Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parnamayi 1
parni 1
parniyam 1
paro 52
paroksa 2
paroksadikam 1
paroksam 2
Frequency    [«  »]
52 113
52 ani
52 guno
52 paro
52 saisikah
51 111
51 badhyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paro

   Ps, chap., par.
1 1, 1, 45 | saṃniviṣṭānām antyād acaḥ paro mit bhavati /~sthāneyoga - 2 1, 1, 45 | kālasya (*1,1.70) /~taḥ paro yasmāt so 'yaṃ taparaḥ, 3 1, 2, 5 | vartate /~asaṃyogāntād dhātoḥ paro liṭ pratyayaḥ apit kid bhavati /~ 4 1, 2, 6 | indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /~ 5 1, 2, 9 | nivr̥tam /~igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /~ 6 1, 2, 21 | vartate /~udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno 7 1, 2, 22 | ca (*7,2.51) iti /~pūḍaḥ paro niṣṭhā-pratyayaḥ itvā ca 8 1, 2, 40 | grahaṇam anuvartate /~udāttaḥ paro yasmāt sa udāttaparaḥ svaritaḥ 9 1, 2, 40 | sa udāttaparaḥ svaritaḥ paro yasmāt sa svaritaparaḥ /~ 10 1, 4, 56 | rīśvarādvīśvarān bhūt kr̥nmejantaḥ paro 'pi saḥ /~samāseṣvavyayībhāvo 11 1, 4, 109| saṃnikarṣaḥ pratyāsattiḥ /~paro yaḥ sannikarṣaḥ, varṇānām 12 3, 3, 110| ṇvul api /~vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi 13 4, 1, 74 | bālākyā /~ṣāc ca yañaḥ /~ṣāt paro yo yañ tadantāc cāp vaktavyaḥ /~ 14 5, 1, 50 | vaṃśādibhyaḥ iti /~vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt 15 5, 3, 71 | sa ca mittvād antyāt acaḥ paro bhavati /~tuṣṇīkām āste /~ 16 5, 4, 72 | START JKv_5,4.72:~ nañaḥ paro yaḥ pathinśabdaḥ, tadantāt 17 5, 4, 78 | 4.78:~ brahmahastibhyāṃ paro yo varcaḥśabdas tadantāt 18 5, 4, 81 | anu ava tapta ity etebhyaḥ paro yo rahasśabdaḥ tadantāt 19 5, 4, 82 | START JKv_5,4.82:~ prateḥ paro ya urasśabdaḥ tadantāt samāsāt 20 5, 4, 85 | START JKv_5,4.85:~ upasargāt paro yo 'dhvanśabdaḥ tadantāt 21 5, 4, 87 | JKv_5,4.87:~aharādibhyaḥ paro yo rātriśabdaḥ tadantasya 22 5, 4, 88 | grahaṇam /~na hi ahaḥśabdāt paro 'haḥśabdaḥ sambhavati /~ 23 5, 4, 95 | anuvartate /~grāmakauṭābhyāṃ paro yaḥ takṣanśabdaḥ tadantāt 24 5, 4, 98 | mr̥ga pūrva ity etebhyaḥ paro yaḥ sakthiśabdaḥ, cakārād 25 5, 4, 100| JKv_5,4.100:~ ardhaśabdāt paro yo nauśabdaḥ tadantāt tatpuruṣāṭ 26 5, 4, 101| khārīśabdāntāt dvigor ardhāc ca paro yaḥ khārīśabdaḥ tadantāt 27 5, 4, 102| JKv_5,4.102:~ dvitribhyāṃ paro yo 'ñjaliśabdaḥ tadantāt 28 5, 4, 105| JKv_5,4.105:~ kumahadbhyāṃ paro yo brahmā tadantāt tatpuruṣāṭ 29 5, 4, 115| JKv_5,4.115:~dvitribhyāṃ paro yo mūrdhanśabdaḥ tadantād 30 5, 4, 117| antar bahis ity etābhyāṃ paro yo lomanśabdaḥ tadantād 31 5, 4, 119| JKv_5,4.119:~ upasargāt paro yo nāsikāśabdaḥ tadantāt 32 5, 4, 137| START JKv_5,4.137:~ upamānāt paro yo gandhaśabdaḥ tasya ikārādeśo 33 6, 1, 69 | prātipadikāt hrasvantāc ca paro hal lupyate sa cet sambuddher 34 6, 1, 75 | tuk iti vartate /~dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya 35 6, 1, 76 | vartate /~padāntād dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya 36 6, 1, 87 | ity anuvartate /~avarnāt paro yo 'c ca pūrvo yo 'varṇaḥ 37 6, 1, 88 | āt iti vartate /~avarṇāt paro ya ec, eci ca pūrvo yaḥ 38 6, 1, 89 | pūrvaṃ yad avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ 39 6, 1, 90 | aci ity anuvartate /~āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, 40 6, 1, 176| hrasvāntād antodāttān nuṭaś ca paro matub udātto bhavati /~agnimāt /~ 41 6, 1, 213| bhavati na cen nauśabdāt paro bhavati /~aco yat (*3,1. 42 6, 2, 65 | haraṇam iti tad ucyate /~paro 'pi kr̥tsvaro hārisvareṇa 43 6, 2, 198| 698]~ saḥ akrāntāt paro vibhāṣā antodātto bhavati /~ 44 6, 3, 43 | eteṣū parato bhāṣitapuṃskat paro yo ṅīpratyayas tadantasya 45 6, 4, 127| ādeśo bhavati, suścet tataḥ paro na bhavati, sa ca naña uttaro 46 7, 3, 23 | vidhīyate, tena dīrghāt paro na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 7, 3, 44 | parataḥ, sa ced āp supaḥ paro na bhavati /~jaṭilikā /~ 48 8, 3, 4 | anunāsikāt paro 'nusvāraḥ || PS_8,3.4 ||~ _____ 49 8, 3, 4 | anunāsikaḥ na kr̥taḥ, tataḥ paro 'nusvāra āgamaḥ bhavati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 8, 3, 39 | ca vartate /~tatra iṇaḥ paro yo visarjanīyaḥ tasya ṣakāro 51 8, 3, 79 | tataś ca yakārād eva inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ 52 8, 4, 31 | yo dhāturijupadhaḥ tasmāt paro yaḥ kr̥tpratyayaḥ tatsthastha


IntraText® (V89) Copyright 1996-2007 EuloTech SRL