Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saisa 5 saisam 1 saisika 1 saisikah 52 saisikanmatubarthiyacchaisiko 1 saisikau 5 saisikesv 2 | Frequency [« »] 52 ani 52 guno 52 paro 52 saisikah 51 111 51 badhyate 51 devadattasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saisikah |
Ps, chap., par.
1 4, 2, 98 | etebhyaḥ tyak prayayo bhavati śaiṣikaḥ /~dākṣiṇātyaḥ /~pāścātyaḥ /~ 2 4, 2, 99 | śabdāt ṣphak pratyayo bhavati śaiṣikaḥ /~ṣakāro ṅīṣ-arthaḥ /~kāpiśāyanaṃ 3 4, 2, 101| etebhyo yat pratyayo bhavati śaisikaḥ /~divyam /~prācyam /~apācyam /~ 4 4, 2, 102| śabdāt ṭhak pratyayo bhavati śaiṣikaḥ /~kānthikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 103| tasyā vuk pratyayo bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~varṇurnāma 6 4, 2, 104| avyayāt tyap pratyayo bhavati śaiṣikaḥ /~amehakvatasitrebhyas tyadvidhir 7 4, 2, 105| nyatarasyāṃ tyap patyayo bhavati śaiṣikaḥ /~aiṣamastyam, aiṣamastanam /~ 8 4, 2, 107| viṣayāt ñaḥ patyayo hbavati śaiṣikaḥ /~aṇo 'pavadaḥ /~paurvaśālaḥ /~ 9 4, 2, 108| śabdād añ pratyayo bhavati śaiṣikaḥ /~paurvamadraḥ /~āparamadraḥ /~ 10 4, 2, 109| ntodāttād añ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~śaivapuram /~ 11 4, 2, 110| prātipadikād aṇ pratyayo bhavati śaisikaḥ /~udīcyagrāmalakṣaṇasya 12 4, 2, 111| eva aṇ pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~kāṇvāḥ 13 4, 2, 112| prātipdikāt aṇ pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~dākṣāḥ /~ 14 4, 2, 114| prātipadikāt chaḥ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~gārgīyaḥ /~ 15 4, 2, 119| prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~naiṣādakarṣukaḥ /~śāvarajambukaḥ /~ 16 4, 2, 120| prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~āḍhakajambukaḥ /~śākajambukaḥ /~ 17 4, 2, 121| prātipadikāt vuñ pratyayo bhavati śaiṣikaḥ /~dhanva-śabdo marudeśa- 18 4, 2, 122| vr̥ddhād vuñ pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~mālāprasthakaḥ /~ 19 4, 2, 123| vr̥ddhād vuñ pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~pāṭaliputrakāḥ 20 4, 2, 124| prātipadikāt vuñ pratyayo bhavati śaisikaḥ /~chasya apavādaḥ /~ābhisārakaḥ /~ 21 4, 2, 125| prātipadikād vuñ pratyayo bhavati śaisikaḥ /~aṇchayor apavādaḥ /~avr̥ddhāj 22 4, 2, 126| ca vuñ pratyayo bhavati śaiṣikaḥ /~chaṇor apavādaḥ /~dārukacchakaḥ /~ 23 4, 2, 127| prātipadikebhyaḥ vuñ pratyayo bhavati śaiṣikaḥ /~aṇāder apavādaḥ /~dhaumakaḥ /~ 24 4, 2, 128| śabdāt vuñ pratyayo bhavati śaisikaḥ kutsane prāvīṇye ca gamyamāne /~ 25 4, 2, 130| vibhāṣā vuñ pratyayo bhavati śaiṣikaḥ /~kauravakaḥ, kauravaḥ /~ 26 4, 2, 131| śabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ /~janapadavuño 'pavādaḥ /~ 27 4, 2, 132| prātipadikād aṇ pratyayo bhavati śaisikaḥ /~janapadavuño 'pavādaḥ /~ 28 4, 2, 133| deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ /~vuñāder apavādaḥ /~kācchaḥ /~ 29 4, 2, 136| śabdād buñ pratyayo bhavati śaisikaḥ /~kacchādyaṇo 'pavādaḥ /~ 30 4, 2, 137| prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~aṇo 'pavādaḥ /~vāhīkagrāmalakṣaṇaṃ 31 4, 2, 138| prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ /~aṇāder apavādaḥ /~gahīyaḥ /~ 32 4, 2, 139| prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~aṇo 'pavādaḥ /~kaṭanagarīyam /~ 33 4, 2, 141| prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~kopadha-lakṣaṇasya aṇo ' 34 4, 2, 142| prātipadikāc chaḥ pratyayo bhavati śaiṣikaḥ /~vāhīkagramādi-lakṣaṇasya 35 4, 2, 143| śabdāc chaḥ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavadaḥ /~parvatīyo 36 4, 2, 145| vācibhyāṃ chaḥ pratyayo bhavati śaiṣikaḥ /~kr̥kaṇīyam /~parṇīyam /~ 37 4, 3, 1 | asmadoḥ khañ pratyayo bhavati śaiṣikaḥ /~cakārāc chaḥ ca /~anyatarasyāṃ- 38 4, 3, 4 | śabdāt yat pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~ardhyam /~ 39 4, 3, 5 | ardhāt yat pratyayo bhavati śaiṣikaḥ /~parārdhyam /~avarārdhyam /~ 40 4, 3, 6 | bhavati, cakārād yat ca śaiṣikaḥ /~aṇo 'pavādaḥ /~paurvārdhikam /~ 41 4, 3, 8 | śabdān maḥ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~madhyamaḥ /~ 42 4, 3, 10 | tasmād yañ pratyayo bhavati śaiṣikaḥ /~kacchādipāṭhāt aṇo, manuṣyavuñaḥ 43 4, 3, 11 | prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~vr̥ddhāt 44 4, 3, 12 | bhavati śrāddhe 'bhidheye śaiṣikaḥ /~r̥tvaṇaḥ apavādaḥ /~śrāddhe 45 4, 3, 13 | ṭhañ pratyayo vā bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~śāradiko 46 4, 3, 14 | vibhāṣā ṭhañ pratyayo bhavati śaiṣikaḥ /~kālāṭ ṭhañ (*4,3.11) iti 47 4, 3, 16 | vr̥ttibhyo 'ṇ pratyayo bhavati śaiṣikaḥ /~ṭhaño 'pavādaḥ /~aṇ-grahaṇam 48 4, 3, 17 | śabdād eṇyaḥ pratyayo bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~prāvr̥ṣeṇyaḥ 49 4, 3, 18 | śabdāṭ ṭhak pratyayo bhavati śaiṣikaḥ r̥tvaṇo 'pavādaḥ /~vārṣikaṃ 50 4, 3, 19 | viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~svare 51 4, 3, 20 | viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~madhuś 52 4, 3, 21 | viṣaye ṭhaj pratyayo bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~sahaś