Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asye 2
asyeto 1
asyudyatah 1
at 53
ata 73
ataamah 1
atac 1
Frequency    [«  »]
53 108
53 90
53 asminn
53 at
53 cakarat
53 pañcami
53 praptah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

at

   Ps, chap., par.
1 1, 1, 45 | vacanād bhavati /~ṇi-lopaḥ -- āṭ-iṭat /~aṭateḥ ṇici luṅi 2 1, 1, 45 | viḍ-vanor anunāsikasya āt (*6,4.41)-- abjāh, gojāḥ /~ 3 1, 3, 4 | tavargaḥ, ṭā-ṅasi-ṅasām ina-āt-syāḥ (*7,1.12) - vr̥kṣāt, 4 1, 3, 8 | bhuaṅguram /~ṭā-ṅasiṅasām ina-āt-syāḥ (*7,1.12) - vr̥kṣāt, 5 1, 3, 29 | amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate /~r̥dr̥śo ' 6 1, 4, 59 | chabdasya+upasaṅkhyānam /~āt--ca-upasarge (*3,3.106) 7 2, 4, 80 | ghasa hvara naśa vr̥ daha āt vr̥ca kr̥ gami jani ity 8 2, 4, 80 | daha - na ā dhak /~āt iti ākārānta-grahanam /~ 9 3, 2, 171| liṅvac ca tau bhavataḥ /~āt iti takāro mukha-sukha-arthaḥ, 10 5, 2, 96 | kim ? śikhāvān pradīpaḥ /~āt iti kim ? hastavān /~pādavān /~ 11 5, 3, 12 | 12:~ kimaḥ saptamyantād at pratyayo bhavati /~tralo ' 12 6, 1, 88 | START JKv_6,1.88:~ āt iti vartate /~avarṇāt paro 13 6, 1, 89 | vr̥ddhir eci iti vartate, āt iti ca /~tad etat ejgrahaṇam 14 6, 1, 90 | paro yo ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ āḍacoḥ 15 6, 1, 91 | START JKv_6,1.91:~ āt ity eva /~avarṇāntād upasargāt 16 6, 1, 92 | START JKv_6,1.92:~ āt ity eva, upasargāt r̥ti 17 6, 1, 94 | START JKv_6,1.94:~ āt ity eva, upasargād dhātau 18 6, 1, 95 | START JKv_6,1.95:~ āt ity eva /~avarṇāntāt omi 19 6, 1, 96 | START JKv_6,1.96:~ āt ity eva /~avarṇāt apadāntāt 20 6, 1, 96 | kosrā /~ uṣitā koṣitā /~āt ity eva, cakruḥ /~abibhayuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 1, 104| plakṣau khaṭve /~kuṇḍe /~āt iti kim ? agnī /~ici iti 22 6, 1, 219| 6,3.120) iti dīrghaḥ /~āt iti kim ? ikṣumatī /~drumavatī /~ 23 6, 4, 41 | viḍ-vanor anunāsikasya āt || PS_6,4.41 ||~ _____START 24 6, 4, 160| lopasya yiṭā vyavahitatvāt āt ity ucyate /~lope hi sati 25 7, 1, 4 | daṅgād uttarasya jhakārasya at ity ayam ādeśo bhavati /~ 26 7, 1, 5 | anakārāntāt aṅgāt uttarasya at ity ayam ādeśo bhavati /~ 27 7, 1, 12 | ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_7,1.12 ||~ _____ 28 7, 1, 12 | uttareṣām ṭāṅasiṅasām ina āt sya ity ete ādeśāḥ bhavanti 29 7, 1, 12 | plakṣeṇa /~ṅasi ity etasya āt /~vr̥kṣāt /~plakṣāt /~ṅas 30 7, 1, 31 | pañcamyā at || PS_7,1.31 ||~ _____START 31 7, 1, 31 | yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati yuṣmad 32 7, 1, 32 | yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati /~ 33 7, 1, 39 | sthāne su luk pūrvasavarṇa ā āt śe ḍā ḍyā yāc āl ity 34 7, 1, 39 | dvau yantārau iti prāpte /~āt - na tād brāhmaṇād nindāmi /~ 35 7, 1, 52 | START JKv_7,1.52:~ āt iti vartate /~avarṇāt sarvanāmna 36 7, 1, 52 | sarvāsām /~yāsām /~tāsām /~āt ity eva /~bhavatām /~āmi 37 7, 1, 80 | iti /~apare punar āhuḥ /~āt ity anena śīnadyāveva viśeṣyete /~ 38 7, 1, 80 | vyavadhānam āśrayiṣyate /~āt iti kim ? kurvatī /~sunvatī /~ 39 7, 1, 82 | he anaḍvan /~atra kecit āt ity adhikārād āmamoḥ kr̥tayoḥ 40 7, 1, 85 | pathi-mathy-r̥bhukṣām āt || PS_7,1.85 ||~ _____START 41 7, 1, 86 | r̥bhukṣāṇam, r̥bhukṣāṇau /~āt iti vartāmāne punar advacanaṃ 42 7, 2, 67 | kr̥tadvirvacanā ete ekāco bhavanti āt - yayivān /~tasthivān /~ 43 7, 3, 1 | dityavāḍ-dīrghasatra-śreyasām āt || PS_7,3.1 ||~ _____START 44 7, 3, 119| kr̥tau /~dhenau /~paṭau /~at iti taparakaraṇaṃ striyāṃ 45 7, 4, 37 | aśva-aghasya āt || PS_7,4.37 ||~ _____START 46 7, 4, 95 | at smr̥-dr̥̄-tvara-pratha-mrada- 47 7, 4, 95 | spaśa ity eteṣām abhyāsasya at ity ayam ādeśo bhavati caṅpare 48 7, 4, 96 | etayoḥ abhyāsasya vibhāṣā at ity ayam ādeśo bhavati caṅpare 49 7, 4, 97 | caṅpare ṇau parataḥ, cakārāt at ca /~ajīgaṇat, ajagaṇat //~ 50 8, 2, 3 | tasya ścutvasya asiddhatvāt aṭ ścyotati, raṭ ścyotati iti 51 8, 3, 59 | leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (*3,1.34) 52 8, 4, 2 | aṭ-ku-pv-āṅ-num-vyavāye 'pi || 53 8, 4, 2 | START JKv_8,4.2:~ aṭ ku pu āṅ num ity etair vyavāye '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL