 32 6, 2, 145| ity etasmād upamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ 33 6, 2, 152| JKv_6,2.152:~ saptamyantāt paraṃ puṇyam ity etad uttarapadam 34 6, 2, 154| anupasargaṃ tr̥tīyāntāt param antodāttaṃ bhavati asandhau 35 6, 2, 159| akrośe gamyamāne nañaḥ param uttarapadaṃ sañjñāyāṃ vartamānam 36 6, 2, 168| pr̥thu vatsa ity etebhyaḥ paraṃ mukhaṃ svāṅgavāci bahuvrīhau 37 6, 2, 170| kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kr̥tamitapratipannān 38 6, 2, 172| JKv_6,2.172:~ nañsubhyāṃ param uttarapadaṃ bahuvrīhau samāse ' 39 6, 2, 174| bhavati kapi parato nañsuhyāṃ paraṃ bahuvrīhau samāse /~ayavako 40 7, 1, 90 | START JKv_7,1.90:~ gośadāt paraṃ sarvanāmasthānaṃ ṇit bhavati /~ 41 7, 1, 92 | asambuddhau yaḥ sakhiśabdaḥ tasmāt paraṃ sarvanāmasthānaṃ ṇit bhavati /~ 42 7, 2, 10 | daśa ye 'niṭo matāstataḥ paraṃ sidhyatir eva netare //~ 43 7, 3, 17 | parimāṇāntasya aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya acāmāder 44 8, 1, 2 | tasya param āmreḍitam || PS_8,1.2 ||~ _____ 45 8, 1, 2 | tasya dviruktasya yat paraṃ śabdarūpaṃ tad āmreḍitasañjñaṃ 46 8, 1, 28 | tiṅantaṃ padam atiṅantāt padāt param anudāttaṃ bhavati /~devadattaḥ 47 8, 1, 58 | ca parataḥ tiṅantamagateḥ paraṃ nānudāttaṃ bhavati /~cādayaḥ 48 8, 1, 58 | nighātaḥ pratiṣidyate eva, paraṃ tu nihanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 49 8, 1, 68 | pūjanebhyaḥ kāṣṭhādibhyaḥ paraṃ pūjitaṃ tiṅantam anudāttam 50 8, 2, 1 | asti iti /~vipratiṣedhe param ity eṣā ca paribhāṣā yena 51 8, 2, 1 | lakṣaṇena saha spardhate, paraṃ lakṣaṇaṃ tatprati tasya 52 8, 2, 23 | śreyān, bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay 53 8, 2, 65 | bhavati /~aganma tamasaḥ pāram /~aganva /~gamerlaṅi bahulaṃ 54 8, 3, 54 | pr̥ṣṭham /~iḍāyāspāram, iḍāyāḥ pāram /~iḍāyaspadam, iḍāyāḥ padan /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL