Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pañcamavan 1 pañcamavrrndarika 1 pañcame 2 pañcami 53 pañcamibharyah 1 pañcamibhavasya 1 pañcamikah 1 | Frequency [« »] 53 asminn 53 at 53 cakarat 53 pañcami 53 praptah 53 tac 53 veditavyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pañcami |
Ps, chap., par.
1 1, 1, 45 | parasya kāryam śiṣyate ? yatra pañcamī-nirdeśaḥ /~tad yathā-īdāsaḥ (* 2 1, 2, 43 | caturthī-samāse caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī- 3 1, 2, 43 | caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī 4 1, 3, 55 | iti viśeṣaṇe ṣaṣṭhī, na pañcamī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 1, 4, 24 | apādānapradeśāḥ - apādāne pañcamī (*2,3.28) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 90 | pariṣiñcati /~atha pariśabda-yoge pañcamī kasmān na bhavati pañcamy- 7 2, 1, 1 | dāru devadattasya grehe /~pañcamī bhayena (*2,1.37) - vr̥kebhyo 8 2, 1, 37 | pañcamī bhayena || PS_2,1.37 ||~ _____ 9 2, 1, 38 | alpaviṣayatāmācaṣṭe /~alpā pañcamī saṃsyate, na sarvā /~prāsādāt 10 2, 2, 30 | caturthī - yūpadāru /~pañcamī - vr̥kabhayam /~ṣaṣṭhī - 11 2, 3, 11 | tatra karmapravacanīya-yukte pañcamī vibhaktir bhavati /~abhimanyur 12 2, 3, 24 | akartary-r̥ṇe pañcamī || PS_2,3.24 ||~ _____START 13 2, 3, 24 | varjitaṃ yadr̥ṇaṃ hetuḥ, tataḥ pañcamī vibhaktir bhavati tr̥tīyā+ 14 2, 3, 25 | hetāv astrīliṅge vibhāṣā pañcamī vibhaktir bhavati /~jāḍyād 15 2, 3, 28 | apādāne pañcamī || PS_2,3.28 ||~ _____START 16 2, 3, 28 | 2,3.28:~ apādāne kārake pañcamī vibhaktir bhavati /~grāmād 17 2, 3, 28 | adhyayanāt parājayate /~pañcamī-vidhāne lyab-lope karmaṇyupasaṅkhyānam /~ 18 2, 3, 28 | prekṣate /~praṣnākhyānayoṣ ca pañcamī vaktavyā /~kuto bhavān ? 19 2, 3, 28 | yataṣcādhvakālanirmāṇam tatra pañcamī vaktavyā /~gavīdhumataḥ 20 2, 3, 29 | uttarapada āc āhi ity etair yoge pañcamī vibhaktir bhavati /~anya 21 2, 3, 29 | anyatarasyām (*2,3.34) /~iti prāpte pañcamī vidhīyate /~ārād devadattāt /~ 22 2, 3, 32 | START JKv_2,3.32:~ pañcamī-grahaṇam anuvartate /~pr̥thak 23 2, 3, 32 | vibhaktir bhavati, anyatarasyāṃ pañcamī ca /~pr̥thag devadattena, 24 2, 3, 34 | START JKv_2,3.34:~ pañcamī anuvartate /~dūra-antika- 25 2, 3, 34 | vibhaktir bhavati, anyatarasyāṃ pañcamī ca /~dūraṃ grāmasya, dūraṃ 26 2, 3, 35 | START JKv_2,3.35:~ pañcamī anuvartate /~dūra-antika- 27 2, 3, 35 | vibhaktir bhavati, cakārāt pañcamī tr̥tīyā 'pi samucchīyate /~ 28 2, 3, 36 | bhavanti, dvitīyā-tr̥tīyā-pañcamī-saptamyaḥ /~saptamī-vidhāne 29 2, 3, 42 | pañcamī vibhakte || PS_2,3.42 ||~ _____ 30 4, 1, 47 | anuvartate /~hrasvād eva+iyaṃ pañcamī /~bhuvaḥ iti sautro nirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 4, 2, 78 | nirdeśo, yāvatā pratyayavidhau pañcamī yuktā ? sarvāvasthapratipattyartham 32 4, 3, 74 | START JKv_4,3.74:~ tataḥ iti pañcamī-samarthād āgataḥ ity etasminn 33 4, 3, 83 | 4,3.83:~ tataḥ ity eva /~pañcamī-samarthāt ṅyāp-prātipadikāt 34 4, 4, 92 | JKv_4,4.92:~nirdeśād eva pañcamī samarthavibhaktiḥ /~dharmādibhyaḥ 35 5, 2, 49 | maḍāgamo bhavati /~nāntāt iti pañcamī iṭa āgamasambandhe ṣaṣṭhīṃ 36 5, 2, 130| asti māsaḥ saṃvatsaro vā pañcamī uṣṭraḥ /~navamī /~daśamī /~ 37 5, 3, 1 | dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv 38 5, 3, 27 | dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv 39 5, 3, 27 | vartamānebhyaḥ saptamī. pañcamī-prathamāntebhyaḥ astātiḥ 40 5, 3, 27 | aindryāṃ diśi vasati /~saptamī-pañcamī-prathamābhyaḥ iti kim ? 41 5, 3, 28 | kāleṣu vartamānabhyāṃ saptamī-pañcamī-prathamāntābhyāṃ svārthe ' 42 5, 3, 35 | vibhaktitraye prakr̥te 'pañcagyā iti pañcamī paryudasyate /~tena ayaṃ 43 5, 4, 44 | karmapravacanīyena yoge yā pañcamī vihitā tadantāt tasiḥ pratyayo 44 5, 4, 45 | JKv_5,4.45:~ apādāne yā pañcamī tasyāḥ pañcamyāḥ vā tasiḥ 45 5, 4, 45 | varṇato vā iti /~na+eṣā pañcamī /~kiṃ tarhi, tr̥tīyā /~svareṇa 46 5, 4, 116| bhavati samāsāntaḥ /~kalyāṇī pañcamī āsāṃ rātrīṇāṃ tāḥ kalyāṇīpañcamā 47 5, 4, 116| iha na bhavati, kalyāṇī pañcamī asmin pakṣe kalyāṇapañcamīkaḥ 48 5, 4, 128| tādarthye eṣā caturthī, na pañcamī /~dvidaṇḍyādyartham ic pratyayo 49 6, 3, 34 | apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ tāḥ kalyāṇīpañcamā 50 8, 3, 4 | tadapekṣayā ceyam anunāsikāt iti pañcamī /~anunāsikādanyo yo varṇaḥ 51 8, 4, 47 | vaktavyam /~kecid atra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /~ 52 8, 4, 47 | udāharaṇam /~apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti /~ 53 8, 4, 47 | atra api yadi śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā