Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
niryatah 1
niryatanam 1
niryatayanti 1
nis 54
nisa 7
nisabdo 1
nisada 3
Frequency    [«  »]
54 89
54 99
54 bhava
54 nis
54 param
54 visesah
53 108
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nis

   Ps, chap., par.
1 1, 4, 58 | apa /~sam /~anu /~ava /~nis /~nir /~rus /~dur /~vi /~ 2 3, 3, 21 | upasaṅkhyānaṃ tadantāc ca ṅīṣ /~upādhyāyā, upādhyāyī /~ 3 4, 1, 1 | prakr̥tir adhikriyate /~ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ 4 4, 1, 2 | gaurī /~śārṅgaravī /~ṅīb-ṅīṣ-ṅīnāṃ krameṇa udāharaṇam /~ 5 4, 1, 14 | bahumadracarā madhurā /~jāteḥ iti ṅīṣ /~kukkuṭīi /~śūkarī /~anupasarjanāt 6 4, 1, 17 | taddhita-sañjñaḥ /~ṣakāro ṅīṣ-arthaḥ /~pratyayadvayena+ 7 4, 1, 25 | bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 ||~ _____START 8 4, 1, 25 | śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /~ūdhaso ' 9 4, 1, 40 | anyato ṅīṣ || PS_4,1.40 ||~ _____START 10 4, 1, 40 | prātipadikād anudāttāntāt striyāṃ ṅīṣ pratyayo bhavati /~svare 11 4, 1, 41 | START JKv_4,1.41:~ ṅīṣ anuvartate /~ṣidbhyaḥ prātipadikebhyo 12 4, 1, 41 | gaurādibhyaś ca striyām ṅīṣ pratyayo bhavati /~śilpini 13 4, 1, 41 | vacanam, anityaḥ ṣil-lakṣaṇo ṅīṣ iti, tena daṃṣṭrā ity upapannaṃ 14 4, 1, 42 | vr̥ttyādiṣv artheṣu yathāsaṅkhyaṃ ṅīṣ pratyayo bhavati /~jānapadī 15 4, 1, 42 | jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati /~nāgī /~kālī 16 4, 1, 43 | ācāryāṇāṃ matena striyāṃ ṅīṣ pratyayo bhavati /~śoṇī, 17 4, 1, 44 | prātipadikād ukārāntāt striyāṃ ṅīṣ pratyayo bhavati /~paṭvī, 18 4, 1, 45 | prātipadikebhyaḥ striyāṃ ṅīṣ pratyayo bhavati /~bahvī, 19 4, 1, 46 | chandasi viṣaye nityaṃ striyāṃ ṅīṣ pratyayo bhavati /~bahvīṣu 20 4, 1, 47 | viṣaye striyāṃ bhuvo nityaṃ ṅīṣ pratyayo bhavati /~vibhvī 21 4, 1, 48 | puṃsa ākhyābhūtaṃ tasmād ṅīṣ pratyayo bhavati /~gaṇakasya 22 4, 1, 49 | prātipadikebhyaḥ striyām ṅīṣ pratyayo bhavati, ānuk ca 23 4, 1, 51 | prātipadikāt ktāntād alpākhyāyāṃ ṅīṣ pratyayo bhavti /~alpākhyāyām 24 4, 1, 52 | ntodāttaḥ, tasmāt striyāṃ ṅīṣ pratyayo bhavati /~svāṅga- 25 4, 1, 53 | ktāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /~pūrveṇa 26 4, 1, 54 | prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~candramukhī, 27 4, 1, 55 | prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~tuṅganāsikī, 28 4, 1, 56 | JKv_4,1.56:~ svāṅgāt iti ṅiṣ prāptaḥ pratiṣedhyate /~ 29 4, 1, 56 | bahvajantāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /~kalyāṇakroḍā /~ 30 4, 1, 57 | 4,1.55) iti ca prāpto ṅīṣ pratiṣidhyate /~saha nañ 31 4, 1, 57 | pūrvāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /~sakeśā /~ 32 4, 1, 58 | sañjñāyām viṣaye striyāṃ ṅīṣ pratyayo na bhavati /~śūrpaṇakhā /~ 33 4, 1, 59 | saṃyogopadhatvād aprāpto ṅīṣ vidhīyate /~dīrghajihvī 34 4, 1, 60 | sarvo 'py apekṣyate /~yatra ṅīṣ vihitas tatra tad apavādaḥ /~ 35 4, 1, 61 | START JKv_4,1.61:~ ṅīṣ eva svaryate, na ṅīp /~vaherayaṃ 36 4, 1, 61 | bahantāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~dityauhī /~ 37 4, 1, 63 | ayakāropadhaṃ ca tasmāt striyāṃ ṅīṣ pratyayo bhavati /~ākr̥ti- 38 4, 1, 64 | jātivācinaḥ prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~strī- 39 4, 1, 65 | manuṣyajāti-vācinaḥ striyāṃ ṅīṣ pratyayo bhavati /~avantī /~ 40 4, 1, 73 | anuvartate /~tena jāti-lakṣaṇo ṅīṣ anena bādhyate, na puṃyoga- 41 4, 1, 81 | manusyajāte (*4,1.65) iti ṅīṣ eva bhavati /~daivayajñyā, 42 4, 2, 99 | bhavati śaiṣikaḥ /~ṣakāro ṅīṣ-arthaḥ /~kāpiśāyanaṃ madhu /~ 43 4, 3, 34 | strīpartyayasya luki kr̥te gaurāditvāt ṅīṣ /~phalgunyaṣāḍhābhyāṃ ṭānau 44 5, 1, 46 | nakāraḥ svarārthaḥ /~ṣakāro ṅīṣ-arthaḥ /~pātra-śabdaḥ parimāṇavācī /~ 45 5, 1, 54 | nakāraḥ svarārthaḥ /~ṣakāro ṅīṣ-arthaḥ /~dvyāḍhakikī, dvyāḍhakīnā, 46 5, 1, 75 | nakāraḥ svarārthaḥ /~ṣakāro ṅīṣ-arthaḥ /~panthānaṃ gacchati 47 6, 1, 63 | pad-dan-no-mās-hr̥n-niś-asan-yūṣan-doṣan-yakañ-chakann- 48 6, 1, 63 | parataḥ pad dat nas mās hr̥d niś asan yūṣan doṣan yakan śakan 49 6, 1, 63 | pūtaṃ manasā jātavedo /~niś - amāvāsyāyāṃ niśi yajet /~ 50 6, 2, 129| jānapadakuṇḍa ity anena ṅīṣ /~sañjñāyām iti kim ? paramakūlam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 6, 4, 149| āgastīyaḥ /~matsya - gaurāditvāt ṅīṣ, matsī /~upadhāyāḥ iti kim ? 52 8, 2, 19 | prayogam eva na+icchanti /~nis dus ity etayos tu rutvasya 53 8, 3, 41 | nirdurbahirāviścaturprādus /~nis - niṣkr̥tam /~niṣpītam /~ 54 8, 3, 76 | sphuratisphulatyoḥ sakārasya nis ni vi ity etebhyaḥ uttarasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL