Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gunena 3
gunesu 2
gunini 1
guno 52
gunotkarsah 1
gunyah 1
gup 1
Frequency    [«  »]
52 102
52 113
52 ani
52 guno
52 paro
52 saisikah
51 111
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

guno

   Ps, chap., par.
1 1, 2, 9 | kim artham idam ucyate ? guṇo bhūt iti /~aj-jhana-gamāṃ 2 1, 2, 9 | jñīpsati /~ [#34]~ ikaḥ kittvaṃ guṇo bhūt dīrgha-ārambhāt 3 1, 2, 11 | eva /~ceṣīṣṭa, aceṣṭa /~guṇo na syāt /~ [#33]~ jhal ity 4 1, 2, 11 | vartiṣīṣṭa, avartiṣṭa /~guṇo na syāt /~ [#34]~ liṅ-sicau 5 3, 1, 38 | videradantatva-pratijñānād āmi guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 80 | lopasya sthānivadbhāvāt guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 2, 139| cartvabhūto nirdiśyate, tena guṇo na bhavati /~śryukaḥ kiti (* 8 4, 2, 42 | pārśvam /~padasañjñakatvād guṇo na bhavati /~vātādūlaḥ /~ 9 5, 2, 47 | guṇasya cen nimāne vartate /~guṇo bhāgaḥ nimānaṃ mūlyam /~ 10 5, 2, 47 | bhāgaḥ nimānaṃ mūlyam /~guṇo yena nimīyate mūlyabhūtena 11 5, 2, 94 | matupo lugvaktavyaḥ /~śuklo guṇo 'sya asti śuklaḥ paṭaḥ /~ 12 6, 1, 84 | avarṇāt ca parasya sthāne eko guṇo bhavati /~khaṭvendraḥ mālendraḥ /~ 13 6, 4, 132| samprasāraṇasya asiddhatvāt antaraṅgo guṇo na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 4, 146| 146:~uvarṇāntasya bhasya guṇo bhavati taddhite parataḥ /~ 15 6, 4, 154| 1,1.63) iti pratiṣedhād guṇo na syāt /~imanijgrahaṇam 16 6, 4, 156| iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati /~sthūla - sthaviṣṭhaḥ /~ 17 7, 2, 5 | antaraṅgatvād atra pūrvaṃ guṇo bhavati, sici vr̥ddher anavakāśatvāt /~ 18 7, 2, 5 | ṅitsu (*7,3.85) iti jāgarter guṇo vr̥ddher apavādo vidhīyate, 19 7, 2, 26 | ṇyarthavr̥tter eva ca vr̥teḥ vr̥tto guṇo devadattena iti bhaviṣyati 20 7, 2, 26 | kecit /~apare tu vartito guṇo devadattena ity api icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 7, 3, 82 | 3.82:~ mider aṅgasya iko guṇo bhavati śiti pratyaye parataḥ /~ 22 7, 3, 83 | parataḥ igantasya aṅgasya guṇo bhavati /~ajuhavuḥ /~abibhayuḥ /~ 23 7, 3, 84 | parataḥ igantasya aṅgasya guṇo bhavati /~tarati /~nayati /~ 24 7, 3, 85 | jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu parataḥ /~ 25 7, 3, 85 | varṇayanti, kvasāv api vakārādau guṇo na bhavati /~jajāgr̥vān /~ 26 7, 3, 86 | sārvadhātukārdhadhātukayor guṇo bhavati /~pugantasya vlepayati /~ 27 7, 3, 86 | saṃyoge gurusañjñāyāṃ guṇo bhettur na sidhyati /~vidhyapekṣaṃ 28 7, 3, 86 | gr̥hyate, tato bhinatti iti guṇo na bhavati /~apare puki 29 7, 3, 87 | ajādau piti sārvadhātuke guṇo na bhavati /~nenijāni /~ 30 7, 3, 88 | etayoḥ tiṅi sārvadhātuke guṇo na bhavati /~abhūt /~abhūḥ /~ 31 7, 3, 91 | guṇo 'pr̥kto || PS_7,3.91 ||~ _____ 32 7, 3, 91 | apr̥kte hali piti sārvadhātuke guṇo bhavati /~prorṇot /~prorṇoḥ /~ 33 7, 3, 108| vartate /~hrasvāntasya aṅgasya guṇo bhavati sambuddhau parataḥ /~ 34 7, 3, 108| hrasvavidhānasāmarthyād guṇo na bhavati /~yadi guṇaḥ 35 7, 3, 109| parato hrasvāntasya aṅgasya guṇo bhavati /~agnayaḥ /~vāyavaḥ /~ 36 7, 3, 110| parataḥ sarvanāmasthāne ca guṇo bhavati /~ṅau - mātari /~ 37 7, 3, 111| ghyantasyāṅgasya ṅiti pratyaye parato guṇo bhavati /~agnaye /~vāyave /~ 38 7, 4, 10 | r̥kārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ /~svr̥ - 39 7, 4, 10 | cakr̥uḥ /~pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam ārambhaḥ /~ 40 7, 4, 11 | kārāntānāṃ ca liṭi parato guṇo na bhavati /~r̥ccha - ānarccha, 41 7, 4, 11 | alaghūpadhatvād aprāpto guṇo vidhīyate, ̄tāṃ tu pratiṣiddhaḥ /~ 42 7, 4, 16 | r̥varṇāntānāṃ dr̥śeś ca aṅi parato guṇo bhavati /~śakalāṅguṣṭhako ' 43 7, 4, 21 | aṅgasya sārvadhātuke parataḥ guṇo bhavati /~śete, śayāte, 44 7, 4, 29 | guṇo 'rti-saṃyogād yoḥ || PS_ 45 7, 4, 29 | ity asambhavāt nivr̥ttam /~guṇo bhavati arteḥ saṃyogādīnām 46 7, 4, 29 | saṃyogāditvam aṅgasya na asti iti guṇo na pravartate /~yi ity eva, 47 7, 4, 30 | arteḥ saṃyogādeś ca r̥taḥ guṇo bhavati /~arāryate /~sāsvaryate /~ 48 7, 4, 57 | muco 'karmakasya guṇo || PS_7,4.57 ||~ _____ 49 7, 4, 57 | 4.57:~ muco 'karmakasya guṇo bhavati sani sakārādau 50 7, 4, 75 | nijādīnāṃ trayāṇāṃ abhyāsasya guṇo bhavati ślau sati /~ṇijir - 51 7, 4, 82 | guṇo yaṅ-lukoḥ || PS_7,4.82 ||~ _____ 52 7, 4, 82 | ca igantasya abhyāsasya guṇo bhavati /~cecīyate /~lolūyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL