Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
veditavayh 1
veditavya 1
veditavyah 29
veditavyam 53
veditavyamapadaparisamapteh 1
veditavyau 2
vedmi 2
Frequency    [«  »]
53 pañcami
53 praptah
53 tac
53 veditavyam
52 100
52 102
52 113
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

veditavyam

   Ps, chap., par.
1 1, 4, 1 | tatra ekā sañjñā bhavati iti veditavyam /~ punar asau ? parā 2 1, 4, 23 | anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam /~kāraka-śabdaś ca nimitta- 3 2, 1, 4 | ca trayam api adhikr̥taṃ veditavyam /~yad ita ūrdhvam anukramiṣyāmaḥ, 4 2, 3, 1 | anabhihite ity evaṃ tad veditavyam /~anabhihite anukte, anirdiṣṭe 5 2, 4, 35 | anukramiṣyamast ad ārdhadhātuke veditavyam /~vakṣyati hano vadha liṅi (* 6 3, 1, 91 | anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam /~vakṣyati - tavyat-tavya- 7 3, 2, 84 | anukramiṣyāmaḥ bhūte ity evaṃ tad veditavyam /~dhātv-adhikārāc ca dhātv- 8 3, 3, 141| bhavati ity etad adhikr̥taṃ veditavyam /~vakṣyati, vibhāṣā kathami 9 3, 4, 77 | anukramiṣyāmaḥ lasya ity evaṃ tad veditavyam /~kiṃ ca+idaṃ lasya iti ? 10 4, 1, 1 | prātipadikād ity evaṃ tad veditavyam /~sva-ādiṣu kapparyaṃteṣu 11 4, 1, 3 | anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam /~ṅy-āp-prātipadikāt (*4, 12 4, 1, 14 | nupasarjanāt ity evaṃ tad veditavyam /~ṭiḍ-ḍha-aṇ- iti ṅīp /~ 13 4, 1, 82 | vikalpena pratyayo bhavati iti veditavyam /~samarthānām iti virdhāraṇe 14 4, 1, 83 | pratyayas tatra bhavati iti veditavyam /~adhikāraḥ, paribhāṣā, 15 5, 1, 78 | anukramiṣyāmaḥ kālāt ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 4, 68 | tadgrahaṇena gr̥hyante iti veditavyam /~prayojanam - avyayībhāva- 17 6, 1, 1 | iti ca tritayam adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ 18 6, 1, 1 | dve bhavataḥ ity evaṃ tad veditavyam /~vakṣyati - liṭi dhātor 19 6, 1, 72 | saṃhitāyām ity evaṃ tad veditavyam /~vakṣyati - iko yaṇaci (* 20 6, 1, 84 | ekādeśo bhavati ity etad veditavyam /~vakṣyati ād guṇaḥ (*6, 21 6, 1, 135| pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /~vakṣyati - samparyupebhyaḥ 22 6, 2, 27 | ity etad atra sāmarthyād veditavyam /~pūrvapadaprakr̥tisvara 23 6, 2, 92 | udātto bhavati ity evaṃ veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 2, 137| antaḥ (*6,2.143) iti yāvad veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 2, 143| udāttaḥ bhavati ity evaṃ tad veditavyam /~vakṣyati thāthaghañktājabitrakāṇām (* 26 6, 2, 162| iti prāgetasmād adhikr̥tam veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27 6, 3, 1 | uttarapade iti ca etad adhikr̥tam veditavyam /~yad iti ūrdhvam anukramiṣyāmo ' 28 6, 3, 1 | uttarapade ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 3, 114| saṃhitāyām ity evaṃ tad veditavyam /~vakṣyati - dvyaco 'tas 30 6, 4, 1 | anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam /~vakṣyati - halaḥ (*6,4. 31 6, 4, 22 | asiddhavat bhavati ity evaṃ veditavyam /~ā bhāt iti viṣayanirdeśaḥ /~ 32 6, 4, 46 | ārdhahdātuke ity evaṃ tad veditavyam /~vakṣyati - ato lopaḥ (* 33 6, 4, 62 | syasicsīyuṭtāsīnām eva iti veditavyam /~te hi prakr̥tāḥ /~aṅgasya 34 7, 2, 91 | maparyantasya ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 7, 2, 114| ucyamānaṃ dhātupratyaya eva veditavyam /~tena kiṃsaparimr̥ḍbhyām, 36 7, 3, 10 | uttarapadasya ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 7, 4, 58 | abhyāsasya ity etac ca achikr̥taṃ veditavyam ā adhyāyaparisamāpteḥ /~ 38 7, 4, 58 | abhyāsasya ity evaṃ tad veditavyam /~vakṣyati, hrasvaḥ (*7, 39 8, 1, 1 | dve iti ca+etad adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ 40 8, 1, 1 | dve bhavataḥ ity evaṃ tad veditavyam /~vakṣyati - nityavīpsayoḥ (* 41 8, 1, 11 | kāryaṃ bhavati ity etad veditavyam /~karmadhārayavattve prayojanaṃ 42 8, 1, 16 | anukramiṣyāmaḥ padasya ity evaṃ tad veditavyam /~vakṣyati - saṃyogāntasya 43 8, 1, 18 | ca etat trayam adhikr̥taṃ veditavyam ā pādaparisamāpteḥ /~ita 44 8, 1, 18 | sarvam apādādau ity evaṃ tad veditavyam /~vakṣyati - āmantritasya 45 8, 2, 1 | pūrvatra asiddham ity evaṃ tad veditavyam /~tatra yeyaṃ sapādasaptādhyāyī 46 8, 2, 82 | pluta udattaḥ ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 8, 2, 108| saṃhitāyām ity evaṃ tad veditavyam /~agnā3yāśā /~paṭā3vāśā /~ 48 8, 3, 2 | bhavati ity etad adhikr̥taṃ veditavyam, yad ita ūrdhvam anukramiṣyāmas 49 8, 3, 55 | mūrdhanyaḥ iti caitad adhikr̥tam veditavyam āpādaparisamāpteḥ /~vakṣyati - 50 8, 3, 57 | iṇkoḥ ity etad adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ, 51 8, 3, 57 | kavargāc ca ity evaṃ tad veditavyam /~vakṣyati - ādeśapratyayayoḥ (* 52 8, 3, 63 | mūrdhanyo bhavati ity evaṃ tad veditavyam, apiśabdād anaḍvyavāye ' 53 8, 3, 64 | abhyāsasakārasya ca bhavati ity evaṃ veditavyam /~abhyāsena vyavāye aṣopadeśārthaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL