Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prapsyan 1 prapsyati 1 prapta 24 praptah 53 praptajivikah 2 praptakala 2 praptakalah 1 | Frequency [« »] 53 at 53 cakarat 53 pañcami 53 praptah 53 tac 53 veditavyam 52 100 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances praptah |
Ps, chap., par.
1 1, 1, 45 | pramāṇato '-kāro guṇaḥ prāptaḥ, tatra sthānata āntaryād 2 1, 2, 37 | bhavati /~yas tu lakṣaṇa-prāptaḥ svaritas tasya-udātta ādeśo 3 2, 1, 24 | tuhinātyastaḥ /~prāpta -- sukhaṃ prāptaḥ sukhaprāptaḥ /~āpanna -- 4 2, 1, 54 | pūrveṇa samāse paranipātaḥ prāptaḥ, pūrvanipata-artham idam 5 2, 3, 21 | 2,3.21:~ kañcit prakāraṃ prāptaḥ itthambhūtaḥ /~tasya lakṣaṇam 6 2, 4, 15 | yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate /~daśa dantoṣṭhāḥ /~ 7 2, 4, 67 | añoś ca (*2,4.64) iti luk prāptaḥ pratiṣidhyate /~gaupavanāḥ /~ 8 2, 4, 83 | JKv_2,4.83:~ pūrveṇa luk prāptaḥ pratiṣidhyate /~dantād avyayībhāvād 9 3, 1, 47 | JKv_3,1.47:~ pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate /~dr̥śeḥ dhātoḥ 10 3, 2, 23 | ṭapratyayo na bhavati /~hetvādiṣu prāptaḥ pratiṣidhyate /~śabdakāraḥ /~ 11 3, 2, 113| pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidyate /~abhijānāsi 12 3, 2, 152| pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~knūyitā /~ 13 3, 2, 153| bhavati /~anudāttettvāt prāptaḥ pratiṣidhyate /~sūditā /~ 14 3, 4, 73 | kr̥tsañjñakatvāt kartari prāptaḥ, sampradāne nipātyate /~ 15 3, 4, 75 | bhavanti /~kr̥ttvāt kartary eva prāptāḥ karmādiṣu kathyante /~tābhyām 16 3, 4, 110| pratyayalakṣanena jus prāptaḥ pratiṣidhyate, tulyajātīyāpekṣatvān 17 4, 1, 4 | tatra tadanta-vidhinā ṭāp prāptaḥ pratiṣidhyate /~grahaṇavatā 18 4, 1, 22 | JKv_4,1.22:~ pūrveṇa ṅīp prāptaḥ pratiṣidhyate /~aparimāṇa- 19 4, 1, 56 | 4,1.56:~ svāṅgāt iti ṅiṣ prāptaḥ pratiṣedhyate /~kroḍādyantāt 20 4, 1, 120| vr̥ṣaḥ smr̥taḥ /~apatye prāptaḥ tato 'pakr̥ṣya vidhīyate /~ 21 4, 1, 156| tādāyaniḥ, tādaḥ /~aṇatra prāptaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 4, 1, 178| 177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /~prācyebhyaḥ 23 4, 1, 178| pratyayasya yaudheyādibhyo luk prāptaḥ pratiṣidhyate ? pāñcamikasyañaḥ, 24 4, 2, 8 | 365]~ prāgdīvyato 'ṇ prāptaḥ kālaṭhañā bādhitaḥ saṃdhivelādy- 25 4, 2, 113| pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~paiṅgīyāḥ /~ 26 4, 3, 151| chandasi (*4,3.150) iti prāptaḥ pratiṣidhyate /~mauñjaṃ 27 5, 1, 73 | bhavati /~saṃśayam āpannaḥ prāptaḥ sāṃśayikaḥ sthāṇuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 5, 1, 134| gārgyatvaṃ kaṭhatvaṃ ca prāptaḥ ity arthaḥ /~tad vā avagatavān 29 5, 4, 89 | ahnādeśo na bhavati /~pūrveṇa prāptaḥ pratiṣidyate /~dve ahanī 30 5, 4, 133| viṣaye /~pūrveṇa nityaḥ praptaḥ vikalpyate /~śatadhanuḥ, 31 5, 4, 155| pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~viśve devā 32 6, 1, 160| ghañantāḥ iti ñitsvaraḥ prāptaḥ /~japaḥ, vyadhaḥ ity abantau, 33 6, 1, 160| abantau, tayor dhātusvaraḥ prāptaḥ /~kecit tu vadhaḥ iti paṭhanti /~ 34 6, 1, 201| ghapratyayāntasya pratyayasvaraḥ prāptaḥ /~kṣaye jāgr̥hi prapśyan /~ 35 6, 1, 202| ghaḥ, tasya pratyayasvaraḥ prāptaḥ /~jayo 'śvaḥ /~karaṇam iti 36 6, 1, 203| tatra kvacit pratyayasvaraḥ prāptaḥ, kvacit karṣātvato ghaño ' 37 6, 1, 207| thaghañ (*6,2.144) iti prāptaḥ svaro bādhyate /~kartari 38 6, 1, 210| pūrveṇa atra vikalpaḥ prāptaḥ /~kecid atra juṣṭa ity etad 39 6, 1, 215| nitvān nityam ādyudāttaḥ prāptaḥ /~indhānaśabdo 'pi yadā 40 6, 2, 19 | prakr̥tisvarāṇi na bhavanti /~pūrveṇa prāptaḥ svaraḥ pratiṣidhyate /~bhūpatiḥ /~ 41 6, 4, 144| 164) iti prakr̥tibhāvaḥ prāptaḥ, ye tu anantāḥ teṣām an (* 42 7, 1, 19 | paśya /~yasya+iti lopaḥ prāptaḥ /~śyāṃ pratiṣedho vaktavyaḥ /~ 43 7, 1, 50 | prasaṅgavijñānāt śibhāvaḥ prāptaḥ, sakr̥dgatau vipratiṣedhe 44 7, 2, 12 | anukr̥syate /~graher nityaṃ prāptaḥ /~guheḥ ūditvād vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 7, 2, 53 | iti ktvāpratyaye vikalpaḥ prāptaḥ, niṣṭhāyām yasya vibhāṣā (* 46 7, 2, 53 | 7,2.15) iti pratiṣedhaḥ prāptaḥ, tadartham idaṃ prārabdham /~ 47 7, 2, 54 | 7,2.15) iti pratiṣedhaḥ prāptaḥ /~vimohane iti kim ? lubdho 48 7, 2, 55 | 7,2.11) iti pratiṣedhaḥ prāptaḥ, vraśceruditvād vikalpaḥ /~ 49 7, 2, 75 | vā (*7,2.41) iti vikalpaḥ prāptaḥ, vr̥̄to vā (*7,2.35) iti 50 8, 1, 24 | bhavanti /~purveṇa prakāreṇa prāptāḥ pratiṣidhyante /~grāmastava 51 8, 2, 57 | radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 52 8, 3, 114| iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /~ 53 8, 4, 67 | svarito na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate, agārgyakāśyapagālavānāṃ