Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cakaranubandhakatvadantodatto 1
cakaras 3
cakarasya 5
cakarat 53
cakaratra 1
cakare 3
cakarena 9
Frequency    [«  »]
53 90
53 asminn
53 at
53 cakarat
53 pañcami
53 praptah
53 tac
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cakarat

   Ps, chap., par.
1 1, 4, 43 | tat karmasañjñam bhavati, cakārāt karaṇasañjñam ca /~akṣān 2 1, 4, 55 | kārakaṃ hetu-sañjñaṃ bhavati /~cakārāt kartr̥-sañjñaṃ ca /~sañjñāsamāveśa- 3 2, 3, 35 | dvitīyā vibhaktir bhavati, cakārāt pañcamī tr̥tīyā 'pi samucchīyate /~ 4 2, 3, 38 | prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt 'pi bhavati /~anādara- 5 2, 3, 44 | tr̥tīyā vibhaktir bhavati, cakārāt saptamī ca /~prasitaḥ prasaktaḥ, 6 3, 2, 44 | karoteḥ aṇ pratyayo bhavati, cakārāt khac ca /~kṣemakāraḥ, kṣemaṅkaraḥ /~ 7 3, 2, 60 | vartamānāt kañ pratyayo bhavati, cakārāt kvin ca /~tyādr̥śaḥ, tyādr̥k /~ 8 3, 2, 74 | ete pratyayā bhavanti /~cakarāt vic bhavati /~sudāmā /~aśvatthāmā /~ 9 3, 2, 139| ity etebhyo dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu kṣnuḥ 10 3, 3, 13 | śuddhe bhaviṣyati kāle, cakārāt kriyāyāṃ ca upapade kriyārthāyāṃ 11 3, 3, 83 | hanteḥ kaḥ pratyayo bhavati /~cakārāt ap ca, tatra ghanādeśaḥ /~ 12 3, 3, 100| striyāṃ śaḥ pratyayo bhavati /~cakārāt kyap ca /~yogavibhāgo 'tra 13 3, 3, 105| kathā /~kumbā /~carcā /~cakārāt yuc api bhavati /~cintanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 3, 110| dhatoḥ pratyayo bhavati, cakārāt ṇvul api /~vibhāṣa-grahaṇāt 15 3, 3, 125| ghaḥ pratyayo bhavati /~cakārāt ghañ ca /~ākhanaḥ, ākhānaḥ /~ 16 3, 3, 172| arthe liṅ pratyayo bhavati, cakārāt kr̥tyāś ca /~bhavatā khalu 17 3, 4, 22 | ṇamul pratyayo bhavati, cakārāt ktva ca /~dvirvacana-sahitau 18 3, 4, 45 | upmāne karmaṇi upapade, cakārāt kartari, dhātoḥ ṇamul pratyayo 19 3, 4, 49 | karṣebhyaḥ saptamyante upapade, cakārāt tr̥tīyānte upapade, ṇamula 20 3, 4, 69 | karmaṇi kārake bhavanti, cakārāt kartari ca akarmakebhyo 21 3, 4, 69 | dhātubhyo bhāve bhavanti, punaś cakārāt kartari ca /~gamyate grāmo 22 4, 1, 119| ḍhak pratyayo bhavati /~cakārāt aṇ ca /~tena trairūpyaṃ 23 4, 1, 147| apatye ṇaḥ pratyayo bhavati, cakārāṭ ṭhak ca, kutsane gamyamāne /~ 24 4, 1, 149| apatye chaḥ pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne /~ 25 4, 2, 100| śabdād aṇ pratyayo bhavati, cakārāt ṣphak ca śaiṣiko 'manusye ' 26 4, 3, 114| śabdāt yat pratyayo bhavati, cakārāt tasiś ca, tena ekadik ity 27 4, 4, 11 | śabdāt ṭhañ pratyayo bhavati, cakārāt ṣṭhan, carati ity etasminn 28 4, 4, 14 | śabdāt cha pratyayo bhavati, cakārāṭ ṭhaṃś ca, jīvati ity etasmin 29 4, 4, 38 | arthe ṭhañ pratyayo bhavati, cakārāṭ ṭhak ca /~svare viśeṣaḥ /~ 30 4, 4, 42 | arthe ṭhan pratyayo bhavati, cakārāṭ ṭhak ca /~pratipatham eti 31 4, 4, 58 | śabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak /~svare viśeṣaḥ /~paraśvadhaḥ 32 4, 4, 94 | arthe ' pratyayo bhavati, cakārāt yat ca /~urasā nirmitaḥ 33 4, 4, 132| yathāsaṅkhyanirāsārthaḥ uttarārthaś ca /~cakārāt yat /~veśobhagīnaḥ, veśobhagyaḥ /~ 34 4, 4, 133| etau pratyayau bhavataḥ /~cakārāt kha ca /~gambhīrebhiḥ prathibhiḥ 35 5, 1, 49 | śadād yat pratyayo bhavati, cakārāt ṭhan ca, tad asmin vr̥ddhy- 36 5, 1, 54 | ṣṭhan pratyayo bhavati, cakārāt khaḥ, anyatarasyām /~vidhānasāmarthyād 37 5, 1, 55 | artheṣu lukkhau bhavataḥ /~cakārāt ṣṭhan ca /~anyatarasyām 38 5, 1, 102| śabdāt yat pratyayo bhavati, cakārāt ṭhañ, tasmai prabhavati 39 5, 1, 123| ca ṣyañ pratyayo bhavati, cakārāt imanic ca, tasya bhāvaḥ 40 5, 2, 30 | kuṭārac pratyayo bhavati /~cakārāt kaṭac /~avakuṭāram, abakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 5, 2, 50 | viṣaye thaḍāgamo bhavati /~cakārāt pakṣe maḍapi bhavati /~parṇamayāni 42 5, 2, 99 | pratyayo bhavati matvarthe /~cakārāt lac ca /~anyatarasyām grahaṇam 43 5, 3, 26 | vartamānāt thā pratyayo bhavati, cakārāt prakāravacane chandasi viṣaye /~ 44 5, 3, 33 | chandasi viṣaye astāterarthe /~cakārāt paścād api bhavati /~aparasya 45 5, 3, 52 | ākinic pratyayo bhavati /~cakārāt kan-lukau ca /~ākinicaḥ 46 5, 4, 22 | samūhavat pratyayā bhavanti /~cakārāt mayaṭ ca /~modakāḥ prakr̥tāḥ 47 5, 4, 53 | pratyayo bhavati sampadā yoge, cakārāt kr̥bhvastibhiś ca /~vibhāṣāgrahaṇānuvr̥tteḥ 48 5, 4, 55 | deye trā pratyayo bhavati, cakārāt sātiś ca kr̥bhvastibhiḥ 49 5, 4, 87 | tatpuruṣasya ac pratyayo bhavati, cakārāt saṅkhyādeḥ avyayādeś ca /~ 50 6, 1, 16 | dhātūnāṃ ṅīti pratyaye parataḥ cakārāt kati ca saṃprasāraṇaṃ bhavati /~ 51 7, 4, 56 | dambheḥ aca ikārādeśo bhavati, cakārāt īt ca sani sakārādau parataḥ /~ 52 7, 4, 97 | bhavati caṅpare ṇau parataḥ, cakārāt at ca /~ajīgaṇat, ajagaṇat //~ 53 8, 2, 38 | takārathakārayoḥ parataḥ, cakārāt sdhvoś ca parataḥ /~dhattaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL