Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tabhyam 29
tabhyas 1
tabutpattih 1
tac 53
tacca 1
taccanantarya 1
taccanyacca 1
Frequency    [«  »]
53 cakarat
53 pañcami
53 praptah
53 tac
53 veditavyam
52 100
52 102
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tac

   Ps, chap., par.
1 Ref | akr̥tayasteṣu tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo hi te na punas 2 1, 1, 45 | vr̥ddhi-sañjñaka ādi-bhūtaḥ, tac-chabda-rūpaṃ vr̥ddha-sajñjaṃ 3 1, 2, 55 | yoga-nimittāḥ ity uktam /~tac-cāvaśyam eva abhyupagantavyam /~ 4 1, 3, 62 | kiṃ tarhi ? śidādy api, tac ca+iha na asti /~yasya ca 5 1, 3, 72 | artham asau kriyā ārabhyate tac cet kartur lakāra-vācyasya 6 1, 3, 90 | atra vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada- 7 2, 3, 4 | ācaṣṭe /~antareṇa śabdas tu tac ca vinārthaṃ ca /~antarā 8 3, 2, 29 | nāsikandhamaḥ, nāsikandhayaḥ /~tac ca+etan nāsika-stanayor 9 3, 3, 33 | bhavati prathane gamyamāne, tac cet prathanaṃ śabda-viṣayaṃ 10 3, 3, 43 | bhavati strīliṅge vācye /~tac ca bhāve /~cakāro viśeṣaṇa- 11 3, 3, 154| tadidānīm almarthena viśeṣyate /~tac cet sambhāvanaṃ paryāptamavitathaṃ 12 4, 4, 65 | tatprathamāsamarthaṃ hitaṃ cet tad bhavati, tac ca bhakṣāḥ /~nanu ca hitayoge 13 4, 4, 66 | yat tat prathamāsamarthaṃ tac ced dīyate niyuktam /~niyogena 14 5, 1, 94 | ādityavratikam /~ [#488]~ tac carati iti ca /~mahānāmnya 15 5, 2, 1 | bhidheye khañ pratyayo bhavati, tac ced bhavanaṃ kṣetraṃ bhavati /~ 16 5, 4, 45 | tasiḥ pratyayo bhavati, tac ced apādānaṃ hīyaruhoḥ sambandhi 17 5, 4, 68 | anaś ca (*5,4.108) iti ṭac /~dvipurī, tirpurī iti /~ 18 5, 4, 69 | vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) ity evam ādīn, 19 5, 4, 88 | 88:~ rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) iti vakṣyati, 20 5, 4, 91 | rāja-ahaḥ-sakhibhyaṣ ṭac || PS_5,4.91 ||~ _____START 21 5, 4, 91 | evam antāt prātipadikāt ṭac pratyayo bhavati /~mahārājaḥ /~ 22 5, 4, 92 | gośabdāntāt tatpuruṣāt ṭac pratyayo bhavati, sa cet 23 5, 4, 93 | urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa ced 24 5, 4, 94 | ity evam antāt tatpurusāt ṭac pratyayo bhavati jātau sañjñāyān 25 5, 4, 95 | takṣanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /~grāmasya 26 5, 4, 96 | śvanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /~atikrāntaḥ 27 5, 4, 97 | vartate tadantāt tatpuruṣāt ṭac pratyayo bhavati /~ākarṣaḥ 28 5, 4, 98 | ca, tadantāt tatpuruṣāṭ ṭac pratyayo bhavati samāsāntaḥ /~ 29 5, 4, 99 | 99:~ nauśabdāntāt dvigoḥ ṭac pratyayo bhavati samāsāntaḥ /~ 30 5, 4, 100| nauśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati /~ardhaṃ 31 5, 4, 101| khārīśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati prācām 32 5, 4, 102| ñjaliśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /~dvāvañjalī 33 5, 4, 103| napuṃsakaliṅgāt tatpuruṣāt ṭac pratyayo bhavati chandasi 34 5, 4, 104| brahmanśabdānatāt tatpuruṣāṭ ṭac pratyayo bhavati samāsena 35 5, 4, 105| brahmā tadantāt tatpuruṣāṭ ṭac pratyayo bhavaty anyatarasyām /~ 36 5, 4, 106| ṣakārāntāt, hakārāntāt ca ṭac pratyayo bhavati, sa ced 37 5, 4, 107| ādibhyaḥ prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /~ 38 5, 4, 108| annantād avyayībhāvāt ṭac pratyayo bhavati samāsāntaḥ /~ 39 5, 4, 109| avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ /~ 40 5, 4, 110| avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati /~nadyāḥ 41 5, 4, 111| avyayībhāvād anyatarasyām ṭac pratyayo bhavati /~upasamimidham, 42 5, 4, 112| giriśabdāntāt avyayībhāvāṭ ṭac pratyayo bhavati senakasya 43 6, 1, 94 | 1.92) ity anuvartyanti, tac ca vākyabhedena subdhātau 44 6, 1, 100| bahulam iti dvirvacanam, tac ca ṭilopāt pūrvam eva+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 1, 219| pūrvaḥ ākāra udātto bhavati tac cen matvantaṃ strīliṅge 46 6, 2, 89 | pūrvapadam ādyudāttaṃ bhavati, tac ced udīcāṃ na bhavati /~ 47 6, 2, 95 | samānādhikaraṇo bhavati /~tac ca vayaḥ iha gr̥hyate, na 48 6, 3, 86 | yad vrataṃ tad api brahma, tac carati iti brahamacārī /~ 49 6, 4, 22 | samānāśrayatvapratipattyarthaṃ /~tac ced atra yatra bhavati tadā 50 7, 1, 18 | varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau /~varṇaścāyam 51 7, 1, 95 | ya rūpaṃ tadatidiśyate /~tac ca kroṣtr̥ ity etad antodāttam /~ 52 7, 3, 73 | luggrahaṇaṃ sarvādeśārtham /~tac ca bahyartham /~anyatra 53 7, 3, 77 | aci iti anuvartayanti /~tac ca pradhānam ajgrahaṇam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL