Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asmiñ 1 asminasate 1 asmiñjavamadadhuh 1 asminn 53 asminnasati 1 asminnasiddhaprakarane 1 asminnekadsruteh 1 | Frequency [« »] 54 visesah 53 108 53 90 53 asminn 53 at 53 cakarat 53 pañcami | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asminn |
Ps, chap., par.
1 1, 3, 23 | ākhyā stheyākhyā /~tiṣṭhaty asminn iti stheyaḥ /~vivādapadanirṇetā 2 3, 1, 116| nakṣatre abhidheye /~puṣyanti asminn arthāḥ iti puṣyaḥ /~sidhyanti 3 3, 1, 116| arthāḥ iti puṣyaḥ /~sidhyanti asminn iti siddhyaḥ /~nakṣatre 4 3, 3, 74 | abhidheyaṃ bhavati /~nipibanty asminn iti nipānam udakādhāra ucyate /~ 5 3, 3, 122| asmin iti ādhāraḥ /~āvayanti asminn iti āvāyaḥ /~cakāro 'nuktas- 6 3, 3, 152| sarvalakārāṇām apavādaḥ /~bāḍham ity asminn arthe samānārthatvam anayoḥ /~ 7 3, 3, 171| yāvatā sāmāgyena vihitā asminn api viṣaye bhavisyanti ? 8 3, 4, 2 | iti /~yaṅ-pratyayaḥ punar asminn eva arthe vidhīyamānaḥ svayam 9 4, 1, 50 | 4,1.50:~ karaṇaṃ pūrvam asminn iti karaṇapūrvaṃ pratipadikam /~ 10 4, 2, 21 | sā iti prathamāsamarthād asminn iti saptamy-arthe yathāvihitaṃ 11 4, 2, 22 | prathamasamarthāt paurṇamāsy-upādhikād asminn iti saptamyarthe ṭhak pratyayo 12 4, 2, 67 | tad asminn asti iti deśe tannāmni || 13 4, 2, 69 | deśanāmadheye gamyamāne /~nivasanty asminn iti nivāsaḥ /~r̥junāvāṃ 14 4, 2, 71 | añ pratyayo bhavati tad asminn asti ity evam ādiṣv artheṣu /~ 15 4, 3, 47 | kālavācinaḥ prātipadikāt deyam ity asminn arthe yathāvihitaṃ pratyayo 16 4, 3, 101| tr̥tīyā-samarthāt proktam ity asminn arthe yathāvihitaṃ pratyayo 17 4, 4, 42 | dvitīyāsamarthād eti ity asminn arthe ṭhan pratyayo bhavati, 18 4, 4, 128| anantarārthe vā /~madhv asminn asti madhv asminn anantaram 19 4, 4, 128| madhv asminn asti madhv asminn anantaram iti vā madhvyo 20 5, 1, 47 | tad iti prathamāsamarthād asminn iti saptamyarthe yathāvihitaṃ 21 5, 1, 63 | dvitīyāsamarthād arhati ity asminn arthe yathāvihitaṃ pratyayo 22 5, 1, 64 | dvitīyāsamarthebhyo nityam arhati ity asminn arthe yathāvihitaṃ pratyayo 23 5, 1, 65 | dvitīyāsamarthān nityam arhati ity asminn arthe yat pratyayo bhavati /~ 24 5, 1, 66 | dvitiyāsamarthebhyaḥ arhati ity asminn arthe yat pratyayo bhavati /~ 25 5, 1, 67 | chandasi viṣaye tad arhati ity asminn arthe yat pratyayo bhavati /~ 26 5, 1, 68 | cakārād yat ca, tad arhati ity asminn arthe /~ṭhakṭhañor apavādaḥ /~ 27 5, 1, 70 | bhavataḥ tad arhati ity asminn arthe /~ṭhako 'pavādau /~ 28 5, 1, 72 | dvitīyāsamarthebhyaḥ vartayati ity asminn arthe ṭhañ pratyayo bhavati /~ 29 5, 1, 74 | dvitīyāsamarthād gacchati ity asminn arthe ṭhañ pratyayo bhavati /~ 30 5, 1, 75 | dvitīyāsamarthād gacchati ity asminn arthe ṣkan pratyayo bhavati /~ 31 5, 1, 79 | prātipadikāt virvr̥ttam ity asminn arthe ṭhañ pratyayo bhavati /~ 32 5, 1, 80 | bhr̥to bhūto bhāvī vā ity asminn arthe yathāvihitaṃ pratyayo 33 5, 2, 5 | tr̥tīyāsamarthāt kr̥taḥ ity asminn arthe kha-khañau pratyayau 34 5, 2, 7 | dvitīyāsamarthād vyāpnoti ity asminn arthe khaḥ pratyayo bhavati /~ 35 5, 2, 17 | dvitīyāsamarthāt alaṅgāmī ity asminn arthe chaḥ pratyayo bhavati /~ 36 5, 2, 21 | tr̥tīyāsamarthāt jīvati ity asminn arthe khañ pratyayo bhavati /~ 37 5, 2, 45 | tad asminn adhikam iti daśāntāḍ ḍaḥ || 38 5, 2, 46 | START JKv_5,2.46:~ tad asminn adhikam ity anuvartate, 39 5, 2, 46 | ḍaḥ pratyayo bhavati tad asminn adhikam ity etasmin viṣaye /~ 40 5, 2, 48 | prātipadikāt pūraṇe ity asminn arthe ḍaṭ pratyayo bhavati /~ 41 5, 2, 63 | pathinśabdāt kuśalaḥ ity asminn arthe vun pratyayo bhavati /~ 42 5, 2, 65 | saptamīsamarthābhyāṃ kāme ity asminn arthe kan pratyayo bhavati /~ 43 5, 2, 68 | tr̥tīyāsamarthāt parijātaḥ ity asminn arthe kan pratyayo bhavati /~ 44 5, 2, 75 | tr̥tīyāsamarthād anvicchati ity asminn arthe kan pratyayo bhavati /~ 45 5, 2, 82 | tad asminn annaṃ prāye sañjñāyām || 46 5, 2, 83 | añ pratyayo bhavati, tad asminn annaṃ prāye sañjñāyām (* 47 5, 2, 85 | bhuktopādhikād anena ity asminn arthe iniṭhanau pratyayau 48 5, 2, 86 | vidheyaḥ /~pūrvāt anena ity asminn arthe iniḥ pratyayo bhavati /~ 49 5, 2, 87 | pūrvaśabdāntāt anena ity asminn arthe iniḥ pratyayo bhavati /~ 50 5, 2, 88 | prātipadikebhyaḥ anena ity asminn arthe iniḥ pratyayo bhavati /~ 51 5, 2, 94 | tad asya asty asminn iti matup || PS_5,2.94 ||~ _____ 52 5, 3, 22 | dyaś ca pratyayo 'hani /~asminn ahani adya /~pūrva-anya. 53 7, 1, 3 | ujjhitum /~ujjhitabyam /~asminn apy antādeśe kr̥te pratyayādyudāttvaṃ