Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
angusthah 1
angyah 1
anhaloh 1
ani 52
añi 2
anic 2
aniceya 1
Frequency    [«  »]
52 100
52 102
52 113
52 ani
52 guno
52 paro
52 saisikah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ani

   Ps, chap., par.
1 1, 3, 21 | kim ? apakirati kusumam /~āṅi nupracchyor upasaṅkhyānam /~ 2 1, 4, 52 | śabda-karma-akarmakāṇām aṇi kartā sa ṇau || PS_1,4.52 ||~ _____ 3 1, 4, 53 | START JKv_1,4.53:~ ani karta sa ṇau iti vartate /~ 4 3, 2, 11 | āṅi tācchīlye || PS_3,2.11 ||~ _____ 5 3, 2, 78 | upasarganivr̥tty-artham /~utpratibhyām āṅi sarter upasaṅkhyānam /~udāsāriṇyaḥ /~ 6 3, 3, 50 | vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 ||~ _____ 7 3, 3, 50 | START JKv_3,3.50:~ āṅi upapade rauteḥ plavateś 8 3, 3, 73 | āṅi yuddhe || PS_3,3.73 ||~ _____ 9 3, 3, 73 | START JKv_3,3.73:~ āṅi upapade hvayater dhātoḥ 10 4, 1, 19 | ca mṇḍūkāt (*4,1.119) ity aṇi ca /~yathākramaṃ ṭāb-ṅīpor 11 4, 1, 19 | tasya+idaṃ vivakṣāyām aṇi kr̥te bhaviṣyati /~kauravya- 12 4, 1, 19 | artheṣu iñś ca (*4,2.112) ity aṇi prāpte chapratyaya iṣyate /~ 13 4, 2, 23 | etasmin viṣaye /~nityam aṇi prāpte pakṣe ṭhag vidhīyate /~ 14 4, 2, 132| muktvā pūrveṇa+eva kopadhād aṇi siddham /~r̥ṣikeṣu jātaḥ 15 4, 2, 133| paṭhyate, tasya kopadhatvād eva aṇi siddhe grahanam uttarārtham /~ 16 4, 3, 2 | tasminn aṇi ca yuṣmāka-asmākau || PS_ 17 4, 3, 2 | anukr̥ṣṭaḥ chaḥ /~tasmin khañi aṇi ca yuṣmad-asmador yathāsaṅkhyaṃ 18 4, 3, 2 | yauṣmākaḥ /~āsmākaḥ /~tasmin aṇi ca iti kim ? yuṣmadīyaḥ /~ 19 4, 3, 3 | yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ /~nimittayos 20 4, 3, 3 | tāvakaḥ /~māmakaḥ /~tasminn aṇi ca ity eva, tvadīyaḥ /~madiyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 4, 3, 93 | prabhr̥tayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ 22 6, 1, 95 | ity eva /~avarṇāntāt omi āṅi ca parataḥ pūrvaparayoḥ 23 6, 2, 48 | nakhanirbhinnā /~dātralūnā /~āṅi śrihanibhyāṃ hrasvaś ca 24 6, 2, 75 | aṇi niyukte || PS_6,2.75 ||~ _____ 25 6, 3, 44 | anyatarasyām /~kaś ca śeṣaḥ ? aṅī ca nadī ṅyantaṃ ca yad 26 6, 4, 34 | upadhāyā ikārādeśo bhavati aṅi parato halādau ca kṅiti /~ 27 6, 4, 135| ṣapūrva-han-dhr̥tarājñām aṇi || PS_6,4.135 ||~ _____ 28 6, 4, 135| tasya akāralopo bhavati aṇi parataḥ /~aukṣṇaḥ /~tākṣṇaḥ /~ 29 6, 4, 135| allopaṭilopau ubhāvapi na bhavataḥ /~aṇi iti kim ? tākṣaṇyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 6, 4, 141| iti kim ? ātmanā kr̥tam /~āṅi iti kim ? yadātmanastanno 31 6, 4, 149| sūryeṇaikadik saurī balākā /~aṇi yo yasya+iti lopaḥ tasya 32 6, 4, 164| 164:~ innantamanapatyārthe aṇi parataḥ prakr̥tyā bhavati /~ 33 6, 4, 164| sragviṇa idam srāgviṇam /~aṇi iti kim ? daṇḍināṃ samūho 34 6, 4, 165| keśin gaṇin paṇin ity ete ca aṇi prakr̥tyā bhavanti /~gāthinaḥ 35 6, 4, 166| 4.166:~ saṃyogādiś ca in aṇi prakr̥tyā bhavati /~śaṅkhino ' 36 6, 4, 173| ṣapūrvahandhr̥tarājñām aṇi (*6,4.165) ity alopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 6, 4, 174| sārava iti sarayū ity etasya aṇi parato yūśabdasya va ity 38 6, 4, 175| vāstvyam /~vastuśabdasya aṇi yaṇādeśo nipātyate /~vastuni 39 6, 4, 175| vāstvaḥ /~madhuśabdasya aṇi striyāṃ yaṇādeśo nipātyate /~ 40 7, 3, 4 | śunaḥ idam śauvanam /~aṇi an (*6,4.167) iti prakr̥tibhāvaḥ /~ 41 7, 3, 44 | mama iyaṃ māmikā narikā /~aṇi mamakādeśaḥ /~kevalamāmaka 42 7, 3, 105| āṅi cāpaḥ || PS_7,3.105 ||~ _____ 43 7, 3, 105| tr̥tīyaikavacanaṃ gr̥hyate /~tasminn āṅi parataḥ, cakārād osi ca, 44 7, 4, 16 | r̥varṇāntānāṃ dr̥śeś ca aṅi parato guṇo bhavati /~śakalāṅguṣṭhako ' 45 7, 4, 17 | aṅgasya thugāgamo bhavati aṅi parataḥ /~āsthat, āsthatām, 46 7, 4, 18 | aṅgasya akārādeśo bhavati aṅi parataḥ /~aśvat, aśvatām, 47 7, 4, 19 | aṅgasya pumāgamo bhavati aṅi parataḥ /~apaptat, apaptatām, 48 7, 4, 20 | JKv_7,4.20:~ vaceḥ aṅgasya aṅi parataḥ umāgamo bhavati /~ 49 8, 4, 16 | āni loṭ || PS_8,4.16 ||~ _____ 50 8, 4, 16 | START JKv_8,4.16:~ āni ity etasya loḍādeśasya upasargasthān 51 8, 4, 29 | bhavati /~ana, māna, anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti /~ 52 8, 4, 29 | prayāṇīyam /~pariyāṇīyam /~ani - aprayāṇiḥ /~apariyāṇi /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL