Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhauvadikasya 4
bhauvriheh 1
bhauvriher 1
bhava 54
bhavac 1
bhavad 9
bhavadadayah 1
Frequency    [«  »]
54 114
54 89
54 99
54 bhava
54 nis
54 param
54 visesah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhava

   Ps, chap., par.
1 1, 1, 40 | purā vatsānāmapākarttoḥ /~bhāva-lakṣaṇe sthā-iṇ-kr̥ñ-vadi (* 2 1, 1, 41 | START JKv_1,1.41:~ avyayī-bhāva-samāso 'vyaya-sañjño bhavati /~ 3 1, 1, 45 | pūrvaṇān al-vidhau sthānivad-bhāva uktaḥ /~al-vidhy-artham- 4 1, 1, 45 | pūrveṇa atiprasaktaḥ sthānivad-bhāva eteṣu vidhiṣu pratiṣidhyate /~ 5 1, 1, 45 | deśe iti kim ? gomatyāṃ bhavā matsyāḥ gaumatāḥ //~prāg 6 1, 2, 19 | pratiṣidhyate /~vibhāṣā bhāva-ādikarmaṇoḥ (*7,2.17) iti 7 1, 2, 21 | udupadhād bhāva-ādikarmaṇor anyatarasyām || 8 1, 2, 21 | iti kim ? likhitamanena /~bhāva-ādikarmaṇoḥ iti kim? rucitaṃ 9 1, 3, 13 | bhāva-karmaṇoḥ || PS_1,3.13 ||~ _____ 10 1, 3, 13 | akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya lasya 11 2, 3, 15 | tumarthāc ca bhāva-vacanāt || PS_2,3.15 ||~ _____ 12 2, 3, 37 | yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 ||~ _____ 13 2, 3, 37 | jaṭābhiḥ sa bhuṅkte /~punar bhāva-grahaṇaṃ kim ? yo bhuṅkte 14 2, 3, 38 | bhavati /~anādara-adhike bhāva-lakṣane bhāvavataḥ ṣaṣṭhī- 15 2, 3, 54 | rujā-arthānāṃ bhāva-vacanānām ajvareḥ || PS_ 16 2, 3, 54 | 54:~ rujārthānāṃ dhātūnāṃ bhāva-vacanānāṃ bhāva-kartr̥kāṇāṃ 17 2, 3, 54 | dhātūnāṃ bhāva-vacanānāṃ bhāva-kartr̥kāṇāṃ jvari-varjitānāṃ 18 2, 3, 67 | grāmaṃ gataḥ /~napuṃsake bhāva upasaṅkhyānam /~chātrasya 19 3, 1, 24 | jabha-daha-daśa-gr̥̄bhyo bhāva-garhāyām || PS_3,1.24 ||~ _____ 20 3, 1, 24 | daha daśa gr̥̄ ityetebhyo bhāva-garhāyāṃ dhātvartha-garhāyāṃ 21 3, 1, 24 | iti kim ? sādhu japati /~bhāva-grahaṇam kim ? sādhanagarhāyāṃ 22 3, 1, 107| bhūyaṃ, devatvaṃ gataḥ /~bhāva-grahaṇam uttara-artham /~ 23 3, 1, 112| bhāryā prasidhyati /~striyāṃ bhāva-adhikāro 'sti tena bhārya 24 3, 3, 11 | bhāva-vacanāś ca || PS_3,3.11 ||~ _____ 25 3, 3, 11 | ghañ-ādayo vihitās te ca bhāva-vacanāḥ bhavisyati kāle 26 3, 3, 44 | bhāve iti vartamane punar bhāva-grahaṇaṃ vāsarūpanirāsa- 27 3, 3, 75 | anupasargasya iti kim ? āhvāyaḥ /~bhāva-grahaṇam akartari ca kārake 28 3, 3, 163| vidhīyante na sāmānyena, bhāva-karmaṇor vihitā eva te praiṣādiṣv 29 3, 3, 171| bādhyeran /~kartari ṇiniḥ, bhāva-karmaṇoḥ kr̥tyāḥ, tatra 30 3, 4, 9 | bhavanti /~svārthaś ca dhātūnāṃ bhāva eva /~se - vakṣe rāyaḥ /~ 31 3, 4, 17 | START JKv_3,4.17:~bhāva-lakṣaṇe chandasi ti vartate /~ 32 3, 4, 17 | vartate /~sr̥pi-tr̥dor dhātvoḥ bhāva-lakṣaṇe 'rthe vartamānayoḥ 33 3, 4, 18 | START JKv_3,4.18:~ chandasi bhāva-lakṣaṇe iti sarvaṃ nivr̥ttam /~ 34 3, 4, 68 | khal-arthaḥ (*3,4.70) /~iti bhāva-karmaṇoḥ prāptayoḥ kartā 35 4, 1, 49 | indra-varuṇa-bhava-śarva-rudra-mr̥ḍa-hima-araṇya- 36 4, 1, 62 | iti kim ? sakhā saptapadī bhava /~aśiśum iva māmayaṃ śiśurabhimanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 4, 3, 66 | artham eva samuccinoti tatra bhava (*4,3.53) iti /~ [#414]~ 38 4, 4, 20 | viṣayāntare na prayoktavyam iti /~bhāva-pratyayāntādim abvaktavyaḥ /~ 39 4, 4, 110| ity eva /~sptamīsamarthāt bhava ity etasminn arthe chandasi 40 5, 1, 94 | vaktavyaḥ /~caturṣu māseṣu bhavā cāturmāsī paurṇamāsī /~āṣāḍhī /~ 41 5, 1, 119| śabdasya pravr̥tti-nimittaṃ bhāva-śabdena+ucyate /~aśvasya 42 5, 1, 121| 5,1.121:~ ita uttare ye bhāva. pratyayāḥ, te nañ-pūrvāt 43 5, 4, 15 | JKv_5,4.15:~ abhividhau bhāva inuṇ (*3,3.44) vihitaḥ, 44 6, 1, 83 | hradayyā āpaḥ /~hrade bhavā, bhave chandasi (*4,4.110) 45 6, 1, 94 | aniyoge iti kim ? ihaia bhava, anyatra gāḥ /~otvoṣṭhayoḥ 46 6, 1, 152| grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /~vārtāpuruṣaḥ, 47 6, 2, 150| ano bhāva-karma-vacanaḥ || PS_6,2. 48 6, 4, 62 | sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana- 49 6, 4, 164| sāṃmārjinam /~abhividhau bhāva inuṇ (*3,3.44), aṇinuṇaḥ (* 50 7, 2, 17 | vibhāṣā bhāva-ādikarmaṇoḥ || PS_7,2.17 ||~ _____ 51 7, 3, 27 | iha bhūt, ardhakhāryāṃ bhavā ardhakhārī /~kiṃ ca syāt ? 52 7, 3, 46 | ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /~sthānagrahaṇam 53 8, 2, 83 | gārgyaham, bho āyuṣmatī bhava gārgi /~asūyake 'pi kecit 54 8, 4, 10 | bhāva-karaṇayoḥ || PS_8,4.10 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL